________________
मणपल्हायजणण
मणपन्हाय जगण-मनः प्रहादजनन-२० अन्तःकरणत्पादके, उत्त० १६ श्र० ।
( १२ ) अभिधानराजेन्द्रः ।
मणपवणजवेग- मनःपवनजयिवेग प्रि० । मनःपवनजयी वेगो यस्य ततथा । शीघ्रवेगे, श्री० । उपा० । मप सिणविजा-मनः प्रश्नविद्या - स्त्री० । ममः प्रश्नितार्थोत्तरदायिन्यां विद्यायाम्, स० १० अ मणप्पयौगपरिणय- मनः प्रयोगपरिणत त्रि० मनस्तया प रिणते, भ० ८०१ उ० । मणपोस- मनः प्रद्वेष-पुं० । मनोजाते द्वेषे, “पुवि च इसिंह अणगये च मयोसोउ मेरिथ को है। उपखा हु वेयावडियं करेंति, तम्हा हु एए हिया कुमारा ॥ १ ॥ " उत्त० ११ अ० । सूत्र० । मणवं मना अच्य० “मनाको नया इयं वियं च ॥ ८२॥
१६६ ॥ मनाकशब्दस्यार्थे डयम डियम् च प्रत्यवी या भवतः । 'मख्यं । मणियं । प्रणा ।' ईषदर्थे, मन्दे च । प्रा० २ पाद। “मणईसिं" (७७७) पाइ० ना० २३८ गाथा । मणवइकायसुसंबुद्ध-मनोवाक्कायसुसंवृत श्रि० । तिसृभिर्गु शि० १०० मणवग्गणा - मनोवर्गणा स्त्री० । मनोरूपतया परिणमय्याऽऽस्वम्य्य च निसृष्टेषु मनःप्रायोग्यद्रव्येषु, पं० सं० ५ द्वार । (ताव' वग्गणा ' शब्दे वक्ष्यन्ते )
-
मणवण - मनोवन - न० । चित्तोद्याने, अष्ट० १७ अ० । मणविणय-मनोविनय- पुं० । मनसो विनयाऽहें कुशलप्रवृत्यादो स्था० ७ डा० (विराय शब्द भेद) मविप्परियासिया- मनोविपर्यासिका - स्त्री० । अप्रशस्तस्य मनसो चिन्तने, “मगोविन्परिवासिया " पद्मशस्तमनसा चिन्तितम् " केइ पुरा श्राउलमाउलाए ।
|
35
Jain Education International
श्र०० ४ श्र० ।
,
विरिय - मनोवीर्थ - न० । श्रकुशलमनोनिरोधे, कुशलमनसश्व प्रवर्त्तने, मनसो वा एकत्वीभावकरणे, सूत्र० १ श्रु० ८ श्र० । ( ' वीरिय' शब्दे इदं व्याख्यास्यते ) मणसंकिलेस - मनः संक्लेश- ५० । अरतिरतिरागद्वे लक्षणे मनसि मनसो वा संपले स्था० १० ० । मणसंजम -- मनः संयम- पुं० । मनसो द्रोहेर्थ्याभिमानाऽऽदिभ्यो निवृत्तौ धर्मध्यानाऽऽपिषु च प्रवृत्ती, प्र० १६ द्वार | मरणसच्च- मनः सत्य- न० । मनसः सत्यं मनः सत्यम् । मनःसंयमे, पा० । मणसचविउ-मनःसत्यविद्वस् पुं० मनसः सत्यं मनःसंयमः, चाकुलस्य मनो निरोधः कुशलमनः प्रचर्सनल पेति सम्यगासेपनतो जानातीति मनः सत्यविद्वान मनःसंयते, पा० ।
मणसममा हरपया - मनः समन्वाहरणता - स्त्री० । मनसः समिति सम्यक अनु इति स्वावस्थानुरूपेण चङिति मर्यादा, आगमाभिहितभावाभिव्याप्त्या या हर-संक्षेप
मणाणुकूला
मनःसमन्वाहरणं, तदेव मनःसमन्वाहरणता । मनसः स्थिरत्वाऽऽपादने, भ० १७ श० ३ ॐ० ॥
मणसमाहारणा - मनः समाधारणा श्री० मनसः शुभस्थाने स्थित्वेन स्थापने, उत्त० ।
मणसमाहारण्याए णं भंते! जीवे किं जणयई । मणसमाहारणयाए एगऽग्गं जणयह, एगऽग्गं जणइत्ता नागपजवे जणयइ, नागपञ्जवे जणइत्ता सम्मत्तं विसोहेइ, मिच्छत्तं च निजरे ।। ५६ ।।
हे भदन्त ! मनः समाधारण्या जीवः किं जनयति ?, मनसः सम्यकप्रकारेण श्रा-मर्यादा सिद्धान्तोकमार्गम् अभिव्याप्य वा धारणा स्थापनं मनःसमाधारणा तथा जीवः किं फलमुत्पादयति । तदा गुरुराह - हे शिष्य ! मनः समाधारणया मनसो मर्यादाया रचतेन एकाग्रयं धर्मे स्पेयं जनयति ध में ऐकायमुत्पाद्य ज्ञानपर्यवान् जनयति विशिष्टान् मतिज्ञानज्ञानादीनां पर्यायान तत्वावबोधरूपान विशेपान् जनयति पुनः सम्ययविशुद्धि जनपति, मिथ्यात्वं च निर्जरयति निवारयति ॥ ५६ ॥ उत्त० २६ श्र० । मणसमिइ - मनः समिति - स्त्री० । मनसः कुशलतायां समितिः मनः समितिः। समितिभेदे, स्था० ८ ठा० । मणसमिय- मनः समित त्रि० । मनसः सम्यक् प्रवर्त्तके, कल्प० १ अधि० ६ क्षण । सूत्र० ।
मरासिला मनःशिला स्त्री० “बाऽदायन्तः
प्रथमादेः स्वरस्यान्त श्रागमरूपोऽनुस्वारः । " मांसिला क्वचिन्न - 'मसिला ।' प्रा० १ पाद । पृथ्वीविकारविशेषे, प्रा० १ पाद ।
मसिला - मनःशिला स्त्री० ।' मरासिला ' शब्दार्थे, प्रा० १ पाद ।
"
मणस्सि - मनस्विन् - त्रि० । स्वमनस्तन्त्रे, “श्रा श्रामन्त्रये सौ वेनोनः ४२६३ शौरसेन्याम् इनो नकारस्यामध्ये सौ परे श्राकारो वा भवति । भो मस्सिया । प्रा० ४ पाद ।
मगहर - मनोहर - त्रि० । मनांसि श्रोतॄणां हरत्यात्मवशं नयतीति मनोहर, लिहाऽऽदेराकृतिगणत्वाच्प्रत्ययः । रा० । जे० "तोऽन्योऽन्यप्रकोष्ठाऽऽतोषशिरोवेदनामनोहर सरोरुडे लोकः ॥ १४१४६६॥ इत्यतो या तस्सक्लोश्च जियोगे तु यथासंभवं वकारतफारयोर्वा ऽऽदेशः । मणहरं । मोहरं । प्रा० १ पाद मनोनिवृत्तिकरे, रा० ।
|
1
66
८।४।४१८ ॥
मला मनाक् अव्य० पद एवं परं इत्यादिसूत्रेण 'मनाको मणाई" विवि पर कुडरिविहिजसामन्नु । किंपि मा मपि समि अणुहरइ न अन्नु ॥ १ ॥ " प्रा० ४ पाद । मणाशुकूला मनोऽनुकूला श्री० । पतिमनो ऽनुकूलवृतिकाया मणाणुकूलहियइच्छियाश्रो । ”
म् भ० १२ श० ६ उ० ।
For Private & Personal Use Only
46
www.jainelibrary.org