________________
१ ) मणपज्जचणाण अभिधानराजेन्द्र:।
मापदुदृवंदण कुतः?, इत्याह
दोषाश्च केऽपि कथञ्चित् , तर्खाचार्यस्य कोऽभिप्रायः!, जेण मणोनाणवित्रओ, दो तिमि व दंसणाइँ भणियाई ।। इत्याशङ्कयाऽऽहजइ अोहिदंसणं हो-ज होज नियमेण तो तिमि ॥८१६॥ भस्मइ पत्रवणाए, मणपज्जवनाणपासणा भणिया । यस्माद्-भगवत्यामाशीविषोद्देशके मनःपर्यायज्ञाने-चतु- तो एव पासए सो, संदेहो हेउणा केण ॥२२॥ रचक्षुर्दर्शनलक्षणे वे दर्शने, चक्षु-रचक्षु-रवधिदर्शनलक्ष- भण्यते स्थितः पक्षोऽत्र । कः ? , इत्याह-प्रज्ञापनायां त्रिणानि त्रीणि वा दर्शनानि प्रोक्कानि-यो मति-श्रुत-मनःप- शत्तमपदे मनःपर्यायज्ञानस्य प्रकृष्टेक्षणलक्षणा साकारोपयो
यज्ञानत्रितयवांस्तस्य द्वे दर्शने, यस्तु मति-श्रुता-ऽवधि- | गविशेषरूपा पश्यता प्रोक्ता , तयैवासौ 'मनःपर्यायज्ञानी मनःपर्यायझावचतुष्टयवांस्तस्य त्रीणि दर्शनानीति भावः । पश्यति' इति व्यपदिश्यते। तत् केन किल हेतुनाऽभिप्रातस्मादुत्सूत्रं मनःपर्यायशानवतोऽवधिदर्शनसशितदर्शना:- यान्तरवादिना सन्देहोऽत्र, येनाऽपराऽपरान् निजनिजाऽभिभिधानम् । यदि पुनरित्थं स्यात् . तदा मति-श्रुत-मनः- प्रायानत्र प्रकटयन्ति ? , तस्यैव प्रकारस्याऽऽगमोक्तत्वेन पर्यायशानायवतोऽपि दर्शनानि नियमात् त्रीण्येव स्युः, न | निर्दोषत्वादिति भावः । प्रक्षेपगाथा चेयं लक्ष्यते , चिरन्ततु क्वापि द्वे, तस्मात् श्रुतातीतमिदमिति ॥ ८१६॥ नटीकाद्वयेऽप्यगृहीतत्वात् , केषुचिद् भाष्यपुस्तकेष्वदर्शअन्ये त्वाः , किम् ? , इत्याह
नाच केवलं केषुचिद्भाष्यपुस्तकेषु दर्शनात्, किश्चित्साऽभिअने उ मणोनाणी, जाणइ पासइ य जोऽवहिसमग्गो ।
प्रायत्वाच्चाऽस्माभिगृहीता। इति द्वादशगाथाऽर्थः। सत्प
दप्ररूपणताऽऽदयोऽस्यापि * अवधिवद वाच्याः, केवलमप्रइयरो य जाणइ चिय, संभवमेत्तंसुएऽभिहियं ॥२०॥
मत्ससंयतोऽस्योत्पादस्वामी, तदनुसारेण सर्वत्र नानात्वं स्वअन्ये तु मन्यन्ते-योऽवधिज्ञानयुक्तो मनःपर्यायज्ञानी चतु
यमभ्यूह्यम् ॥ २२ ॥ विशे० प्रा०० भ० प्रा० म० । आनीत्यर्थः, असौ मनःपर्यायशानेन जानाति , अवधिदर्श
प्रज्ञा । सम्म० । रा० । * मनःपर्यायज्ञानस्यापि। नेन तु पश्यति । यस्त्ववधिरहितस्त्रिज्ञानी स मनःपर्यायज्ञानेन जानात्येव , न तु पश्यति , तस्याऽवधिदर्शनाभा
मणपजवणाणजिण-मनःपर्यवज्ञानजिन-पुं० । रागद्वेषमोवात् । अतो मनःपर्यायज्ञानमात्रमाश्रित्य संभवमात्रतो जा.
हान् जयतीति जिनस्तत्र मनःपर्यवज्ञानप्रधानो जिनो मनःनाति , पश्यति चेति नन्दिसूत्रेऽभिहितमिति ॥२०॥ पर्यवक्षानजिनः । तादृशे जिने, स्था० ३ ठा०४ उ०। अन्ये तु 'जानाति, पश्यति' इत्य
मणपज्जवणाणावरण-मनःपर्यायज्ञानाऽऽवरण-न० । मनसः न्यथा समर्थयन्ति , इत्याह
पर्याया बाह्यवस्त्वालोचनप्रकाराः धर्मा मनःपर्यायास्तेषु तेअने जे साऽऽगारं, तो तं नाणं न दंसणं तम्मि । षां वा सम्बन्धि शानं मनःपर्यायज्ञानम् , तस्याऽऽवरणं मनःजम्हा पुण पच्चक्खं, पेच्छइ तो तेण तत्राणी ॥२१॥
पर्यायज्ञानाऽऽवरणम् । झानाऽऽवरणकर्मभेदे, कर्म०६ कर्म । अन्ये त्वाहुः-यद्-यस्मात् पदुक्षयोपशमप्रभवत्वाद् मनः
मणपडिचारग-मनःपरिचारक-पुं०मनस्येवोपस्थितानां स्त्री पर्यायशानं साकारमेवोत्पद्यते, 'तो त्ति ' ततस्तज्ज्ञान
णामुपभोक्तरि, स्था। मेव , तेन जानात्येवेत्यर्थः, न पुनस्तत्र मनःपर्यायज्ञानेs.
दो इंदा मणपरियारगा पएणत्ता। तं जहा-पाणए चेव, वधि-केवलयोरिव दर्शनमस्ति । तर्हि ' पश्यति' इति
अच्चुए चेव । कथम् , इत्याह-यस्मात् पुनः, प्रत्यक्षं मनःपर्यायज्ञानं, अनन्ताऽऽदिषु चतुर्यु कल्पेषु मनःपरिचारका देवा भवन्ती'तो चि' ततः प्रत्यक्षत्वात् तेनैव मनःपर्यायज्ञानेन पश्य- ति । स्था० २ ठा०४ उ० । प्रज्ञा । स्यसो तशानी-स चासौ शानी च तज्ज्ञानी, मनःपर्या
मणपडिसंलीण-मनःप्रतिसंलीन-पुं० । कुशलमनउदीरणेयज्ञानीत्यर्थः । इदमुक्तं भवति-शिर प्रेक्षणे' प्रकृष्ट चेक्षणं प्रत्यक्षस्यैवोपपद्यते , प्रत्यक्ष च मनःपर्यायज्ञानम् , अ
नाकुशलमनोनिरोधेन च मनःप्रतिसंलीनं यस्य सः, मनसा तस्तेन पश्यतीति घटत एव । साकारत्वेन तु तस्य शान
वा प्रतिसंलीनो मनःप्रतिसंलीनः । प्रतिसलीनभेदे, स्था० ४ त्वात् 'तेन जानाति' इति निर्विवादमेव सिद्धम् । त
ठा०२ उ०॥ स्माद् दर्शनाभावेऽपि यथोक्लन्यायात् ' मनःपर्यायज्ञानी जा
मणपद्वंदण-मन:प्रद्विष्टवन्दन-ना केनचिद् गुणेन हीनस्य नाति , पश्यति' इत्युपपद्यत पवेति । एतदपि मूलटीका
वन्द्यस्य तथैव मनसीकृत्य साऽसूयं वन्दने, प्रा० चू०३ १०। कृता दूषितमेव , तद्यथा-ननु मनःपर्यायशाने साकारत्वेन
नवममाहज्ञानत्वाद् दर्शनं नास्ति , अथ च 'प्रत्यक्षत्वेन दृइयतेऽनेन अप्पपरपत्तिएणं, मणप्पदोसो अणेगउढाणो। वस्तु इति विरुद्धवेयं वाचोयुक्तिः, साकारात्वेन निषिद्ध- मनःप्रद्वेषः अनेकोत्थानोऽनेकनिमित्तो भवति ।सच सर्वोस्यापीह दर्शनस्य 'दृश्यतेऽनेनेति दर्शनम्' इति व्युत्प- ऽप्यात्मप्रत्ययेन , परप्रत्येन वा स्यात् । तत्राऽऽत्मप्रत्यस्या सामार्थ्यादापत्तेः । किञ्च , 'जानाति' इत्यनेनाऽत्र येन यदा शिष्य एव गुरुणा किश्चित्सरोषमभिहितो भवति । साकारत्वं स्थापितम् , ' पश्यति ' इत्यनेन च दर्शनरूढेन परप्रत्ययेन तु यदा तस्यैव शिष्यस्य संबन्धिनः सुहृदादेः शब्देनाऽनाकारत्वं व्यवस्थाप्यते , तो विरुद्धोभयधर्मप्रा
समुख सूरिणा किमप्यप्रियमुक्तं भवतीत्येवप्रकारेणान्यैरपि 'त्याऽपि न किञ्चिदेतदिति ॥ २१ ॥
स्वपदप्रत्ययैः कारणान्तरैर्मनसः प्रद्वेषो भवतीति यत्र पाह-यद्यमी सर्वेऽपि पूर्वोक्ता अन्येषामेवाऽभिप्रायाः, स- तन्मनसा प्रद्विमुच्यते । बृ०३ उ० धावा। प्रब।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org