________________
मणपज्जवणाण अभिधानराजेन्द्रः।
मणपज्जवणार वांश्चिन्तनीयघटाऽऽदीननुमानेन जानाति, यत एव तत्परि- मन्यते , यत् प्रत्यक्षोऽर्थः सुतरामचतुर्दर्शनस्याऽनुग्राहकहातान्येतानि मनोगव्याणि, तस्मादेवं विधेनेह चिन्तनीय- इति?. केवलं प्रत्यक्षमनोद्रव्यार्थग्राहकवादित्थं मनःपर्यावस्तुना भाष्यम् इत्येवं चिन्तनीयवस्तूनि जानाति न | यज्ञानस्य प्रत्यक्षता युज्यते , न , पुनरचक्षुर्दर्शनस्य , मसामादित्यर्थः । चिन्तको हि मूर्तममूर्त च वस्तु चिन्त
तिभेदत्वेन तस्य परोक्षार्थग्राहकत्वात् । ततः प्रत्यक्षबानियेत्। न च छापोऽभूर्त साक्षात् पश्यति, ततो शायते
त्वं मनःपर्यायमानिनो विरुध्येत, इत्याशङ्कयाऽह-'नाणं जा' अनुमानादेव चिन्तनीयं वस्त्ववगच्छति । कियति कस्मैिं- इत्यादि । यदि मनःपर्यायज्ञानलक्षणं शानं प्रत्यक्षार्थग्राहश्व काले मनोद्रव्यपर्यायानसौ जानाति ? , इत्याह- कत्वात् प्रत्यक्षम् , न त्वचजुर्दर्शनलक्षणं दर्शनं प्रत्यक्षम्, प'काले भूयेत्यादि' भूतेऽतीते, भविष्यति चाऽनागते प- रोक्षार्थग्राहकत्वेन परोक्षार्थत्वात् : तर्हि हन्त ! तस्य मनापल्योपमासख्येयभागरूपे काले ये तेषां मनोद्रव्याणां भूता र्यायशानिनः प्रत्यक्षशानितायां को दोषः-को विरोधः?,न कव्यतीताः, भविष्यन्तश्चाऽनागताश्चिन्तानुगुणाः पर्यायास्तान
श्चित् , भिन्नविषयत्वात् , अवधिमानिनश्चक्षुर्दर्शनाऽचक्षुर्दर्शनजानाति ॥ ८१३ ॥ १४ ॥
वदिति । न ह्यवधिशानिनश्चक्षुरचक्षुर्दर्शनाभ्यां परोक्षमर्थ पअत्र चान्तरे' तं समासो च उध्विहं पन्नत्तं, तं जहा-|
श्यतःप्रत्यक्षज्ञानितायाः कोऽपिविरोधः समापद्यते,तद्वदिहादवओ, खेतो, कालो, भावो । दब्बों उजु
ऽपि । तस्माद् मनःपर्यायज्ञानी स्वक्षानेन मनोद्रव्यपर्यायान् मह अणते अणंतपएसिए खंधे जाणइ पासर । "
जानाति, मानसेन त्वचक्षुर्दर्शनेन पश्यतीति स्थितम् ॥१६॥ इत्यादि नन्दिसूत्रेऽभिहितम् । तत्र मनःपर्यायज्ञानं पटुक्षयो, अन्ये तु‘पश्यति' इत्यन्यथा समर्थयन्ति, इति दर्शयतिपशमप्रभवत्वाद् विशेषमेव गृहृदुत्पद्यते, न सामान्यम् , अ. ___ अन्नेऽवहिदसणओ, वयंति न य तस्स तं सुए भाणयं ।
नरूपमेवेदम् , न पुनरिह दर्शनमस्ति , सति च त- न य मणपज्जवदंसण-मन्नं च चउप्पयाराओ॥१७॥ स्मिन् पश्यतीत्युपपद्यते, इति कथमिहोतं. 'पासइ ' इति ?,
अन्ये त्ववधिदर्शनेनाऽसौ मनःपर्यायशानी पश्यति , मनःइति वेतसि संप्रधार्य प्राऽऽह
पर्यायज्ञानेन तु जानातीति वदन्ति । एतच्चाऽयुतमेव, इत्यासो य किर अचक्खुइं-सणेण पासइ जहा सुयनाणी। ह-न च-नैव तस्य मनःपर्यायशानिनस्तदवधिदर्शनं श्रुतेs. जुत्तं सुए परोक्खे, पञ्चक्खे न उ मणोनाणे ॥१५॥
भिहितम् । न हि मनःपर्यायज्ञानिनोऽवधिज्ञान-दर्शनाभ्या
मवश्यमेव भवितव्यम् , अवधिमन्तरेणाऽपि मति-श्रुत-मन:सच मनःपर्यायज्ञानी किलाऽचतुर्दर्शनेन पश्यति , यथा
पर्यायलक्षणशानत्रयस्याऽऽगमे प्रतिपादितत्वात् । तथा चाहश्रुतज्ञानी केषाश्चिद् मतेनाऽचक्षुर्दशनेन पश्यतीति प्रागुनम् ।
"मणपजवनाणलद्धीया णं भंते ! जीवा किं नाणी, अन्नातथा च पूर्वमभिहितम्-' उवउत्तो सुयनाणी , सव्वं दवाई
णी ? । गोयमा ! नाणी , नो अनाणी । अत्थेगइया तिन्नाजाणड जहत्थं । पासह य केइ सो पुण, तमचकाईसणेण रणी, अरथेगइया चउनाणी । जे तिनाणी ते श्राभिणिबोहियमसि॥१॥” इत्यादि. इदमत्र हृदयम्-परस्य घटाऽऽदिकमर्थ य-मणपज्जवनाणी, जे चउनाणी ते आभिणिवोहिय-सुय-ओचिन्तयतः साक्षादेव मनःपर्यायशानी मनोद्रव्याणि तावजा
हिमणपज्जवनाणी।" तदेवं मनःपर्यायशानिनोऽवधिनियमनाति, तान्येष च मानसेनाऽचक्षुर्दर्शनेन विकल्पयति, अत- म्याऽभावात् कथमवधिदर्शनेनाऽसौ पश्यतीत्युपपद्यते । स्तदपेक्षया 'पश्यति' इतीत्युच्यते । ततश्चैकस्यैव मनःप
अथैवं मन्यसे-किमेतैर्बहुभिः प्रलपितैः!, यथा-अवधेर्दर्शनम् , र्यायशानिनः प्रमातुर्मनःपर्यायज्ञानादनन्तरमेव मानसमच
तथा मनःपर्यायस्याऽपि तद् भविष्यति, ततस्तेनाऽसौ एखुर्दर्शनमुत्पद्यते, इत्यसावेक एव प्रमाता मनःपर्यायशानेन म-|
श्यति, इन्युपपत्स्यत एव; इत्याशङ्कयाऽऽह 'न य मणे' त्यादि, नौद्रव्याणि जानाति,तान्येव चाऽचनदर्शनेन पश्यतीत्यभिधी
न च-नैव चतुष्पकाराचक्षुरादिदर्शनादन्यत् पञ्चमं मनःपयत इति । अत्र कश्चित् प्रेरकः प्राह-'जुत्तमित्यादि' "मतिश्रुते
र्यायदर्शनं श्रुते भणितम् , येन पश्यतीत्युपपत्स्यते । तथाचापरोक्षम्"रति वचनात् परोक्षार्थविषयं श्रुतज्ञानम्, अचक्षुर्दर्श- ऽऽह-"कइविहे ण भंते ! दंसणे पराणते?। गोयमा ! चउब्विनमपि मतिभेदत्वात् परोक्षार्थविषयमेव,इत्यतो युनं घटमानकं हे पराणत्ते । तं जहा-चक्खुइंसणे, अचक्खुइंसणे, भोहिदसणे श्रुतज्ञानविषयभूते मेरु-स्वर्गाऽऽदिके परोऽर्थेऽचतुर्दर्शनम् | केवलदसणे।” इति । तस्मात् पश्चमम्य मनःपर्यायदर्शनस्यासस्याऽपि तदालम्बनत्वेन समानविषयत्वात्।किं पुनस्तहि न- नुकत्वात् नेन पश्यति' इत्येतदपि नोपपद्यत इति ॥८१७ ॥ युक्तम् ? , इत्याह-'न उ इत्यादि " अवधि-मनःपर्याय
अभिप्रायान्तरमाशङ्कमान पाहकेवलानि प्रत्यक्षम् ।" इति वचनात् पुनः प्रत्यक्षार्थविषयं म
अहवा मणपज्नवदं-सणस्स मयमोहिदंसणं सम्मा। नःपर्यायज्ञानम् । अतः परोक्षार्थविषयस्याऽचक्षुर्दर्शनस्य कथं तत्र प्रवृत्तिरभ्युपगम्यते , भिन्नविषयत्वान् ? ॥१५॥ विन्मंगदसणस्स व, नणु भाणियमिदं सुयाईयं ।।८१८॥ अत्र सरिराह
अथवा-कश्चिदवं मन्येत-यथा विभङ्गदर्शनमवधिदर्शनमेबो
च्यते , तथा मनःपर्यायदर्शनस्याऽप्यवधिदर्शनमिति संशाजह जुज्जए परोक्खे, पच्चक्खे नणु बिसेसो घडइ ।
भिमता भविष्यति । इदमुक्नं भवति-चक्षुरादिदर्शनचतुष्टयानाणं जइ पञ्चक्खं, न दंसणं तस्स को दोसो ?॥८१६॥ ऽऽधिक्येनाऽनुक्रमपि यथाऽवधिदर्शनेऽन्तर्भूतं विभङ्गदर्शयदि परोक्षऽर्थेऽचक्षुर्दशनस्य प्रवृत्तिरभ्युपगम्यते,तहि प्रत्य- नमिष्यते , तथा मनःपर्यायदर्शनमपि भविष्यति । ततः नेन क्षे सुतरामस्येयमङ्गीकर्तव्या, विशेषेण तस्य तदनुग्राहकत्वा- मनःपर्यायज्ञानी पश्यति इत्युपपत्स्यत एवेति । अत्र मूरिराहतु, चतुःप्रत्यक्षोपलव्यपटादिवदिति । अत्राह-को बै नाचतत् भुतातीनमागमविश्यमेष व्यपाणिनम् ॥१५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org