________________
मणपज्जवणाण
यावदूर्द्धलोकमध्यम्, तत्र पञ्चरज्जुप्रमाणः प्रतरः, तत उपर्यवेऽन्ये प्रतरान्तियंग हुलासवेयभावाच्या हीयमानाताबदवसेया यावलोकान् रज्जुप्रमाणः प्रतरः इह
9
यो मध्यवर्तिनं सर्वोत्कृष्टं रज्जुमा प्रतरमयश्रीत्या उपरितना अचलनाथ कमेरा हीयमानाः हीयमानाः सर्वेऽपि क्षुल्लकप्रतरा इति व्यवहियन्ते यावल्लोकाते तिर्यग्लोके च रज्जुप्रमाणप्रतर इति, तथा तिर्यग्लोकमध्यवर्ति सर्वलघुक्षुल्लकप्रतरस्याधस्तिर्यगङ्गुलाऽसङ्ख्येयभागवृद्धया वर्द्धमानाः वर्द्धमानाः प्रतरास्तावद्वक्लव्या यादधोलोकास्ते सर्वोत्कृष्टः समरज्जुप्रमाणः प्रतरः तं ब- सप्तरजुप्रमाणम् प्रतरमपेच्या अपे उपरितनाः सर्वेऽचि क्रमेण हीयमानाः वृजकप्रतरा अभिधीयन्ते यावति ग्लोकमप्यवती सर्वलघुः सुकप्रतरः एषा जुनकप्रतरप्ररूपणा । तत्र तिर्यग्लोक मध्यवर्त्तिनः सर्वलघुरज्जुप्रमासात् कतरादारभ्य याची नदयोजनानि साथदस्यां रत्नप्रभायां पृथिव्यां ये प्रतराः ते उपरितनक्षुल्लकप्रतारा भण्यन्ते तेषामपि चाधस्ताद् ये प्रतरा यावदधोलौकिकप्रामेषु सर्वान्तिमः प्रतरः तेभ्धस्तनक्षुल्लकप्रतराः, तान् यावद्धः क्षेत्रत ऋतुमतिः पश्यति, अथवा अधोलोकस्य उपरितनभागवर्तिनः शुल्लकतरा उपरितना उच्यन्ते, ते चाधोलौकिकग्रामवर्त्तिप्र नयारभ्य तावदवसेयाः यायनिर्वलोकस्यान्तिमोभ्यस्तनः प्रत, तथा तिर्यग्तोकस्य मध्यभागादारभ्याऽघोि लकप्रतरा श्रधस्तना उच्यन्ते, तत उपरितनाश्चाधस्तनाश्च उपरितनाधस्तनाः तान् उपरितनाधस्तनान् यावत् ऋजुमतिः पश्यति । अन्ये त्या-अधोलोकस्पोपरिवर्तनः उपरितनाः, ते सर्वनिग्लोपनो, यदि या निर्वलोकस्याधी नययोज कतरामां संबन्धिनो ये सर्वान्तिमाधस्तनाः क्षुल्लकप्रतराः तान् याव पश्यति, अधिव्याख्याने तिर्यग्लोकं यावत् पश्यतीत्यापद्य ते.तश्च न युक्तम्, अधोलौकिकग्रामवर्त्ति संशिपञ्चेन्द्रियमनोद्रव्यापरिसङ्गात्। अथवा अधोलीफिकग्रामेष्यपि संशिपञ्चेन्द्रियमनाद्रव्याणि परिनिपित उक्रम्-"इहाघोलीकिग्रामान, निग्लोकविवर्तिनः। मनोगतांस्त्यसी भावान्, वति तद्वर्त्तिनामपि ॥ १ ॥' तथा 'उहं जावेत्यादि तथा ऊर्द्ध यावत् ज्योतिश्चक्रस्योपरितनस्तिर्यग् यावदन्तोमनुष्य क्षेत्रे - मनुष्यलोकपर्यन्त इत्यर्थः । एतदेव व्याच अर्धतृतीयेषु द्वीपेषु पञ्चदशसु कर्मभूमिषु त्रिंशति चाऽकर्म्मभूमिषु पदपञ्चाशत्स
तवर्त्तिनों, ततस्तेषामेवोपरितनानां
ङ्ख्येषु चान्तरद्वीपेषु सञ्ज्ञिनां, ते चापान्तरालगतावपि तदायुष्कसंवेदनादभिधीयन्ते नच तैरिहाधिकारस्ततो विशेषसमा
"
पद्रियाणं पञ्चेन्द्रियाश्रपपातक्षेत्रमागता इन्द्रियपर्या तिपरिसमाप्तौ मनः पर्याप्त्या अपर्याप्ता श्रपि भवन्ति । न च तैः प्रयोजनमत विशेषणान्तरमाह-पर्यामानाम अथवा संवि हेतुवादोपदेशेन विकलेन्द्रिया अपि भयन्ते ततस्तपचच्छेदा ये ते बापतका अपि भवन्ति ततस्तद्यव दार्थ तेषां मनोगतान् भावान् जानाति पश्यति तदेव मनोलन्धिसमन्वितजीवाधार पुलमतिरर्द्ध तृतीयं येषु तानि अतृतीयानि श्रङ्गुलानि, तानि च ज्ञानाधिकारादुच्छ्याङ्गुलानि द्रष्टव्यानि । यत उक्रं चूर्णिकृता" अहार गुलम्माहमुस्सेहे गुलमागण नाविससमय न दोस थि।" तैरवंदनायैरकुलर २३
"
Jain Education International
(E) अभिधानराजेन्द्रः ।
"
मणपजवणाए भ्यधिकतरं तश्चैकदेशमपि भवति, तत श्राह - विपुलतरं विस्वींतरम्। अथवा आवामविष्कम्भाभ्यामभ्यधिकतरं पा स्यमाश्रित्य विपुलतरम् अधिकतरम्, अतिसुतरं चितिमिर तरमिति च प्राग्वत् जानाति पश्यति तात्स्थ्यात् तद्व्यपदेश इतितावत् क्षेत्रगतानि मनोद्रव्याणि जानाति पश्यतीत्यर्थः । (का श्रो समित्यादि) सुगमं, यावदुक्तस्वरूपमनः पर्यायज्ञानप्रतिपादिका गाथा । तस्या व्याख्या मनःपर्यायज्ञानं प्रानिरूपितशब्दार्थ, पुनः शब्दो विशेषणार्थः । स च रूपिविषयत्वक्षायोपश मिकत्वप्रत्यक्षत्वादिसाम्येऽप्यवधिज्ञानादिदं मनः पर्यायशानं स्वाम्यादिभेदाद्भिन्नमिति विशेषयति । तथाहि - अवधि - ज्ञानमविरतसम्यग्रहऐरपि भवति इम्यतोऽशेषरूपिय विषय क्षेत्रतो लोकविषये कतिपयलोकप्रमाणक्षेत्रापेक्षया अलोकविषयं व कालतोऽतीतानागतासङ्ख्येयोत्सपि एयवसर्पिणीविषयं भावतोऽशेषेषु रूपिद्रव्येषु प्रतिद्रव्यमसंख्येयपर्यायविषयं मनः पर्यायशानं पुनः संयतस्याऽप्रमत्तस्यामनपध्यायन्यतमर्द्धिमाप्तस्य द्रव्यतः संक्षिमनोद्रव्यविष यं. क्षेत्रतो मनुष्यक्षेत्रगोचरम्, फालतोऽतीतानागतस्योपमा संख्येयभागविषयं, भावतो मनोद्रव्यगतानन्तपर्यायालम्बनं, ततो यधिशानाद्भियम् एतदेव लेशतः सूत्रवाद 'जनमनः परि चिन्तितार्थप्रकटनं ' जायन्ते इति जनाः तेषां मनांसि जनमनांसि परिचिन्तितधावावर्धय जनमनःपरिनि तितार्थस्तं प्रकटयति प्रकाशयति जनमनः परिचिन्तितार्थप्र कटनं, तथा मनुष्यक्षेत्रनिबद्धं, न तद्बहिर्व्यवस्थितप्राणिद्रव्यमनौविषयमित्यर्थः तथा गुणाः क्षान्त्यादयः, ते प्रत्ययः- कारणं यस्य तद् गुणप्रत्ययं चारित्रचतोऽप्रमत्तसंयतस्य । नं० । तदेवं क्षेत्रतस्तद्विषय उक्तः, अथ द्रव्यतः, कालतः, भावतश्च तद्विषयमाह
,
"
1
मुइ मणोदव्वाई, नरलोए सो मणिज्जमाणाई | काले भूय भविस्से, पलियाऽखिजभागम्मि ||१३|| दव्यमसोपा, जागर पासर व तग्गएते । तणावभासिए उस जागर बज्भेऽणुमाये ||१४|| स मनःपर्यायज्ञानी मुखति श्रवगच्छति । कानि ?, इत्याहमनधिन्ताप्रवर्तकानि द्रव्याणि मनोद्रव्याणि तानि किं मनोयोग्यान्यप्याकाशस्थानि जानाति ? । न, इत्याह-नरलोके तिर्यग्लोके मन्यमानानि सरिनियैः काय-मनोयोगेन गृहीत्वा मनोयोगेन मनस्त्वेन परिणमितानीत्यर्थः । तदयं द्रव्यतो विषय उक्तः । श्रथ कालतो भावतश्च तमाहकाले' इत्यादि, भावतस्ताबजानाति, पश्यति च कान ?, इत्याह- चिन्तानुगुणान् सर्वपर्यायराश्यनन्तभागरूपानन्तान रूपाऽऽदीन पर्यायान् । कस्य संबन्धिनः ?, इत्याह-मनसत्यपरिणानन्तस्कन्धसमूहमवस्य द्रव्यमनसः न तु भा वमनसः, तस्य ज्ञानरूपत्वात् ज्ञानस्य चामूर्तत्वात् छप्रस्थस्य चामूर्तविषयाऽयोगादिति । तां लतानेव मनोद्रव्यस्थितानेव जानाति, न पुनश्चिन्तनीयबाह्यघटाऽऽदिवस्तुगतानिति भावः । न च पव्यमेते मनोद्रव्यसंवन्धिन एच न भवन्ति, किमेतद्व्यवच्छेदपरे दोन - नि मनोइव्याणि ट्रा पचादनुमानेन ते ज्ञायते इत्ये तायता मनोद्रव्यैरपि सह संबन्धमात्रस्य विद्यमानत्वात् । मनदेवा SSह तेन इन्यमनसाऽवभासितान् प्रकाशिताम् या
"
"
-
For Private & Personal Use Only
www.jainelibrary.org