________________
(१९७४) विषयसमाहिट्ठाण
अभिधानराजेन्द्रः। चतुर्थ पदं भवतीत्येतदेव सूत्रक्रमप्रामाण्यादुत्तरोत्तरगुणा-] (बौद्धानां स्वत एव निर्हेतुको विनाश इति तृतीयभागे 'ख. पेक्षया चतुर्थमिति । भवति चात्र लोकः । अत्रेति विन-णिवाय' शब्दे ७०४ पृष्ठे परीक्षितम् ।) "विणासो बलस्स" नयसमाधौ श्लोक छन्दोविशेषः। स चायम्
(नारी) पुरुषबलस्य क्षयहेतुत्वात् । उक्तं च-" दर्शने हरते, पेहेइ हिआगुसासणं, सुस्सूसई तं च पुणो अहिदिए। चित्तं,स्पर्शने हरते बलम् । सङ्गमे हरते वीर्य, नारी प्रत्यक्षरा. न य माणमएण मञ्जई, विणयसमाहि प्राययहिए ॥२॥
क्षसी ॥१॥" तं०। प्रा०म०। 'पेहेरे' इत्यादि सूत्रम् । अस्य व्याख्या-प्रार्थयते-हितानुशा
विणासण-विनाशन-न० । शैलेश्यवस्थायां सामस्त्येन कर्मासनमिच्छतीहलोकपरलोकोपकारिणमाचार्यादिभ्य उपदेश
भावापादने, प्राचा०१ श्रु० अ०१ उ०। माशुश्रूषतीत्यनेकार्थत्वाद्यथाविषयमवबुध्यते। तशावबुद्धं स- विणासधम्मणि]-विनाशधर्मन-
त्रिविनश्वरस्वभावे, पृ० त्पुनरधितिष्ठति-यथावत् करोति । न च कुर्वन्नपि मानम- | ३ उ०। देन-मानगर्वेण माद्यति-मदं याति । विनयसमाधौ-विन-विणासवाय-विनाशवाद-पुं० । क्षणिकैकान्तवादे, स्या। यसमाधिविषये आयतार्थिको मोक्षार्थीति सूत्रार्थः ॥ २॥
विणासि[ए]-विनाशिन-त्रि०ा विनश्चरे, विशे०। दश००४ उ०।।
| विणिउत्त-विनियुक्त-त्रि० । प्रतिसमय प्रवृत्तिमति, विशे०। विणयसुद्ध-विनयशुद्ध--न०। 'किडकम्मविसोहि पउं-जए जो
निवेशिते, शा०१ श्रु०१०। व्यापारिते, व्य०१ उ०। महीणमहरितं । मणवयणकायगुत्तो,तं जाणसु बिणयो
विणिमोग-विनियोग-पुं०। नियोगे, विणिोगो त्ति वा निसुद्धं ॥१॥' इत्युक्तलक्षणे विनयतः सुद्धे कृतिकर्मणि, स्था० ५ ठा०३ उ० प्रा० चू०। प्राव।
ोगो त्ति वा एगट्टा । श्रा०चू०१०। प्राशयभेदे, पो०३ विमयस्सुय-विनयश्रुत-न० । विनयप्रतिपादके उत्तराध्यय
विव० । विशे०। (कदा विनियोगः कार्य इति 'जोग' शब्दे
चतुर्थभागे १६१६ पृष्ठे गतम् ।) नानां प्रथमेऽध्ययने, उत्त०१०। तत्र चाद्यं विनयश्रुतमिति तस्य कीर्तनावसरः । न च तद् उपक्रमाचनुयोग
विणिक्खमित्ता-विनिष्क्रम्य-अव्य० । विमुच्येत्यर्थे, पश्चा० द्वारतद्भेदनिरुक्तिक्रमप्रयोजनप्रतिपादनमन्तरेण शक्यं की- 25 विव०।. तयितुमिति मन्वानः प्रस्तुताध्ययनस्यानुयोगविधानक्रम- विणिगृहण-विनिगृहन-प्रच्छादने, प्राचा० २ थु०१चू०१ मर्थाधिकारं चाह
अ०१० उ०। तत्थऽज्झयणं पढम, विणयसुयं तस्सुवक्कमाईणि। । विणिघाय-विनिघात-पुं० । विनाशे, सूत्र०१ श्रु०७०। दाराणि पनवेठ, अहिगारो इत्थ विणएणं ॥ २८॥ पंचहिं ठाणेहिं जीवा विणिघायमावजंति । तं जहा-सद्देतत्र-एतेष्यध्ययनेषु मध्ये अध्ययनं प्रथमम्-आद्यं वि- हिं० जाव फासेहिं । (मु०-३६.x) नयाभिधानकं श्रुतं विनयश्रुतं मध्यपदलोपी समासः । त
विनिघातं मरणं मृगादिवत्संसारं वाऽऽपद्यन्ते प्राप्नुवन्तीस्य इति-विनयश्रुतस्य उपक्रमादीनि द्वाराणि प्ररूप्य-त
ति । श्राह च-"रक्तः शब्दे हरिणः; स्पर्श नागो रसे च वारिद्वेदनिरुक्तिक्रमप्रयोजनप्रतिपादनद्वारेण प्रज्ञाप्य , एतदनु- चरः । कृपणपतङ्गो रूपे, भ्रमरो गन्धे ननु विनष्टः॥१॥पयोगः कार्य इति शेषः, अधिकारश्चात्र विनयेन , तस्येहा- वसु रक्ताः पञ्च विनष्टा, यत्रागृहीतपरमार्थाः । एकः पञ्चसु नेकधाऽभिधानात् । श्राह-'पढमे विणश्रो' इत्यनेनैवोक्त्वा- रक्तः, प्रयाति भस्मान्ततां मूढः ॥२॥” इति । स्था०५ ठा०१ त पुनरुक्तमेतद, उच्यते-शास्त्रपिण्डार्थविषयं तत् , पतच्च | उ०प्रतिस्खलने, अनु०। प्रस्तुतैकाध्ययनगोचरमिति न पौनरुक्त्यमिति गाथार्थः । उत्त० पाई०१०।
विणिच्छय-विनिश्चय-पुं० । विगतो निश्चयो विनिश्चयः । विणयहीण-विनयहीन-त्रि० । अकृतोचितविनये, ध०३| अनु० । उत्तः। श्रा०म० श्रा० चू० । निर्णये, सूत्र०१ श्र०
११ अ०। निःसामान्यानां विशेषाणां निश्चये, विशे। अधिः । श्राव।
तिविहे विणिच्छए पसत्ते, तं जहा-अत्थविणिच्छए, धविणयायार-विनयाचार-पुं०। शानाचारभेदे, नि० चू० १०॥
भ्मविणिच्छये, कामविणिच्छए । (सू०-१८६४) विणस्समाण-विनश्यत-त्रि० । अनेकशो म्रियमाणे, उपा०
अर्थादिविनिश्चया अर्थादिस्वरूपपरिज्ञानानिास्था०३ठा०३० ७०। विणा-बिना-श्रव्य० । वर्जयित्वेत्यर्थे, पश्चा, १२ विव०।- विणिच्छियट्ठ-विनिश्चिताथे-त्रि०। प्रश्नानन्तरम् । (भ०११ न्तरेणार्थे , व्य० १ उ०।
श०११ उ०।) ऐदंपर्यार्थस्योपलम्भात् (भ०२ श०५०) विणायग-विनायक-पुं० । राक्षसभेदे, प्रशा०१ पद । ' श्रेयां
निर्णीतार्थे, कल्प०१ अधि०४क्षण। सि बहुविघ्नानि, भवन्ति महतामपि । अधेयसि प्रवृत्तानां | विणिज्जरा-विनिर्जरा-खी। विशेषेण निर्जरणं विनिर्जरा। क्वापि यान्ति विनायकाः॥१॥" प्रा० म० १ ०। । पूर्वोपचितशुभाशुभकर्मपरिशाटे, सा च समितिगुप्तिश्रवणविणास-विनाश-पुं० । भूतविघटने, सूत्र०१ श्रु०१ ० १ धर्मभावनामूलगुणोत्तरगुणपरीषहोपसर्गादिसहनतरस्य भउ०। दराडे, दण्डो निग्रहो याताना विनाश इति पर्या-| वात । जात०। याः। श्राव०६ अ० । अत्यन्ताभावरूपे, मूत्र. २ श्रु० १! विणिद्दिट्ट-विनिर्दिष्ट-त्रि० । उक्त, पश्चा०१६ विव०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org