________________
विणिम्माण अभिधानराजेन्द्रः।
बिएणति विणिम्माण-विनिर्माण-न० । निर्मापणे , विशे। शब्दादिविषयोपभोगे वा चित्तम्-अन्तःकरणं यस्य स तथा। विणिम्मुयंत-विनिर्मुञ्चत्-त्रि० । विसृजति, औ० । विक्षिप- आचा०१७० २ १०१ उ०। अभिनिविष्टचित्ते, प्राचा०१ ति , शा०१ श्रु०१०। विकिरति, प्रश्न० ४ श्राश्रद्वार।
ध्रु०६ अ०१ उ०।
विणिय-विनिहत-त्रि० । व्यापादिते, सूत्र०१ श्रु०७०। विणियढणा-विनिवर्तना-स्त्री० । पञ्चेन्द्रियाणां विषयेभ्यो विशेषेण निवर्सने , उत्त० २६१०।
विशेषेण निपातिते, उत्त०३ अ०। विनिवर्तनायाः फलमाह
विणिहिय-विनिहित-त्रि०। विशेषेण निहित स्थापितं विनि
हितम् । पातिते, स्था। विणिवट्टणयाए णं भंते ! जीवे किंजणयइ ?, विणिवट्ट
विणीय-विनीत-त्रि०विनयप्रापित्ते, उत्त०१०। प्रा०म०। णयाए णं पावाणं कम्माणं अकरणयाए अब्भुटेइ पुव्वव
शा० । अनुद्धतप्रकृती, द्वा० २१ द्वा० । विनीतात्मतया प्रश्रद्धाण य निजरणयाए तं नियत्तेह, तो पच्छा चाउरंत
यवति,तं० सूत्राप्रतिकापं०सू०। स्वाभीष्टकारित्वात् (श्राव० संसारकंतारं वाईवयइ ॥ ३२॥
१०) बृहत्पुरुषविनयकरणशीले, तं०। विनयवति, कहे स्वामिन् ! विनिवर्तनया विषयेभ्य आत्मनः परा- ल्प०१ अधि०५क्षण । गुणाधिकेषु गौरवकृति, ध० १ श्रङ्मुखीभावेन जीवः किं जनयति ?, गुरुराह-हे शिष्य !। धि० भ०।०। प्रा००। विनीता गुरुजनगौरवकृतः। वि. विनिवर्त्तनया पापकर्मणामकरणत्वेन सावद्यकर्मत्यागेन नयवति हि सपदि संपदः प्रादुर्भवन्तीति श्रावकगुणत्वम् । अभ्युत्तिष्ठते-धर्माय सावधानो भवति, पूर्ववद्धानां पाप
प्रव०२४६ द्वार । ध०र० । सदैवागर्वितत्वेन विनया प्रति कर्मणां निर्जरया नूतनपापकर्मणामकरणत्वेन सावद्यकर्म
प्रहीभूतमनोवाकाये, दर्श०२ तत्त्व। अपनीते, उत्त०१०। स्यागेन अभ्युत्तिष्ठते-धर्माय सावधानो भवति । पूर्वबद्धानां सूत्र। (विनीतस्याऽविनीतस्य च स्वरूपमनुपदमेव 'विरणय' पापकर्मणामनुपादनेन तत् पापकर्म निवर्तयति-निवारयति, शब्दे उक्तम् ।) ततः पश्चात् चातुरन्तसंसारकान्तारं ' वीईवयइ ' व्य-विणीयणगरी-विनीतनगरी-स्त्री०। ऋषभदेवस्य जन्मस्थातिव्रजति-व्युत्क्रामतीत्यर्थः ॥ ३२ ॥ उत्त० २६ श्र० । नेऽयोध्यायाम् , श्रा० म०१ अ०।
विविनशयनाशनतायां च विनिवर्त्तना भवतीति तामाह-विणीयताह-विनीततष्णु-त्रि०अपेताभिलाषे, दश०८श्रण विनिवर्तनया-विषयेभ्यः श्रात्मनः पराङ्मुखीकरणरूपया-विणीयदोहला-विनीतदोहदा-स्त्री० । वाञ्छाविनयनात् अपापकर्मणां-सावद्यानुष्ठानानामकरणतया न मया पापा
पनीतदोहदायाम् । विपा०१ श्रु०२०। नि कर्तव्यानीत्येवंरूपयाऽभ्युत्तिष्ठते--धर्म प्रत्युत्सहते पुबद्धानां पापकर्मणामिति प्रक्रमश्चशब्दो निर्जरणानन्तरं
विणीयसंसार-विनीतसंसार-त्रि०ातीर्थकरादौ विनष्टसंसारे, द्रष्टव्यस्ततः पूर्वबद्धानां निर्जरण्या चशब्दादभिनवानु- | श्रा० चू०४ अ०। पादाने च तदिति कर्म निवर्तयति-विनाशयति, यदि वा विणीया-विनीता-स्त्री०। विनीता मनुष्या अत्रेति विनीपापकर्मणां-शानावरणादीनाम् 'अकरण्या' इति आषेत्वाद् ता। श्रा०च०१०। अयोध्यायाम् , ती० १२ कल्प। अकरणेन अपूर्वानुपार्जनेनाभ्युत्तिष्ठते मोक्षायेति शेषः । पू
('अउज्झा' शब्दे प्रथमभागे तत्कल्प उक्तः ।) ( तदुत्पत्तिः बद्धानां च कर्मणां निर्जरणया अन्यत् प्राग्वत् ॥ ४०॥
'उसह ' शब्दे द्वितीयभागे उक्ना।) उत्त० पाई २६ अ०। विणियपरास-विनिवृत्तपराश-त्रिका विनिवृत्ता-निवृत्ताप-विणु-विना-अव्य० । “पुनर्विनः स्वार्थे बुः" ॥८॥४॥ ४२६ ॥ रस्य श्राशा येषां ते तथा । सर्वथा पुद्गलाशारहिते निर्वाञ्छुके,
| अपभ्रंशे पुनर्विना इत्येताभ्यां स्वार्थे हुः प्रत्ययो भवतीति "विनिवृत्तपराशानाम् ।" अष्ट० ३२ अष्ट।
हुः । अन्तरेणार्थे, 'विणु जुज्झे न बलाहु' । प्रा०४ पाद । विणियट्टमाण-विनिवर्तमान-त्रि०। समस्ताशुभव्यापारात् विणुत्ति-विनोक्लि-स्त्री०।"विनोक्तिः सा विनाऽन्येन यत्रान्यः (आचा०१ श्रु०५ १०४ उ० ।) भोगेभ्यो वा विषयेभ्यः। सन्नचेतरः" इत्यनलक्षणेऽलंकारे, प्रति। निवर्तमाने, प्राचा०१ श्रु०५ अ०४ उ० !
विणेय-विनेय-पुंगशिष्ये, नं। आव० । शास्तानुयोग्ये, विशेष विणिवण-विनिवर्तन-न० । असंयमस्थानेभ्यो विरमणे, विगोयामागा
स्थानेभ्यो विरमणे, विणेयाणुगुप-विनेयानुगुण्य-न। शिक्षीयसत्त्वानुरूप्ये,पभ०१७ श० ३ उ०।
चा०१६ विव०। विणिवाइय-विनिपातिक-न० । नाट्यभेदे, प्रा०म०१ अ विणोय-विनोद-पुं०। विश्रामे, आ० चू०१०। श्रा०म०। विणिवाय-विनिपात-पुं० । सुतादिमरणे, अनु० । धर्मभ्रंशे, | श्राचा। संसारे च । स्था०४ ठा०३ उ०। औ०।
विनोकस-पुं० । नरविहीने निवासगृहे, व्य०५ उ० । विणिविद्र-विनिविष्ट-त्रिविविधमनेकधा निविष्टं स्थितम् । विमत्त-विज्ञप्ति-त्रि० । उक्ने, सूत्र० १ श्रु०४ अ० २ उ० ।
नानाप्रकारैर्निविष्टे, प्राचा० १N०२ अ० १ उ० । विपत्ति-विज्ञप्ति-स्त्री० । विविधं विशेषेण वा शपनं प्रबोधनं विणिविचित्त-विनिविष्टचित्त-त्रि० । विविधमनेकधा नि-विज्ञप्तिःविशा विज्ञान वा विति। परि विष्ट स्थितमवगाढमर्थोपार्जनोपाये मातापित्राद्यभिष्वङ्गे वाम। श्राचा । ज्ञाने, सूत्र०१७० १२ अ०। "विज्ञप्तिः फलदा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org