________________
विषयपडिवत्ति
अभिधामराजेन्द्रः।
विषयसमाहिहाण विणयपडिवसि-विनयप्रतिपत्ति-स्त्री० । विनयस्य प्रारम्भे , | थेरेहिं भगवंतेहिं चत्तारि विणयसमाहिट्ठाणा पमत्ता । कअङ्गीकारे, दशा।
| यरे खलु ते थेरेहिं भगवंतेहिं विणयसमाहिडाणा पत्ता ?, आयरितो अंतेवासी इमाए चउबिहाए विणयपडिवत्तीए | इमे खलु ते थेरेहिं भगवंतेहिं चत्तारि विणयसमाहिट्ठाखा विणएत्ता णिरिणितं गच्छति । तं जहा-भायारविणएणं | पनत्ता। तं जहा-विणयसमाही सुभसमाही तवसमाही सुयविणएणं विक्खेवणाविणएणं दोसनिग्घायणाविणएणं। आयारसमाही।
प्राचार्याः आङित्यभिव्याप्त्या मर्यादया वा स्वयं पञ्चवि- "सुअं में" इत्यादि सूत्रम् । अस्य व्याख्या-श्रुतं मया धाचारमाचरति आचारयति वा इत्याचार्यः, पूर्वोकगुण- आयुष्मंस्तेन भगवता एवमाख्यातमित्येतद्यथा-षड्जीव. युक्तो वा अन्तवासि ' ति अन्ते-समीपे वस्तुं चा- निकायां तथैव द्रष्टव्यम् । 'बह खल्विति' इह क्षेत्र प्रवचन वा रित्रक्रियायां वस्तुं शीलमेषामित्यन्तेवासिनः तान् 'इमा- स्खलुशम्दो विशेषणार्थः। न केवलमत्र किं त्वन्यत्राप्यन्यतीए'ति अनयाऽनन्तरवक्ष्यमाणया चतुःसंख्यया विनयस्य प्र. र्थकृत्प्रवचनेष्वपि स्थविरैर्गणधरैर्भगवद्भिः-परमैश्वर्यादितिपतिः प्रारम्भानीकार इति यावत् विनयप्रतिपत्तिस्त- युक्तश्चत्वारि विनयसमाधिस्थानानि-विनयसमाधिभेदरूपाया विनयप्रतिपत्त्या विनयित्वा शिक्षयित्वा अनृणीभवति । णि प्रज्ञप्तानि-प्ररूपितानि । भगवतः सकाशे श्रुत्वा ग्रन्थत यदा प्राचार्येण गच्छोद्धारकरणसमर्थोऽन्यः कोऽपि शि
उपरचितानीत्यर्थः । कतराणि खलु तानीत्यादिना प्रश्नः, अ. न्यो विनयितो भवति तदा स अनृणीभवतीति । स(ऋर्ण- मूनि खलु तानील निना निर्वचनम् । तद्यथेत्युदाहरणोपस्तु लोकेऽपि गर्हितो भवति निन्दापात्रमित्यर्थः, स च न्यासार्थः। विनय .माधिः , श्रुतसमाधिः , तपःसमाधिः , चतुर्दा शिव्ययति, तद्यथा-श्राचारविनयेन १, श्रुतविनयेन२, आचारसमाधिः। तत्र समाधान समाधिः-परमार्थत श्राविक्षपणाविनयेन ३, दोषनिर्घातनतया ॥ दशा०४ अ०। व्य०। स्मनो हितं सुख । विनये विनयाद्वा समाधिः विरिणयपरिहीण-विनयपरिहीन-त्रि० । शिक्षावियुक्त, ध। नयसमाधिः । एवं शषेष्वपि शब्दार्थों भावनीयः। २ अधिक।
___एतदेव श्लोकेन संगृह्णातिविणयम्भंसि(ण) विनयभ्रंशिन-पुं० । विनयाद् भ्रश्यतीति
विणए सुए पनवे, पायारे निश्चपंडिमा । विनयभ्रंशी । विनयकरणभीरौ, विशे०।।
अभिरामयंति अप्पाणं, जे भवंति जिइंदिना ॥१॥ विणयमूल-विनयमल-पुं० । विनयो विनीतता मूलं कार
अस्य व्याख्या-विनये यथोक्तलक्षणे , श्रुते-अनादौ , तपण यस्यासी विनयमूलः। विनयप्रभवे, पा०।
सि बाह्यादौ , आचारे च मूलगुणादौ चशब्दस्य व्यवहित विणयबई-विनयवती-स्त्री० । विगतभयाया अन्तिके प्रत्र
उपन्यासः । नित्य-सर्वकालं पण्डिताः-सम्यकपरमार्थवेदिजितायां साव्याम् , सा च भक्तप्रत्याख्यानेन मृत्वा दे- नः । किं कुर्वन्तीत्याह-अभिरामयन्ति अनेकार्थत्वादाभिमु. वलोकं गता । आव० ४ ०। श्रा० चू०।
स्येन विनयादिषु युञ्जत प्रात्मान-जीवम् । किमित्यस्योपादविणयवादि(ण)-विनयवादिन-पुं०। विनयादेव केवलात् यत्वात् । के एवं कुर्वन्तीत्याह-ये भवन्ति जितेन्द्रियाः, जिक्रियामाध्यासिद्धिमिच्छति वैनयिके, प्राचा १ श्रु०१०७
तचक्षुरादिभावशत्रवः त एव परमार्थतः पण्डिता इति प्रदउ०। सूत्र।
शनार्थमेतदिति सूत्रार्थः ॥ १॥ विणयविजय-विनयविजय-पुं० । कल्पसुबोधिकाकारे ,
विनयसमाधिममिधित्सुराहश्रीकीर्तिविजयगणि-शिष्योपाध्यायश्री ५ विनयविजयग- चउब्बिहा खलु विणयसमाही भवइ । तं जहा-मणुणिविरचितायां कल्पसुबोधिकायां सामाचारीव्याख्यानं स
| सासिअंतो सुस्सइ १, सम्मं संपडिवाइ २, वेयमारा म्पूर्णम् । कल्प० ३ अधि० २ क्षण । “तस्य स्फुरदुरुकीर्तर्वाचकवरकीर्तिविजयपूज्यस्य । विनयविजयो बिने
हर ३, न य भवइ अत्तसंपग्गहिए ४, चउत्थं पयं भवइ । वः, सुबोधिको व्यरचयत् कल्पे ॥१॥" कल्प०३ अधिक भवइ अ इत्थ सिलोगो॥ २क्षण।
'चउविहे ' त्यादि । चतुर्विधः खलु विनयसमाधिविणयसंपम-विनयसम्पन्न-त्रि० । अभ्युत्थानादिविनयस- भवति । तद्यथेत्युदाहरणोपन्यासार्थः । ' अणुसासिमाने, पं० चू०१ कल्प । स्था। श्री० ।
जंतो' इत्यादि। अनुशास्यमानस्तत्र तत्र चोचमानः शुविणयसमाहि-विनयसमाधि-पुं०। विनयस्य समाधेश्च प्रति- श्रूषति-तदनुशासनमर्थितया श्रोतुमिच्छति । इच्छाप्रवृत्ति
तः तत् सम्यक् संप्रतिपद्यते । सम्यगविपरीतमनुशासपादके दशबैकालिकस्य नवमेऽध्ययने, दश०८०(वि
नतत्त्वं यथाविषयमवबुद्धयते २। स चैवं विशिष्टप्रतिपत्तेणय ' शब्दे सर्वा वक्तव्यतोक्का।)
रेय वेदमाराधयति । वेद्यतेऽनेनेति घेदः-श्रुतझानं तद्यथोविणयसमाहिवाण-विनयसमाधिस्थान-नाविनयसमाधि
क्नानुष्ठानपरतया सफलीकरोति ३। अत एव विशुद्धप्रवृभेदरूपेऽर्थे, दश।
तेन च भवत्यात्मसंप्रगृहीतः । श्रात्मैव सम्यक प्रकर्षण - सामान्योक्नविनयविशषोपदर्शनार्थमिदमाह
गृहीतो येनाई विनीतः सुसाधुरित्येवमादिना । स तथा सुभं मे पाउस ! तेणं भगवया एवमक्खायं-इह खलु मारमोत्कर्षप्रधामत्याद्विनयादर्मचैवंभूतो भवतीत्यभिप्रायः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org