________________
(१९९२) विणयकम्म अभिधानराजेन्द्रः।
विणयंधर विणयकम्म-विनयकर्मन-न। विनयनं विनयः। कर्मापनय-1 तारा सिरीय विणया, देवी नामाउ विमलसीलाओ। नमित्यर्थः । विनीयते वाऽनेनाप्रकारं कर्मेति विनयस्तस्य
जमगं चउरो परिणे- पवरसिट्टीण धूयाश्रो ॥६॥ च कर्म विनयकर्म । पूजाकमणि, कृतिकर्मणि, प्रव०२द्वार । ववहारसुद्धिसारो, पायं परिहरिय पावपम्भारो। आव० । वैनयिककृत्ये, पञ्चा०८विव०। विनयकर्माऽपि द्वि- सो सुहजलहिनिमग्गो, कालं बोलइ अणुठिवग्गो ॥७॥ धा-द्रव्यतो निहावादीनामनुपयुक्तसम्यग्दृष्टीनां च । भावत को इसुहिश्रो इहयं, नयरे नयकुलहरे सया सुहिए। उपयुक्तसम्यग्दृष्टीनां विनयक्रियेति । श्राव० ३ ०।
वत्ता इमा पवत्ता, कयाऽवि नरनाहअत्थाणे ॥८॥ उदाहरणं विनये पुष्पशालकथा
एगेण तत्थ भणियं सुहियाण जणाण मत्थयमणि व्य । मागधे गोवरग्रामे, पुष्पशालः कुटुम्बिकः ।
अस्थि इह इन्भपुत्तो, धणियं विणयंधरो नाम ॥६॥ भद्रा भार्या च तस्याऽऽसीत् , पुष्पशालस्तु तत्सुतः॥१॥
जस्स धणं धणयस्स व, जणप्पियं रूखममरपहुणु व्य । स मातापितरावूचे, को धर्मस्तावचोचतुः।
जीवस्स व अमलमई, करिरायस्स व सया दाणं ॥१०॥
जस्स य पिया उचउरो, अइसयसुंदेरमंदिरं वटुं। विनयाद्वत्स ! शुश्रूषा, मातापित्रोविधीयते ॥२॥ द्वे एव देवते वत, माता च पिता च जीवलोकेऽस्मिन् ।
विलियानो अमरीश्रो, मन्ने नो इंति दिद्धिपहं ॥ ११ ॥ तत्रापि पिताऽभ्यधिको, यस्य वशे वर्तते माता ॥३॥
इचाह बहुपयारं, निरुनिरुवमवन्नणं सुणिय ताणं ।
मयणसरपसरविदुरो, राया रायाउरो जाओ ॥१२॥ पादशौचादिशुश्रूषां, स चक्रेऽथ सदा तयोः। प्रामाधिपोऽन्यदाऽऽयातः, स ताभ्यामप्यपूज्यत ॥४॥
तिहुयणमणोहरीओ, कहमह संपविहंति एयायो। सोऽथ दध्यावसौ ताव-मत्पित्रोरपि दैवतम् ।
इय चिंताउरचित्त-स्स तस्स बुद्धी इमा जाया ॥ १३ ॥ तच्छुश्रूषामथाकार्षी-द्भावी लाभो महानितः ॥ ५॥
पञ्चाइय पउरजणं, दोस उपाइयं च सेणियो।
गिराहामि बला ताओ, न होमि गरिहारिहो जेण ।। १४॥ तस्याप्यन्योऽन्यदाऽधीशः, प्राप्तस्तं सोऽप्यपूजयत् ।
इय निच्छिय एगते , निभिश्च भिच्चो पयंपियो तेण। अस्याप्यसौ पूज्य इति , मुक्त्वैतमहमप्यमुम् ॥६॥ विणयंधरेण सद्धिं, कुण मित्ति कवडनेहेण ॥ १५॥ सेवेऽथ तस्य सेवायां, प्रवृत्तो धर्मकामुकः
तत्तो वि भुज खंडे, लहुं लिहाविय इमं तुम गाई। उपर्युपरि सेवार्थी, श्रेणिक सेवते स्म सः ॥ ७॥
पच्छन्नमेव मज्झं , उवणेहि अयाणियंतेणं ॥ १६ ॥ श्रेणिकोऽपि नमन् दृष्टः, श्रीवीरं सोऽथ दध्यिवान् ।
तथा हिसेवेऽहमप्यमुं तस्मात् , पूजितैरपि पूजितम् ॥८॥ अथोचे भगवन्तं स, प्रभो! सेवां करोमि वः।
"पसयच्छिरइवियश्वणि,अज अभग्गस्स तुह दुसहविरहे। स्वाम्यूचे साधुवेषेण , सेवाऽस्माकं विधीयते ॥६॥
सा जामिणी तिजामा, तिजाम सहसि व्व मह जाया" ।१७ तच्छ्रुत्वा भगवद्वाक्यं, संबुद्धो व्रतमग्रहीत् ।
तेण वि तहेव विहिए, निवेण पउराण पेसियं भुजं । एवं वैनयिकात्तस्या-ऽभवत्सामायिकवतम् ॥१०॥ श्रा० क.
देवीए गंधपुडे, पहियं विणयंधरेण्यं ॥१८॥
भो भो लिवी परिच्छ, विहिऊण विणिच्छयं कहह मझ। १०। श्रा० चू०।
नहु पन्छा कहियवं, अहह अजुतं कयं रन्ना ।। १६॥ विणयचंदमूरि-विनयचन्द्रसूरि-पुं०। तपागच्छीये रत्नसिंह
ते वि हुन हुँति दुद्धे , पूयरया तह वि सासणं पहुणो। मूरिशिष्ये, येन कल्पसूत्रे नियुक्तिः कृता, विक्रमीये १३२५ सं. कायब्वं ति भणतो, कुणंति हत्थे लिविपरिच्छं ॥२०॥ वत्सरे अयमासीत् । जै० इ० ।
पिच्छि वि लिविसंवायं, भणियं नायरजणेण सविसायं। विणयण-विनयन-न० । गमने , पापणे, प्रा० चू०१ श्र०। जर वि लिवी संवाश्रो, न य घडइ इमं तु पयानो ॥२१॥ विणयएणु-विनयज्ञ-पुं०विनयो-शानदर्शनचारित्रौपचारि- जो चरह मणभिरामे, सल्लइतरुनियरबहलपारामे । करूपस्तं जानातीति विनयशः । सानादिरत्नत्रयझे, प्राचा०१
सो कंटइयसरीरे , करी करीरे कहं रमइ ।। २२ ॥ ध्रु०२ १०५ उ०।
जो दुललियो सलिले, सया वि माणससरस्स अइविमले।
सो कह करेइ किंई, कलहंसो गामनदम्हि ॥ २३ ॥ विणय(यं)धर-विनयधर-पुं०। स्वनामख्याते पुरुष, ध० र०।
जो अत्थर तप्पासे, खणमवि पडिपुनपुनपसरस्स । विनयंधरकथा पुनरेवम्
वंजुलसंगेण विसं-व पन्नगो मुयइ सो पावं ॥ २४॥ "अस्थि ह सुवनहरा, चंपा चंपयलय ब्व पवरपुरी। ता मज्झत्थो होउ, देवो चिंतेउ वत्थुपरमत्थं । फुरियनयधम्मबुद्धी , तत्थ निवो धम्मबुद्धि सि ।।१।। अगडतयं पि गडियं, एयं केणावि पिसुणेण ॥२५॥ अमरीश्रो वि जयंती, रूपेण पिया य तस्स विजयंती। सुद्धो वि फालिहमणी, उवाहिवसओ धरेइ अन्नतं । सिट्टी य इब्भनामो, पुनजसा नाम से भज्जा ॥२॥
खलसंगाउ इमस्स वि, खलिय अक्खलियसीलस्स ॥२६॥ निश्च गुरुजगपणो , नियतणुअइकंतकंतिजियकणो।
इय भणिए परजणे, पडियारं मयगसब्ब अगणतो। उल्लसिरबहुलविणश्रो, ताणं विणयंधरो तणो ॥३॥
भंजियमेरालाणो, पगो असमंजसं निवई ॥२७॥ सो सम्बकलाकुसलो, कोमुइनाहु व सयलजणइटो। भणइ य रे रे सुहडा, हठेण पारोह तस्स तस्स दायाओ। निरुवमसुंदेरिमरंग संगयं जुब्वणं पत्तो ॥४॥
मुद्देह य हदगेहे, निद्धाडिय परियणं दूरे ॥२८॥ सुहसंगहियकलाश्रो , लाणमउवहसियनियसरमणीयो। तुम्भे पुण नायरया, हंहो दोसिल्लपक्खवाइल्ला । साययकुलजम्माओ , पडियन्नगिहत्थधम्माओ॥५॥ । तं कारह मह पुरो, सुद्धं जेणासु मुंचामि ॥२६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org