________________
विणय अभिधानराजेन्द्रः।
विणय देतूदाहरणसक्रिप्रकटनप्रकारेण मूर्खस्त्वमसि तथा दु- य नातिवलं वदेद् अध्ययनकर्तव्यमर्यादा नातिलायेत्स.
रूढः खसूचिरित्यादिना कर्कशवचनेनानिर्भर्त्सयन् यथा (दस) दनुष्ठानं प्रतिबजेद्वा,यथावसरं परस्परावाधया सर्वाः यथाऽसौ बुध्यते तथा तथा-साधुः सुष्ठु बोध- क्रियाः कुर्यादित्यर्थः । स एवंगुणजातीयो यथाकालवादी येत् न कुत्रचित्क्रुद्धमुखहस्तौष्ठनेत्रविकारैरनादरेण कथ- यथाकालचारी च सम्यग्हाष्टमान्-यथावस्थितान् पदायन् मनःपीडामुत्पादयेत् । तथा प्रश्नयतस्तद्भाषाम- र्थान् श्रद्दथानो देशनां व्याख्यानं वा कुर्वन् दृष्टि-सम्यपशब्दादिदोषदुष्टामपि धिङ मृर्खासंस्कृतमते ! किं ग्दर्शनं न लूपयेत्-न दूषयेत् । इदमुक्तं भवति-पुरुषविशेष तवानेन संस्कृतेन पूर्वोत्तरव्याहतेन वोच्चारितेनेत्येवं शात्वा तथा तथा कथनीयमपसिद्धान्तदेशनापरिहारेण यन विहिस्यात्-न तिरस्कुर्याद् असंबद्धोद्घडनतस्तं प्र- था यथा श्रोतुः सम्यक्त्वं स्थिरीभवति, न पुनः शङ्कोत्पाअयितारं न विडम्बयेदिति । तथा निरुद्धम्-अर्थस्तोकं | दनतो दृष्यते, यश्चैवंविधः स जानाति-अवबुध्यते भादीर्घवाफ्यैर्महता शब्ददुर्धरेणार्कविटपिकाष्ठिकान्यायेन न क- षितुं-प्ररूपयितुं समाधि-सम्यग्दर्शनशानचारित्राख्यं सम्यथयेत् निरुद्धं वा स्तोककालीन व्याख्यानं व्याकरणतर्कादि-| कचित्तव्यवस्थानाख्यं वा तं सर्वशोक समाधि सम्यगप्रवेशनद्वारेण प्रसक्त्यानुप्रसक्त्या न दीर्घयेत्-न दीर्घकालि- बगच्छतीति ॥ २५ ॥ किञ्चान्यत्-'अलूसए' इत्यादि सर्वशोकं कुर्यात् । तथा चोक्तम्-'सो अत्थो वत्तव्वो, जो भएण- मागम कथयन् ‘नो लूपयेत्' नान्यथाऽपसिद्धान्तव्या। अक्सरेहि थोवहिं । जो पुण थोबो बहु-खरेहि ख्यानेन दूषयेत् , तथा न प्रच्छन्नभाषी भवेत् सिद्धान्तार्थसो होइ निस्सारो ॥१॥” तथा किंचित्सूत्रमल्पाक्षरम- मविरुद्धमवदातं सार्वजनीनं तत्प्रच्छन्नभाषणेन न गोपयेत् , ल्पार्थ वा इत्यादि चतुर्भङ्गिका । तत्र यदल्पाक्षरं महाथै यदिवा-प्रच्छन्नं वाऽर्थमपरिणताय न भाषेत्, तद्धि सिद्धान्ततदिह प्रशस्यत इति ॥ २३ ॥ अपि च यत्पुनरतिविष- रहस्यमपरिणतशिष्यविध्वंसनेन दोषायैव संपद्यते। तथा चोमत्वादल्पाक्षरैर्न सम्यगवबुध्यते तत्सम्यग्-शोभनेन प्रका- क्रम-"अप्रशान्तमतौशास्त्र-सद्भावप्रतिपादनम् । दोषायाभिरेण समन्तात्पर्यायशब्दोच्चारणतो भावार्थकथनतश्चाल- नवोदीणे, शमनीयमिव ज्वरे ॥१॥” इत्यादि, न च सूत्रमन्यत् पेद् भाषेत समालपेत् , नाल्पैरेताक्षरैरुक्त्वा कृतार्थो भ-1 स्वमतिविकल्पनतः स्वपरायी कुर्वीतान्यथा वा सूत्रं तदर्थ वेद्, अपि तु-शेयगहनार्थभाषणे सद्धेतुयुक्त्यादिभिः श्रो- वा संसारात् नायी त्राणशीलो जन्तूनां न विदधीत, किमित्यतारमपेक्ष्य प्रतिपूर्णभाषी स्याद्, अस्खलितामिलिताही- म्यथा सूत्रं न कर्त्तव्यमित्याह-परहितैकरतः शास्ता तनाक्षरार्थवादी भवेदिति । तथा प्राचार्यादेः सकाशाद्य- स्मिन् शास्तरि या व्यवस्थिता भक्तिः बहुमानस्तया थावदर्थ थुत्या--निशम्य अवगम्य च सम्यग-यथावस्थि- तद्भक्त्या अनुविचिन्त्य ममानेनोक्तेन न कदाचिदागतमर्थ यथा गुरुसकाशावधारितमर्थ प्रतिपाद्यं दृष्टुं शी- मबाधा स्यादित्येवं पर्यालोच्य वादं वदेत् । तथा यलमस्य स भवति सम्यगर्थदर्शी; स एवंभूतः संस्तीर्थ-| छूतमाचार्यादिभ्यः सकाशात्तत्तथैव सम्यक्त्वाराधकराया-सर्वक्षप्रणीतागमानुसारेण शुद्धम्-अवदातं पूर्वा- नामनुवर्तमानोऽन्येभ्य ऋणमोक्ष प्रतिपद्यमानः प्रतिपादपराविरुद्धम् निरषचं वचनमभियुञ्जीतोत्सर्गविषये सति- येत्-प्ररूपयेन सुखशीलतां मन्यमानो यथाकथंचित्तिष्ठेदिउत्सर्गमपवादविषये चापवाद तथा स्वपरसमययोर्यथास्वं ति ॥ २६ ॥ सूत्र. १ श्रु०१४ अ०। वचनमभिवदेत् । एवं चाभियुञ्जन भिक्षुः पापविवेक लाभ- याणि विणएणं-जहा मगहविसए गोबरगामे पुप्फसालो सरकारादिनिरपेक्षतया कामाणो निर्दोष वचनमभिसन्ध- गिहवती । भद्दा भारिया पुत्तो से पुष्फसालसुतो सो मायायेदिति ॥४॥
पियरं पुच्छई-को धम्मो ?, तेहिं भलाइ मायापियरं सुस्सूसिपुनरपि भाषाविधिमधिकृत्याह
यव्वं दो चेव देवयाई माया पियरो य जीवलोगम्मि । तत्थ वि अहावुइयाइं मुसिक्खएजा,
पिया विसिट्टो,जस्स वसे वट्टा माया। ताहे सोताण पायमुहजइजमाणातिवलं वदेजा।
धावणाई विभासा देवयाणि व सुस्सूसई। अन्नया गामभोइनो
प्रागतो ताणि संभंताणि पाहुसं करेंति । सो वि चिंतेइ एयासे दिद्विमं दिद्विण लूसएज्जा,
णि वि एस देवयं एयं पूएमि तो धम्मो होहिह । तस्स सुस्सूसे जाणई भासिउं तं समाहिं ॥२५॥ सा कया । अन्नया तस्स भोइयस्स अन्नो महल्लो दिट्ठो० जाव अलूसए णो पच्छन्नभासी,
सेणियो राया तो लग्गिउमारद्धो । सामी समोसढो सेणो सुत्तमत्थं च करज्ज ताई।
णिो इहिए गंतूण वंदइ, ताहे सो सामि भणह अहं तुम्भो
श्रोलग्गामि, सामिणा भणिय-अहं रयहरणपडिग्गहतायाए सत्थारभत्ती अणुवीइवाय,
श्रोलग्गिजामि ताणं सुषणाए संबुद्धो । एवं विणएणं सासुयं च सम्म पडिवाययंति ॥२६॥
माइयं लभइ ॥ श्रा० म० १ ०। ( ‘विणयकम्म' शब्दे यथोक्तानि तीर्थकरगणधरादिभिस्तान्यहर्निशं सुष्टु शिक्षेतः | ऽप्येतत्कथानकं स्फुटं वक्ष्यते।) ग्रहणशिक्षया सर्वशोकमागर्म सम्यक् गृह्णीयाद् आसेवना- "विणएण गरो गंधे-ण चंदणं सोमयाइ रयणियरो। शिक्षया त्वनवरतमुधुक्तविहारितया सेवेत , अन्येषां च महुररसेणे अमयं, जणप्पियत्तं लहइ भुवणे ॥२॥ तथैव प्रतिपादयेत् , अतिप्रसक्कलक्षणनिवृत्तये त्वपदिश्यते सुविसुद्धसीलजुत्तो, पाव कित्ति जसं च इहलोए । सदा ग्रहणासेघमाशिक्षयोर्देशनायां यतेत, सदा यतमानोऽपि सव्वजणवल्लहो वि य, सुहगइभागी य परलोए ॥३॥" यो यस्य कर्तव्यस्य कालोऽध्ययनकालो वा तांघेलामतिल-1 ध० २०१अधि०४ गुण । नीती, उत्त० अ०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org