________________
(१९५०) विलय अभिधानराजेन्द्रः।
विषय शिवाचार्यादिभिः प्रतिभानवान् अर्थविशारदस्तदेवंभूतः कु
अभिसंघए पावविवेग भिक्खू ।। २४ ।। तश्चिनिमित्तात् मोतुः कुपितोऽपि सूत्रार्थ न छादयेत्
यथा परात्मनोस्यिमुत्पद्यते तथा शम्दादिकं शरीरावमाम्बथा व्याख्यानयेत् स्वाचार्य वा नापलयेत् धर्मकथां वा
यवमन्यान् वा पापधर्मान् सावधान् मनोवाक्कायथ्याकुर्व्यसाथै छादयेद् आत्मगुणोत्कर्षाभिप्रायेण वा परगुणा
पारान् न संधयेत्-न विदध्यात्, तद्यथा-वं विन छादयेत् ।तथा परगुणान लूपयेत्-न विडम्बयेत् ,शास्त्रार्थ
न्धि मिन्धि । तथा कुप्रावचनिकान् हास्यप्राय नो. वा नापसिद्धान्तेन व्याख्यानयेत् । तथा समस्तशासवेत्ताऽई
प्रासयेत्, तद्यथा-शोभनं भवदीयं व्रतं, तद्यथा-" मृसर्वलोकविदितः समस्तसंशयापनेता न मतुल्यो हेतुयु
द्वी शय्या प्रातरुत्थाय पेया, मध्ये भक्तं पानकं चापराहे। क्लिभिरर्थप्रतिपादयितेत्येवमात्मकं मानम्-अभिमानं-गर्व न
दाक्षाखण्डं शर्करा चार्धरात्रे, मोक्षश्चान्ते शाक्यपुत्रेण सेवेत , नाप्यात्मनो बहुश्रुतत्वेन तपस्वित्वेन चा प्रकाशनं
रएः ॥१॥" इत्यादिकं परदोषोभावनप्राय पापबन्धककुर्यात् । चशब्दादन्यदपि पूजासत्कारादिकं परिहरेत् । तथा
मिति कृत्वा हास्येनापि न वक्तव्यम् । तथा-' प्रोजो' रा. म चापि प्रज्ञावान्-सश्रुतिकः परिहासं-केलिप्रायं ब्रूयाद्,
गद्वेषरहितः स बाह्याभ्यन्तरप्रन्थस्यागाद्वा निष्किश्चनः सन् यदिवा-कथंचिदबुध्यमाने श्रोतरि तदुपहासप्रायं परिहासं
तथ्यमिति परमार्थतः सत्यमपि परुषं बचोऽपरतोषिन विदध्यात्। तथा नापि चाशीर्वावं बहुपुत्रो बहुधनो
कारिपरिजया विजानीयात् प्रत्याख्यानपरिक्षया च परि[बहुधर्मों ] दीर्घायुस्त्वं भूया इत्यादि व्यागृणीयात् । भा
हरेत् । यदि वा-रागद्वेषविरहादोजाः तथ्य-परमार्थभूपासमितियुक्नेन भाव्यमिति ॥ १६॥ किं निमित्तमाशीर्वादो
तमकृत्रिममप्रतारकं परुषं-कर्मसंश्लेषाभाषानिर्ममत्वादनविधेय इत्याह-भूतेषु-जन्तुषु उपमर्दशङ्का-भूताभिशङ्का
ल्पसत्त्वैर्दुरनुष्ठेयत्वाद्वा कर्कशमन्तप्रान्ताहारोपभोगाद्वा परुतयाऽऽशीर्वाद सावा-सपापं जुगुप्समानो न ब्रूयात् ,
घ-संयम विजानीयात्-तदनुष्ठानतः सम्यगषगच्छेत् । तथा तथा गात्रायत इति गोत्रं-मौनं वासंयमस्तं मन्त्रपदेन
स्वतः कश्चिदर्थविशेष परिक्षाय पूजासत्कारादिकंवाऽवाप्य न विद्याप्रमार्जनविधिना न निर्वाहयेत्-न निःसारं कुर्यात् ।
तुच्छो भवेत्-नोन्मादं गच्छेत् । तथा न विकत्थयेत्-नात्मायदिवा-गोत्रं-जन्तूनां जीवितं मन्त्रपदेन राजादिगुप्तभाषण
नं श्लाघयेत् परं वा सम्यगनवबुध्यमानः नो विकथयत्पदेन राजादीनामुपदेशदानतो न निर्वाहयेत्-नापनयेत् ।
नात्यन्तं चमढयेत् । तथा अनाकुलो-व्याख्यानावसरे-धपतदुक्तं भवति-न राजादिना साधै जन्तुजीवितोपमर्दकं मकथावसरे वाऽनाविलो लाभादिनिरपेशो भवेत् , तथा कुर्यात् , तथा प्रजायन्त इति प्रजा:-जन्तवस्तासु प्रजासु
सर्वदा अकषायः-कषायरहितो भवेद् मितुः-साधुरिति ।२१॥ मनुजो-मनुभ्यो व्याख्यानं कुर्वन् धर्मकां वा न किमपि
साम्प्रतं व्याख्यानविधिमधिकृत्याह-भिक्षुः-साधुर्व्याख्यान लाभपूजासत्कारादिकम् इच्छेद्-अभिलषेत् । तथा कुत्सि
कुर्वनर्वाग्दर्शित्वावर्थनिर्णय प्रति प्रशङ्कितभावोऽपि शकततानाम्-असाधूनां धर्मान्-वस्तुदानतर्पणादिकान् न संव
औद्धत्य परिहरनहमेवार्थस्य वेत्ता नापरः कश्चिदित्येवं गर्व देत्-न घूयाद् , यदिवा-नासाधुधर्मान् ब्रुवन् संवादयेद् ,
न कुर्वीत, किन्तु-विषममर्थ प्ररूपयन साशङ्कमेव कथयेद्, अथवा-धर्मकथां व्याख्यानं वा कुर्वन् प्रजास्वात्मश्लाघारूपा
यदि वा-परिस्फुटमप्यशङ्कितभावमप्यर्थ न तथा कथयेत् य. कीर्ति नेच्छेदिति ॥२०॥
था परः शङ्केत, तथा विभज्यवाद-पृथगर्थनिर्णयवाद व्याकिश्चान्यत्
गृणीयात् , यदिवा-विभज्यवादः-स्याद्वादस्तं सर्वत्रास्खलिहास पिणो संधति पावधम्मे,
तं लोकव्यवहाराविसंवादितया सर्वव्यापिनं स्वानुभवसिद्धं ___ोए तहीयं फरुसं वियाणे ।
वदेद, अथवा-सम्यगर्थान् विभज्य-पृथक् कृत्वा तद्वावं वदे
त् , तद्यथा-नित्यवादं द्रव्यार्थतया; पर्यायार्थतया त्वनियो तुच्छए णो य वि कंथइजा ,
त्यवादं वदेत् । तथा स्वद्रब्यक्षेत्रकालभावैः सर्वेऽपि पश्रणाइले वा अकसाइ भिक्खू ॥ २१ ॥ दार्थाः सन्ति, परद्रव्यादिभिस्तु न सन्ति, तथा चोक्तम्संकेज याऽसंकितभावभिक्खू,
" सदैव सर्व को नेच्छे-त्स्वरूपादिचतुष्टयात् । असदेव
विपर्यासा-नचेन्न व्यवतिष्ठते ॥१॥" इत्यादिकं विभज्यवाद विभजवायं च वियागरेजा।
यदेदिति । विभज्यवादपि भाषाद्वितयेनैव चूयादित्याहभासादुयं धम्म समुट्ठितेहि ।
भाषयोः-श्राद्यचरमयोः सत्यासत्यामृषयोढिकं भाषाद्विक वियागरेजा समया सुपन्ने ।। २२ ।।
तद्भापाद्वयं कचित्पृष्टोऽपृष्टो वा धर्मकथावसरेऽन्यदा वा
सदा वा व्यागृणीयात्-भाषेत । किंभूतः सन् ?-सम्यक अणुगच्छमाणे वितहं विजाणे,
सत्संयमानुष्ठानेनोत्थिताः समुत्थिताः सत्साधव उद्युक्नवितहा तहा साहु अककसेणं ।
हारिणो न पुनरुदायिनृपमारकवकृत्रिमास्तैः सम्यगुत्थितः ण कत्थई भास विहिंसइज्जा,
सह बिहरन चक्रवर्तिद्रमकयोः समतया रागद्वेषरहितो वा निरुद्धगं वावि न दीहइज्जा ।। २३ ।।
शोभनप्रज्ञो भाषाद्वयोपेतः सम्यग्धर्म व्यागृणीयादिति ॥२२॥
किश्चान्यत्-तस्यैवं भाषाद्वयेन कथयतः कश्चिन्मेधावितसमालवेज्जा पडिपुन्नभासी ,
या तथैव तमधमाचार्यादिना कथितमनुगच्छन् सम्यगवबुनिसामिया समिया अनुदंसी।
भ्यते, अपरस्तु मन्दमेधावितया वितथम्-अन्यथैवाभिजाप्राणाइसुद्धं वयणं भिउंजे ,
नीयात् , तं च सम्यगनवबुध्यमानं तथा तथा-तेन तेन
www.jainelibrary.org
For Private & Personal Use Only
Jain Education International