________________
विणय अभिधानराजेन्द्र:।
बिणप यार्थसंपर्कात्साक्षात्कारितया परिस्फुटा घटपटादयः पदार्थाः तस्य शान्तिर्भवति अशेषद्वन्द्वोपरमो भवति । तथा निरोप्रतीयन्ते एवं सर्वक्षप्रणीतागमेनापि सूक्ष्मव्यवहितविप्रक- | धम्-अशेषकर्मक्षयरूपम् आहुः-तद्विदः प्रतिपादितवन्तः । एस्वर्गापवर्गदेवतादयः परिस्फुटा निःशकं प्रतीयन्त इति । अ. | क एवमाहुरित्याह-त्रिलोकम्-ऊर्ध्वाधस्तिर्यग्लक्षणं द्रष्टुं पिच-कदाचिचक्षुषाऽन्यथाभूतोऽप्यर्थोऽन्यथा परिच्छि- शीलं येषां ते त्रिलोकदर्शिनः तीर्थकृतः सर्वशास्ते एवम् चते , तद्यथा-मरुमरीचिकानिचयो जलभ्रान्त्या किंशुकनि- अनन्तरोक्नया नीत्या सर्वभावान् केवलालोकेन रहा थाबयोऽग्न्याकारणापीति । न च सर्वशप्रणीतस्यागमस्य क- चक्षते-प्रतिपादयन्तीति । एतदेव समितिगुप्त्यादिकं संसा चिदपि व्यभिचारः, तद्वयभिचारे हि सर्वशत्वहानिप्रस- रोत्तारणसमर्थ ते त्रिलोकदर्शिनः कथितवन्तो न पुनर्भूकात् , तत्संभवस्य चासर्वशेन प्रतिषेद्धमशक्यत्वादिति य एतं (नं ) प्रमादसङ्ग मद्यविषयादिकं सम्बन्ध विधेय॥ १३ ॥ शिक्षको हि गुरुकुलवासितया जिनवचनाभिज्ञो त्वेन प्रतिपादितवन्तः ॥१६॥ भवति , तत्कोविदश्च मूलोत्तरगुणान् जानाति, तत्र मू
किश्चान्यत्लगुणानधिकृत्याह-ऊर्ध्वमधस्तिर्यग् दिक्षु विदिषु चेत्य
निसम्म से भिक्खू समीहियऽटुं, नेन क्षेत्रमङ्गीकृत्य प्राणातिपातविरतिरभिहिता , द्रव्य
पडिभाणवं होइ विसारए य । तस्तु दर्शयति-त्रस्यन्तीति प्रसाः-तेजोवायुद्वीन्द्रिया
आयाण अट्ठी बोदाणमोणं , दयश्च, तथा ये च स्थावराः-स्थावरनामकर्मोदयवर्तिनः पृथिव्यवनस्पतयः, तथा ये चैतनेदाः सूक्ष्मबादरपर्याप्त
उवेच्च सुद्धण उवेति मोक्खं ॥ १७॥ काऽपर्याप्तकरूपा दशविधप्राणधारणात्प्राणिनस्तेषु,सदा-स
स गुरुकुलवासी भिक्षुः द्रव्यस्य वृत्तं निशम्य-अवगम्य र्षकालम् , प्रमेन तु कालमधिकृत्य विरतिरभिहिता, यतः
स्वतः समीहितं चार्थ-मोक्षार्थ बुद्धा हेयोपादेयं सम्यक परिव्रजेत्-परि-समन्ताद् व्रजेत् संयमानुष्ठायी भवेत् , भाव
परिक्षाय नित्यं गुरुकुलवासतः प्रतिभानवान्-उत्पन्नपतिप्राणातिपातविरति दर्शयति-स्थावरजङ्गमेषु प्राणिषु तद
भो भवति, तथा सम्यक् स्वसिद्धान्तपरिज्ञानाच्छोतृणां पकारे उपकारे वा मनागपि मनसा प्रवेषं न गच्छेद् , आ- यथावस्थितार्थानां विशारदो भवति-प्रतिपादको भवति । स्तां तावद् दुर्वचनदण्डप्रहारादिकं, तेष्वपकारिष्वपि मनसा मोक्षार्थिनाऽऽदीयत इत्यादानं-सम्यग्ज्ञानादिकं तेनार्थः स ऽपि न मालं चिन्तयेद्, अविकम्पमानः-संयमादचलन
एव बाऽर्थः पादानार्थः स विद्यते यस्यासावादानार्थी , स सदाचारमनुपालयेदिति । तदेवं योगत्रिककरणत्रिकेण द्रव्य- एवंभूतो झानादिप्रयोजनवान् व्यवदानं-द्वादशप्रकारं तपो क्षेत्रकालभावरूपां प्राणातिपातविरतिं सम्यगरकदिष्टतया- मौनं-संयम पाश्रवनिरोधरूपस्तदेवमेतौ तपःसंयमावुपेत्यउनुपालयेद् एवं शेषारयपि महामतान्युत्तरगुणांश्च प्रहणा
प्राप्य ग्रहणासेवनरूपया द्विविधयाऽपि शिक्षया समन्वितः सेवनाशिक्षासमन्वितः सम्यगनुपालयेदिति ॥ १४॥ गुरो
सर्वत्र प्रमादरहितः प्रतिभानवान् विशारदश्च शुद्धन-निरन्तिके वसतो बिनयमाह-सूत्रार्थ तदुभयं वा विशिष्टेन
रुपाधिना उद्रमादिदोषशुद्धेन चाहारेणात्मानं यापयनशेप्रष्टव्यकालेनाचार्यादेवसरं ज्ञात्वा प्रजायन्त इति प्रजा
षकर्मक्षयलक्षणं मोक्षमुपैति 'न उबेइमारं' ति कचित्पाठः, जन्तवस्तासु प्रजासु जन्तुविषये चतुर्दशभूतप्रामसंबद्धं क
बायो नियन्ते स्वकर्मपरवशाः प्राणिनो यस्मिन् स मार:शिवाचार्यादिकं सम्यगितं-सदाचारानुहायिनं सम्यग् वा
संसारस्तं जातिजरामरणरोगशोकाकुलं शुद्धेन मार्गेणात्मा - समन्तावा जन्तुगतं पृच्छेदिति । स ब तेन पर प्राचार्या
नं वर्तयन् न उपैति । यदि वा-मरण-प्राणत्यागलक्षणं दिराबक्षाणः अभूषयितव्यो भवति । यदायज्ञासस्तदर्श
मारस्तं बहुशो नोपैति । तथाहि-अप्रतिपतितसम्यक्त्व उयति-मुक्लिगमनयोग्यो भन्यो इम्यं रागद्वेषविरबाडा इन्यं
स्कृष्टतः सप्ताटी वा भवान् म्रियते नोर्वमिति ॥१७॥ सत्र. तस्य द्रव्यस्व-बीतरागस्य तीर्थकरस्य बातम-कान १० १४०। (गुरुकुलनिवासितया धमे सस्थिता - संयमानं वा तत्प्रणीतमागर्म वा समयमायामास
हुश्रुता प्रतिभानवन्तोऽर्थविशारदाश्च सन्तो यत्कुर्वन्ति पोऽयं माननीयो भवति । कवमित्कार-'' - तदर्शितम् 'धम्मकहा'शब्दे चतुर्थभागे २७१२ प्रष्टे ।) दिना कधितं भोत्रे-कणे कर्तुं शीलनस्य भोपकारी-थो
सच प्रश्नमुदाहरन् कदाचिदन्यथाऽपि पदेशकारी भावाविधायी सन् पृथक पृथगुपयतमादरेख
यादतस्तत्प्रतिषेधार्थमाहदये प्रवेशपे-चेतसि व्यवस्थापयेत् । व्यवस्थापकीयं द
बो छायए योऽवि य लूसरजा , शंयति-संस्थाप-सम्यकशात्वा 'इम' मितिवमा
माण सेवेज पगासणं च । बलिन वंचलिक-केवलिना कथितं समाधि सम्मान बयावि पने परिहास कुजा, सम्यबानादिकं मोक्षमार्गमाचार्यादिना कथितं यथोपदेश प्रवर्तकः प्रथा विविक्तं वये पृथग्व्यवस्थापयेदिति ॥ १५ ॥
बयाऽऽसिया वा य वियागरेजा ॥१६॥ किंचाम्यत्-अस्मिन् गुरुकुलवासे निवसता वपतं श्रुत्वा ।
भूताभिसंकाइ दुगुंछमाणे , सम्यक लयव्यवस्थापनद्वारेणावधारितं तस्मिन् समाधि
मणिबहे मंतपदेस गोयं । भूते मोक्षमार्गे सुष्टु स्थित्वा विविधमेति-मनोवाकायकर्म
सकिंचि मिच्छे मनुए पयासुं, भिःहतकारितानुमतिभिर्वाऽश्मानं पातुं शीलमस्वेति पायी
सासु धम्माणि ण संवएजा ॥२०॥ जन्तूनां सदुपदेशदानतलासकरणशीलो वा तस्य स्वपर- सः-प्रश्नस्योदाहर्ता सर्वार्थाश्रयत्वादनकरण्डकल्पः कुमायिणः, एतेषु च समितिगुप्त्यादिषु समाधिमार्गेषु स्थि- त्रिकापणकल्पो वा चतुर्दशपूर्विग्णामन्चतरो वा क
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org