________________
ए-/ सुमिनायागुणमाइ-तहे
माह-
अभिधानराजेन्द्रः।
विणय बन्ते-तथा तेभ्योऽपि पत्राणि-पर्णानि विरोहन्ति रभावम् उपस्थिताः-प्राप्ता इति सूत्रार्थः ॥५॥ एतेष्वेततः-तदनन्तरं 'से' तस्य तुमस्य पुष्पं च फलं च व विनयगुणमाह-' तहेव' ति सूत्रम् , तथैवेति-तथैवैते रसश्च फलगत एवैते क्रमेण भवन्तीति सूत्रार्थः ॥१॥ ए- सुयिनीतात्मानः विनयवन्त प्रात्मक्षा औपवाह्या राजाबं रटान्तमभिधाय दार्शन्तिकयोजनामाह-एवं' ति दीनां हया गजा इति पूर्ववत् । एते किमित्याह-श्यन्तेसूत्रम्-एवं-दुममूलवत् धर्मस्य-परमकल्पवृक्षस्य विन. उपलभ्यन्त एव सुखम्बाहादलक्षणम् एधमानाः - यो मूलम् आदिग्रवन्धरूपं 'परम' इत्यमो रसः 'से' त- नुभवन्तः शुद्धि प्राप्ता इति विशिष्टभूपणालयभोजनादिभावस्य फलरसषन्मोक्षः, स्कन्धादिकल्पानि तु देवलोकग- तः प्राप्तईयो महायशमो-विरूपातसहमा इति सूत्रार्थः ॥६॥ मनसुकुलागमनादीनि , अतो विनयः कर्तव्यः किं वि- एतदेव विनयाऽविनयफलं मनुष्यानधिकृत्याहशिष्ट इत्याह-येन-विनयेन कीर्ति-सर्वत्र शुभप्रधा
तहेब अविणीअप्पा, लोगम्मि नरनारिभो । दरूपां तथा श्रुतम्-अङ्गप्रविष्टादि श्लाघ्यम्-प्रशंसास्पदभूतं निःशेषम् संपूर्णम् अधिगच्छति-प्राप्नोतीति ॥२॥
दीसंति दुहमेहंता, छायाविगलितेंदिया ॥७॥ अविनयवतो दोषमाह
दंडसत्था परिज्जुना, अपम्भवयणेहि भ।
कलुणा विवन्नच्छंदा, खुप्पिवासाइपरिगया ॥८॥ ने अचंडे मिए थद्धे , दुबाई नियडी सढे ।
तहेब सुविखीअप्पा, लोगसि नरनारियो । धुज्मा से अविणीअप्पा , कटुं सो अययं जहा ॥३॥
दीसति मुहमेहंता, इढि पत्ता महायसा ॥ ६ ॥ विणयं पि जो उवाएणं, चोइनो कुप्पई नरो।
'तहेव 'त्ति सत्रम् , तथैव-तियश्च इव अधिनीतात्मान दिव्यं सो सिरिमिजंति , दंडेण पडिसेहए ॥ ४॥
इति पूर्ववत् । लोके अस्मिन्मनुष्यलोके, नरनार्य इति 'जे 'त्ति सूत्र , यः चण्डो-रोपणो मृगः-अशः हित- प्रकटार्थ रश्यन्ते दुःखमेधमाना इति पूर्ववत् , छाराः (ताः) मप्युक्नो रुष्यति तथा स्तब्धो-जात्यादिमदोन्मत्तः दुर्वाग्- कसघानवणाङ्कितशरीराः विगलितेन्द्रियाः अपनीतनाअप्रियवक्ता निकृतिमान्-मायोपेतः शठः-संयमयोगेष्वना- सिकादीन्द्रियाः पारदरिकादय इति सूत्रार्थः ॥ ७॥ तथा रतः , एभ्यो दोषेभ्यो विनयं न करोति यः उह्यतेऽसौ 'दंड' त्ति सूत्रम् , दराडाः-वेत्रदण्डादयः शस्त्राणि खनादीपापः संसारस्रोतसा अविनीतात्मा-सकलकल्याणे- नि ताभ्यां परिजीर्णाः-समन्ततो दुर्वलभावमापादिताः कनिबन्धनविनयविरहितः। किमिवेत्याह-काष्ठं स्रोतोग- तथा 'असभ्यवचनैश्च 'खरकर्कशादिभिः परिजीर्णाः, त तं-नयादिप्रधाहनिपतितं यथा तद्वदिति सूत्रार्थः ॥३॥ एवंभूताः सतां करुगाहेतुत्वाकरुणा-दीना व्यापत्रच्छन्दकिं च-'विण्यं पी' ति सूत्रम् , विनयम्-उक्तलक्षणं सः परायत्ततया अपेतस्वाभिप्रायाः, शुधा-बुभुक्षया पिपायः उपायेनापि--एकान्तमृदुभणनादिलक्षणेनापि अपि- सया-तृषा पंरिगता-व्याप्ता अन्नादिनिरोधस्तोकदानाभ्याशब्दस्य व्यवहितः संबन्धः, चोदितः--उक्तः कुप्यति- मिति, एवमिह लोके प्रागविनयोपात्तकर्मानुभावतः एवंभूरुष्यति नरः । अत्र निदर्शनमाह-दिव्याम्-अमानुषी | ताः परलोके तु कुशलाप्रवृत्तेखिततग विशया इति म असौ-नरः । श्रियं--लक्ष्मीम् श्रागच्छन्तीम्-आत्म सूत्रार्थः ॥ ८॥ विनयफलमाह-'तहेव 'त्ति सूत्रं, तथैवमो भवन्तीम् दण्डेन काष्ठमयेन प्रतिषेधयति-निवा-] विनीततियश्च इव सुविनीतात्मानो लोके अस्मिन्नरनार्यरयति । एतदुक्तं भवति-विनयः संपदो निमित्तं, तत्र स्ख- इति पूर्ववत् । दृश्यन्ते सुखमेधमानाः शुद्धि प्राप्ता महायलितं यदि कश्चिच्चोदयति स गुणस्तत्रापि रोषकरणेन शस इति पूर्ववदेव, नवरं स्वाराधितनृपगुरुजना उभयलोवस्तुतः संपदो निषेधः, उदाहरणं चात्र दशारादयः कु- कसाफल्यकारिण एत इति सूत्रार्थः ॥ ६ ॥ रुपागतश्रीप्रार्थनाप्रणयभकारिणस्तद्रहितास्तदाकारी-- एतदेव विनयाऽधिनयफलं देवानधिकृत्याहव तयुक्तः कृष्ण इति सूत्रार्थ ॥४॥
तहेव अविणीअप्पा, देवा जक्खा अगुज्झगा। अविनयदोषोपदर्शनार्थमेवाह
दीसंति हमेहंता, आभिप्रोगमुवट्ठिा ॥१०॥ तहेव अविणीअप्पा, उववज्झा हया गया।
तहेव सुविणीअप्पा, देवा जस्खा अगुज्झगा। दीसंति दुहमेहंदा, आभिप्रोगमुवदिशा ॥५॥
दीमति सुहमेहंता, इड्डेि पत्ता महायमा ।। ११ ।। तहेव सुविणीअप्पा, उववज्झा हया गया ।
'तहेव' त्ति सूत्रं , तथैव-यथा नरनार्यः अविनीदीसंति सुहमहंता, इडि पत्ता महायसा ॥६॥
तात्मानो-भवान्तरेऽकृतविनयाः देवा-वैमानिका ज्यो'तहेब ' ति सूत्रम् , तथवेति--तथैवेते प्रविनीतात्मानः- तिषका यक्षाच-व्यन्तराश्च गुह्यका-भवनवासिनः , तविनयरहिता अनात्मज्ञाः, उपवाखाना-राजादिवल्लभानामेते एते दृश्यन्ते श्रागमभावचचुषा दुःखमेधमानाः पराक्षाकर्मकरा इत्योपवाद्याः हया:-प्रश्वाः गजा-हस्तिनः , करणपरवृद्धिदर्शनादिना,धाभियोग्यमुपस्थिताः अभियोगःउपलक्षएमेतन्महिषकादीनामिति। एते किमित्याह-र-| श्राक्षाप्रदानलक्षणोऽस्यास्तीत्यमियोगी तद्भाव श्रामियोम्यः श्यन्ते-उपलभ्यन्त एव मन्दुरादौ अविनयदोषेण उभयलो. कर्भकरभावमित्यर्थः, उपस्थिताः-प्राप्ता इति सूत्रार्थः ॥१०॥ कवर्तिना यबसादियोढारः दुःस्वम्-संक्लेशलक्षणम् ए- विनयफलमाह- तहेब' त्ति तथैवेति पूर्ववत् सुविधयन्तः-अनेकार्यत्वादनुभवन्तः श्रामियोम्यं--कर्मक-- नीतात्मानो-जन्मान्तरकृतविनया निरविचारधर्माराधका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org