________________
पिण्य
कायग्रा भो मणसा अ निचं ॥ १२ ॥
लजा दया संजम बंभचेरं, कल्ला भागिस्स विसोहिठाणं ।
जे मे गुरू सययमणुसासयंति, तेऽहं गुरू सययं पूयामि ।। १३ ।। जहा नियंते तवणचिमाली,
पभासई केवलभारहं तु । एवायरियो सुसीलबुद्धिए,
विरायई सुरमज्झे व इंदो ॥ १४ ॥ जहा ससी कोमुइजोगजुत्तो,
यक्सततारागणपरिवुडप्पा । सोहई विमले श्रम्भमुके,
एवं गणी सोहर भिक्खुमज्झे ॥ १५ ॥ महागरा आयरिया महेसी,
समाहिजोगे सुमीलबुद्धिए ।
तराई,
(११७० ) अभिधान राजेन्द्रः ।
संपाविका
आराहए तोसइ धम्मकामी ॥ १६ ॥ सुच्चा ण मेहावी सुभासिचाई, सुस्सए आयरिअप्पमत्तो । भाराहइत्ता व गुणे अरोगे,
से पावई सिद्धिमपुत्तरं ति ।। १७ ।। बेमि । केन प्रकारेणेत्याह-' जहा हि अग्गि' त्ति सूत्रम्, यथा श्राहिताग्निः कृतावसथादिर्ब्राह्मणो ज्वलनम् - अनि नमस्यति, किं विशिष्टमित्याह- नानाडुतिमन्त्र पदाभिषिक्तम्-तत्राहुतयो- घृतप्रक्षेपादिलक्षणा मन्त्रपदानि अग्नये स्वाहेत्येवमादीनि तैरभिषिक्तं - दीक्षा संस्कृतमित्यर्थः, एवम्-अग्निमिवाचार्यम् उपतिष्ठेत् — विनयेन सेवेत किं विशिष्ट इस्याह- अनन्तज्ञानोपगतोऽपी' ति अनन्तं स्वपरपर्यायापेक्षया वस्तु ज्ञायते येन तदनन्तशानं तदुपगतो ऽपि सन्, किमङ्ग! पुनरस्य इति सूत्रार्थः॥ १२॥ एतदेव स्पष्टयति- 'जस्सी' ति सूत्रम्यस्यान्तिके-यस्य समीपे धर्मपदानि - धर्मफलानि सिद्धान्तपदानि शिक्षेत - श्रादद्यात् तस्यान्तिके - तत्समीपे किमित्याह - वैनयिकं प्रयुञ्जीत विनय एव वैनयिकं तत्कुर्यादिति भावः । कथमित्याह-सत्कारयेदभ्युत्थानादिना पूर्वोक्तेन शिरसा - उत्तमाङ्गेन प्राञ्जलिः - प्रोद्वताञ्जलिः सन् कायेनदेहेन गिरा - वाचा मस्तकेन वन्दे इत्यादिरूपया 'भो' इति शिष्यामन्त्रं मनसा 'च' भावप्रतिबन्धरूपेण नित्यं - सदैव सत्कारयेत, न तु सूत्रग्रहणकाल एवं कुशलानुबन्धव्यवच्छेदप्रसङ्गादिति सूत्रार्थः ॥ १२ ॥ एवं च मनसि कुर्यादित्याछ- 'लजादय ' त्ति सूत्रम्, लज्जा- अपवादभयरूपा दया-अ नुकम्पा संयमः पृथिव्यादिजीवचिषयः ब्रह्मचर्यम् - विशुद्धतपोऽनुष्ठानम् एतल्लज्जादिविपक्षव्यावृत्त्या कुशलपक्षप्रवfree कल्याणभागिनो जीवस्य विशोधिस्थानम् - कर्ममलापनयनस्थानं वर्तते, अनेन ये मां गुरवः - श्राचार्याः 'स
Jain Education International
For Private
विषय
ततम् - अनवरतम् अनुशासयन्ति-कल्याणयोग्यतां नयन्ति तानहमेवंभूतान् गुरून् सततं पूजयामि, न तेम्योऽन्यः पूजाईं इति सूत्रार्थः ॥ १३ ॥ इतश्चैते पूज्या इत्याह-- 'जह ' सिं सूत्रम्, यथा निशान्ते-- राज्यवसाने: दिवस इत्यर्थः तपन् अर्चिर्माली - सूर्यः प्रभासयति-उद्योतयति केवलम्-संपूर्ण भारतम् - भरत क्षेत्रं, तुशब्दादन्यश्च क्रमेण एवम् अचिंमालीवाऽऽचार्यः श्रुतेन श्रागमेन शीलेन- परद्रोहविरतिरूपेण बुद्धया च स्वाभाविक्या युक्तः सन् प्रकाशयति जी. वादिभावानिति । एवं च वर्तमानः सुसाधुभिः परिवृतो विराजते सुरमध्ये इव - सामानिकादिमध्यगत इव इन्द्रः इति सूत्रार्थः ॥ १४ ॥ किंच' जह' ति सूत्रम्, यथा शशीचन्द्रः कौमुदीयोगयुक्तः: कार्तिक पौर्णमास्यामुदित इत्यर्थः स एव विशेष्यते--नक्षत्रतारागणपरिवृतात्मा--नक्षत्रादिभिर्युक्त इति भावः, से- श्राकाशे शोभते । किं विशिष्टे खे ? - विमलेऽभ्रमुक्ते श्रभ्रमुक्तमेवात्यन्तं विमलं ( तत् ) भवतीति ख्यापनार्थमेतत् एव चन्द्र इव गणी - (तत्) आचार्यः शोभते मिथुमध्ये साधुमध्ये, अतोऽयं महत्त्वा रपूज्य इति सूत्रार्थः ।। १५ ।। किच--' महागर ' त्ति सूत्रम्, महाकरा ज्ञानादिभावरत्नापेक्षया श्राचार्या महैषिलो -मो. क्षैषिणः, कथं महैषिण इत्याह-- समाधियोगनशील बुद्धिभिः - समाधियोगैः -- ध्यानविशेषैः श्रुतेन द्वादशाङ्गाभ्यासेव शीलेन - परद्रोहविरतिरूपेण बुद्धया च श्रौत्पत्तिक्यादिरूपया अन्ये तु व्याचक्षते - समाधियोगश्रुतशीलवुजीनां महाकरा इति । तानेवंभूतानाचायान् संप्राप्तुstarsनुत्तराणि ज्ञानादीनि श्राराधयेद्विनयकरणेन सहदेव, अपि तु-तोषयेद् - श्रसकृत्करणेन तो ग्राहयेत् धर्मकामो निजैरार्थे, न तु ज्ञानादिफलापेक्षया ऽपीति सूत्रार्थः ॥ १६ ॥ ' सोच्ना ण ' त्ति सूत्रम् श्रुत्वा मेधावी सुभाषितानि गुर्वाराधनफलाभिधायीनि, किंमित्याह-- शुश्रूषयेदाचार्यान् श्रप्रमत्तो--निद्रादिरहितस्तदाज्ञां कुर्वीतेत्यर्थः य एवं गुरुशुश्रूषापरः स श्राराध्य गुणान् - अनेकान् ज्ञानादीन् प्राप्नाति सिद्धिमनुत्तरां मुक्लिमित्यर्थः अनन्तरं सुकुलादिपरम्परया वा ब्रवीमीति पूर्ववदयं सूत्रार्थः ।। १७ ।। दश० ६ ० १ उ० ।
मूलाउ
'खंधप्पभवो दुमस्स,
धाउ पच्छा समुर्विति साहा । साहप्पसाहा विरुति पत्ता ।
ओसि पुष्कं च फलं रसो अ ॥ १ ॥ एवं धम्मस्स विण, मूलं परमो से मुक्खो । जेण किति सु सिग्धं, नीसेसं चाभिगच्छ ॥ २ ॥ विनयाधिकारवानेव द्वितीय उच्यते, तत्रेदमादिमं सूश्रम् -' मूलाउ' इत्यादि, अस्य व्याख्या - मूलाद् -- श्रादिप्रबन्धात् स्कन्धप्रभवः - स्थुडोत्पादः, कस्येत्याह-डुमस्य वृक्षस्य ततः--स्कन्धात् सकाशात् पश्चात्तदनु समुपयान्ति श्रात्मानं प्राप्नुवन्युत्पद्यन्त इत्यर्थः । कास्ता इत्याह-- शाखा: -- तद्भुजाकल्पाः, तथा शाखाभ्य--उक्तलक्षणाभ्यः प्रशाखास्तदंशभूता बिरोद्दन्ति-जा
Personal Use Only
www.jainelibrary.org