________________
विणय अभिधानराजेन्द्र
बिणय सिधा विसं हालहलं न मारे ,
अयमर्थोपनयः-एवमाचार्यमपि कारणतोऽपरिणतमेव स्था. न आवि मुक्खो गुरुहीलणाए ॥७॥
पितं हीलयन् निर्गच्छति जातिपन्थानम्-द्वीन्द्रियादिजा
तिमार्ग मन्दः-अक्षः, संसारे परिभ्रमतीति सूत्रार्थः ॥ ४ ॥ जो पब्वयं सिरसा भित्तुमिच्छे ,
अत्रव दृष्टान्तदान्तिकयोर्महदन्तरमित्येतदाह- 'श्रासि ' सुत्तं व सीहं पडिबोहइजा ।
त्ति सूत्र , 'आशीविषश्चापि' सऽपि पर सुरुष्टः-सुकुजो वा दए सत्तिअग्गे पहारं,
द्धः सन् किं जीवितनाशात् -मृत्योः परं कुर्यात् ? , न __एसोवमाऽऽसायणया गुरूणं ॥ ८॥
किंचिदपीत्यर्थः, आचार्यपादाः पुनः अप्रसन्ना-हीलनया
अननुग्रहे प्रवृत्ताः , किं कुर्वन्तीत्याह-प्रबोधिम्-निमित्तहेसिमा दु सीसेण गिरिं पि भिंदे,
तुत्वेन मिथ्यात्वसंहति , तदाशातनया मिथ्यात्वबन्धात् , सिधा हु सीहो कुविओ न भक्खे ।
यतश्चैवमत आशातनया गुरोनास्ति मोक्ष इति , अयोधिसिधा न भिंदिज व सत्तिअग्गं ,
सन्तानानुबन्धेनानन्तसंसारिकत्वादिति सूत्रार्थः ॥ ५॥ किं
च-'जो पावगं' ति सूत्रं , यः पावकम्-अग्नि ज्वलितं नावि मुक्खो गुरुहीलणाए ॥६॥
सन्तम् 'अपकामेद्' अवष्टभ्य तिष्ठति, ' प्राशीविषं वापि आयरिअपाया पुण अप्पसत्रा,
हि-भुजङ्गमं वापि हि कोपयेत्-रोपं ग्राहयेत् , यो वा अबोहिआसायण नत्थि मुक्खो।
विषं खादति जीवितार्थी-जीवितुकामः, एषोपमा
अपायप्राप्ति प्रत्येतदुपमानम् , अाशातनया कृतया गुरूणां अम्हा अणावाहसुहाभिकंखी ,
संबन्धिम्या तद्वदपायो भवतीति सूत्रार्थः ॥ ६॥ अत्र विगुरुप्पसायाभिमुहो रमिजा ॥१०॥
शेषमाह-'सिमा हु' त्ति सूत्र , स्यात्-कदाचिन्मन्त्रादिकिंच-जे प्रावि 'त्ति सूत्र , ये चापि केचन द्रव्यसा
प्रतिबन्धादसौ पावकः-अग्निः न दहेत्-न भस्मसात्कुधयोऽगम्भीगः, किमित्याह-'मन्द इति गुरुं विदित्वा' र्यात् , श्राशीविषो बा-भुजङ्गो वा कुपितो न भक्षयेत्क्षयोपशमवैचित्र्यात्तत्रयुक्त्यालोचनाऽसमर्थः सत्प्रज्ञावि- न खादयेत् , तथा स्यात्-कदाचिन्मन्त्रादिप्रतिबन्धादेव कल इति स्वमाचार्य ज्ञात्वा तथा कारणान्तरस्थापितमप्रा. विषम्-हालाहलम् अतिरौद्रं न मारयेत्-न प्रारपस्त्यामवयसम् इहरोऽयम्-अप्राप्तवयाः खल्वयं , तथा 'अ
जयेत् , एवमेतत्कदाचिद्भवति न चापि मोक्षो गुरुहीलनरूपश्रुत' इत्यनधीतागम इति विशाय , किमित्याह--ही- या-गुरोराशातनया कृतया भवतीति सूत्रार्थः ॥ ७॥ किंलयन्ति--सूयया अस्यया वा खिसयन्ति, सूयया-अतिप्र- च-जो पव्ययं ' ति सूत्र, यः पर्वतं शिरसा उत्तमानेन शस्त्वं वयोवृद्धो बहुश्रुत इति, असूयया तु-मन्दप्रस्त्व- भेसुमिच्छेत् , सुप्तं वा सिंह गिरिगुहायां प्रतिबोधयेत् , मित्याभिदधति, 'मिथ्यात्वं प्रतिपद्यमाना' इति गुरुन यो वा ददाति शक्त्यग्रे प्रहरणविशेषाग्रे प्रहारं इस्तेन, हीलनीय इति तस्वमन्यथाऽवगच्छन्तः कुर्वन्ति आशातनां- एषोपमाऽऽशातनया गुरूणामिति पूर्ववदेवेति सूत्रार्थः ॥८॥ लघुतापादनरूपां ते-द्रव्यसाधवः गुरूणाम्-प्राचार्या
| अत्र विशेषमाह- सिमा हु' त्ति सूत्रम् , स्यात्-कदाणां तत्स्थापनाया अबहुमानेन एकगुर्वाशातनायां सर्वे- चित्कश्चिद्वासुदेवादिः प्रभावातिशयाच्छिरसा गिरिमपिपामाशातनेति बहुवचनम् , अथवा-कुर्वन्ति अाशातनाम्
पर्वतमपि भिन्द्यात् , स्यान्मन्त्रादिसामर्थ्यात्सिहः कुपिस्वसम्यगदर्शनादिभावापहासरूपां ते गुरूणां संबन्धिनी, तो न भक्षयेत् , स्याद्देवतानुग्रहादेर्न भिन्द्याद्वा शक्त्यग्रं प्रतनिमित्तत्वादिति सूमार्थः ।।२।। अतो न कार्या हीलनेति ,
हारे दत्तेऽपि, एवमेतत्कदाचिद्भवति, न चापि मोक्षो गुरुश्राइच-' पगइ' ति सूत्र, प्रकृत्या स्वभावन कर्मवैचि- हीलनया-गुरोराशातनया भवतीति सूत्रार्थः ॥ ६॥ एवं ध्यात्, मन्दा अपि-सद्बुद्धिरहिता अपि भवन्ति एके- पावकाद्याशातनाया गुर्वाशातना महतीत्यतिशयप्रदर्शनार्थकेवन वयोवृद्धा अपि, तथा डहराः, अपि च-अपरिणता, माह-आयरिश्र'त्ति सूत्रम् , श्राचार्यपादाः पुनरप्रसमा अपिच-बयसाऽन्येऽमन्दा भवन्तीति वाक्यशेषः। किं वि- इत्यादि पूर्वार्ध पूर्ववत् , यस्मादेवं तस्माद् अनाबाधसुशिश ? इत्याह-ये च श्रुतबुद्ध्युपपेताः, तथा सत्प्रज्ञाव- | खाभिकाजी-मोक्षसुखाभिलाची साधुः गुरुप्रसादाभिमुख
तः श्रुतेन बुद्धिभावेन वा, भाविनी वृत्तिमाश्रित्याल्पश्रुता आचार्यादिप्रसाद उद्युक्तः सन् रमेत-वर्तत इति सूत्राइति, सर्वथा प्राचारवन्तो-ज्ञानाद्याचारसमन्विताः र्थः ॥१०॥ गुणसुस्थितात्मानो--गुणेषु--संग्रहोपग्रहादिषु सुष्ठ-भावसार स्थित--आत्मा येषां ते तथाविधा न हीलनीयाः, ये
जहा हि अग्गी जलणं नमसे, हीलिताः--खिसिताः शिस्त्रीव--अग्निरिवेन्धनसंघातं भ
नाणाहुईमंतपयाभिसित्तं । स्मसात्कुयुः-सानादिगुणसंघातमपनयेयुरिति सूत्रार्थः॥३॥ एवायरिअं उवचिट्ठइजा, विशेषेण डहरहीलनादोषमाद- जे प्रावि ' त्ति सू. अणंतनाणोवगोवि संतो ॥११॥ त्रम् , यश्चापि कश्चिदशो नाग-सर्प डहर इति --बाल इति शास्वा-विज्ञाय अाशातयति--किलिश्चादिना कदर्थ
जस्संतिए धम्मपयाइँ सिक्खे, यति स-कदर्यमानो नागः 'से' तस्य कदर्थकस्य अ
तस्संतिए वेणइयं पउंजे । हिताय भवति-भाषण प्राणनाशाय भवति, एप. दृष्टान्तः।। सकारए सिरसा पंजलीओ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org