________________
( १९६६) अभिधान राजेन्द्रः ।
fer
doपलक्ष्यमाणत्वात्, पठ्यते च - मणोरुद्द ' ति तत्र मनसो रुचिः - अभिलाषो यस्मिस्तन्मनोरुचि - स्वप्रतिभासानुरूपं यथा भवत्येवं तिष्ठति, कया ? - कर्मसंपदा -यस्यनुष्ठानमाहात्म्यसमुत्पन्नपुलाकादिलब्धिसम्पत्त्या पठन्ति च ' मणोरुहं चिट्ठर कम्मसंपयं' तत्र च मनोरुचितफलसम्पादकत्वेन मनोरुचितां कर्मसम्पदं शुभप्रकृतिरूपाम् अनुभवन्निति शेषः नागार्जुनीयास्तु पठन्ति - 'मणिच्छ्रियं संपयमुसमं गय' सि, इह च संपदं यथाख्यातचारित्रसंपदम्, अन्यत् सुगममेव, तपसः - अनशनाद्यात्मकस्य सामाचारीति- समाचरणम्, यद्वा-तपश्च सामाचारी च न्यक्षतो वक्ष्यमाणस्वरूपा समाधिश्च चेतसः स्वास्थ्यं तैः संवृतः निरुद्धाश्रवः तपस्सामाचारी समाधिसंवृतः, यद्वा-तपस्सामाचारीसमाधिभिः संवृतं संवरणं यस्य स तथाविधः, महती श्रुतिः- तपो दीप्तिस्तेजोलेश्या वाऽस्येति महाद्युतिः, भवतीति गम्यते, किं कृत्वेत्याह- पञ्चमतानि-प्राणातिपातविरमणादीनि, पालयित्वा निरतिचारं संस्पृश्येति सूत्रार्थः ॥ ४७ ॥
पुनरस्यैवैहिकामुष्मिकं च फलं विशेषेणाह
स देवगंधव्त्रम गुस्सइए, चरन्तु देहं मलपंकपुच्चयं । सिद्धे वा हवइ सासए, देवे वाऽप्परए महिड्डिए ||४८ ॥ त्ति बेमि ।
स- ताहग् विनीतविनयः देवैः- वैमानिक ज्योतिष्कैः गन्धर्वैश्च गन्धर्वनिकायोपलक्षितैर्व्यन्तरभुवनपतिभिः मनुष्यैश्च - महाराजाधिराजप्रभृतिभिः पूजितः - श्रर्चितो देवगन्धर्वमनुष्यपूजितः त्यक्त्वा अपहाय देहं शरीरम्' मलकपुब्वयं' ति जीवशुद्धधपहारितया मलवन्मलः सास पावे वजे वेरे पंके पराए य' त्ति वचनात् पश्व कर्ममलपङ्कः स पूर्व कार्यात् प्रथमभावितया काररामस्येति मलपङ्कपूर्वकम्, यद्वा-' माओउयं पिऊसुकं ' ति वचनात् रक्तशुक्रे एव मलपङ्कौ तत्पूर्वकं सिद्धो वानिष्ठितार्थो वा भवति जायते शास्वतः - सर्वकालावस्थायी, न तु परपरिकल्पिततीर्धनिकारादिकारणतः पुमरिहागमवानशाश्वतः, सायशेषकर्मत्रांस्तु देवो वा भवति, 'अप्परए' त्ति अल्पमिति श्रविद्यमानं रतमिति - क्रीडितं मोहमीयकर्मोदयजनितमस्येति अल्परतो - लवसप्तमादिः अल्परजा वा प्रतनुबध्यमानकर्मा, महती - महाप्रमाणा प्रशस्या वा ऋद्धिः चक्रवर्तिनमपि योधयेत् इत्यादिका विकरणशक्तिः - तृणाप्रादपि हिरण्यकोटिरित्यादिरूपा वा समृद्धिरस्येति महर्द्धिकः, देवविशेषणं वा, इतिः-परिसमाप्तावेवमर्थे वा एतावद्विनयश्रुतमनेन वा प्रकारेण 'प्रवीमि ' इति गणभृदादिगुरूपदेशतः, न तु खोत्प्रेक्षया इति सूत्रार्थः ॥ ४८ ॥ उक्लो ऽनुगमः । उत्त० पाई० १ ० । साम्प्रतं सूत्रालापक निष्पन्नस्यावसर इत्यादि चर्चः पूर्ववत् तावद्यावत्सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुश्चारणीयं तच्चदम्धंभा व कोहा व मयप्पमाया, गुरुस्सगासे विषयं न सिक्खे |
Jain Education International
For Private
"
सो चे ऊ तस्स अभूइभावो, फलं व कीअस्स वहाय होइ ॥ १ ॥
' थंभा व त्ति, अस्य व्याख्या-स्तम्भाद्वा मानाद्वा जात्यादिनिमित्तात् क्रोधाद्वा श्रक्षान्तिलक्षणात् मायाप्रमादादिति मायातो - निकृतिरूपायाः प्रमादाद् निद्रादेः सकाशात् किमित्याह-गुरोः सकाशे - श्राचार्यादेः समीपे विनयम् -- आसेवनाशिद भेदभिन्नं न शिक्षते--नोपादत्ते, तत्र स्तम्भात्कथमहं जात्यादिमान् जात्यादिहीनसकाशे शिक्षामीति, एवं क्रोधात्कचिद्वितथकरणचोदितोरोषाद्वा, मायातः शूलं मे क्रियत इत्यादिव्याजेन, प्रमादाप्रक्रान्तोचितमनवबुध्यमानो निद्रादिव्यासङ्गेन, स्तम्भादिक्रमोपन्यास श्वेत्थमेवामीषां विनयविघ्नहेतुतामाश्रित्य प्राधान्यख्यापनार्थः । तदेवं स्तम्भादिभ्यो गुरोः सकाशे विनय न शिक्षते, श्रन्ये तु पठन्ति गुरोः सकाशे विनये न तिष्ठति-विनये न वर्त्तते; विनयं नासेवत इत्यर्थः । इह व
4
स एव तु स्तम्भादिः ' विनयशिक्षाविघ्नहेतुः तस्य जडमतेः अभूतिभाव इति - अभूतेर्भावोऽभूतिभावः असंपद्भाव इत्यर्थः किमित्याह-वधाय भवति-गुणलक्षणभावप्रा विनाशाय भवति । दृष्टान्तमाह- फलमिव कीचकस्य कीचको वंशस्तस्य यथा फलं वधाय भवति, सति तस्मिंस्तस्य विनाशात् तद्वदिति सूत्रार्थः ॥ १ ॥ जे आवि मंदि ति गुरुं विइत्ता,
डहरे इमे अप्पसुन ति नच्चा । इति पिच्छं पडिवजमाणा,
करति श्रसायण ते गुरूणं ॥ २ ॥ पग मंदावि भवंति एगे,
डहरावि (अ) जे अबुद्धोववेश्रा । मायारमंतो गुणसुट्ठिअप्पा,
जे हीलिया सिहिरिव भासकुआ ।। ३ ।। जेवि नागं डहरंति नच्चा,
आसाय से अहि य होइ । एवायरि पि हु हीलयंतो,
निच्छई जाइ पहं खु मंदो ॥ ४ ॥ सीविसो वावि परं सुरुट्ठो, किं जीवनासाउ परं नु कुआ १ । चायरिअप्पाया पुण अप्पसना,
अबोहि श्रसायण नत्थि मुक्खो ॥ ५ ॥ जो पावगं जलिश्रमवक मिजा,
विसं वा विहु कोवइजा । जो वा विसं खाय जीविट्ठी,
सोवमाssसायाया गुरूणं ॥ ६ ॥ सिचा हु से पावय नो डहिजा, सीविसो वा कुविभो न भक्खे |
विषय
Personal Use Only
www.jainelibrary.org