________________
विषय अभिधानराजेन्द्र:।
विषय मनसि-चेतसि गतम-स्थितं मनोगतं तथा वाक्ये व- इत्यर्थः । केषां केव ?-भूतानाम्-प्राणिनां जगती-- चनरचनात्मनि गतं वाक्यगतं, कृत्यमिति शेषः , वाक्यग्र- पृथ्वी यथेति सूत्रार्थः॥ ४५ ॥ इणं तु पदस्यापरिसमाप्तार्थाभिधायित्वेन क्वचिदप्रयोजक- ननु विनयः पूज्यप्रसादनफलः ततोऽपि च किमवाप्यत त्वात् , ज्ञात्वा-अवबुध्य आचार्यस्य-विनयाहस्य गुरोः,
इत्याह-- तुशब्दः कायगतकृत्यपरिग्रहार्थः, तत्-मनोगतादि प
पुजा जस्स पसीयंति, संबुद्धा पुव्वसंधुया । रिगृह्य-अङ्गीकृत्य वाचा वचसः इदमित्थं करोमि इत्यात्मकेन कर्मणा-क्रियया तन्निवर्तनात्मिकया तदुप
पसन्ना लंभइस्संति, विउलं अट्ठिअं सुयं ॥४६॥ पादयेत्-विदधीत, पठन्ति च' मणोरुई वक्करुई, जाणित्ता- पूजयितुमर्हाः-पूज्या-प्राचार्यादयः यस्य इति-विवक्षिऽऽयरियस्स उ' अत्र च-मनसि रुचिः-अभिलाषस्तामा- तशिष्योपदर्शकं सर्वनाम प्रसीदन्ति-तुष्यन्ति सम्बुद्धाःचार्यस्य ज्ञात्वा-इदममीणां भगवतामभिमतमित्यवगम्य , सम्यगवगतवस्तुतत्त्वाः, (उत्त०) (पूर्वसंस्तुतपदव्याख्यावाक्ये रुचिः-पर्यवसितकार्यवाञ्छा तां च, शेषं प्राग्वत् , 'पुवसंथुय' शब्दे पञ्चमभागे १०६४ पृष्ठ गता।) शेषविनयो. अनेन सूदमो विनय उक्त इति सूत्रार्थः ॥४३॥
पलक्षणमेतत् प्रसन्ना इति-सप्रसादाः, पठ्यते च-संपनाः ___ स चैवं विनीतविनयतया याहक स्यात्तदाह
झानादिगुणपरिपूर्णाः सम्यग्-अविपरीताः प्रज्ञा येषां ते
सत्प्रज्ञा वा , लम्भयिष्यन्ति--प्रापयिष्यन्ति , किमित्यावित्ते अचोइए निच्चं, खिप्पं हवइ सुचोयए ।
ह-विपुलम्-विस्तीर्णम् अर्यत इति अर्थो-मोक्षः सप्रयोजजहोवइ8 सुकडं, किच्चाई कुव्वई सया ॥४४॥ नमस्येत्यार्थिक, तदस्य “प्रयोजनम्" (पा० ५-१-१०६)
इति ठक, अथवा-अर्थः स एव प्रयोजनरूपोऽस्यास्तीविते इति-विनीतविनयतयैव सकलगुणाश्रयतया प्र-| सार्षिक: "श्रत रनिठनौ" . ।
त्यार्थिकः, "श्रत इनिठनी" पा० (५-२-११५ ) इति तीतः प्रसिद्ध इति यावत् , 'अचोइए' त्ति यथाहि बल
ठन् , श्रुतम्-अङ्गोपाङ्गप्रकीर्णकादिभेदमागम, न तु हरिवद्विनीतधुर्यः प्रतोदोत्क्षेपमपि न सहते, कुतस्तनिपतनम् , | हरहिरण्यगर्भादिवत् साक्षात् स्वर्गादिकम् , अनेन पूज्यएवमयमप्यचोदित एव प्रतिप्रस्तावं गुरुकृत्येषु प्रवर्तत इति,
प्रसादस्यानन्तरफलं श्रुतमुक्तम् , व्यवहितफलं तु मुक्तिरिकुतः प्रेरितत्वमस्य ? , नित्यम्-सदा न कदाचिदेव, स्वयं| ति सूत्रार्थः ॥ ४६॥ प्रवर्तमानोऽपि प्रेरितोऽनुशयवानपि स्यादिति कदा श
सम्प्रति श्रुतावाप्तौ तस्यैहिकफलमाहज्ञापनोदायाह-क्षिप्रम्-इति शीघ्रं भवति 'सुचोयए ' त्ति शोभने प्रेयितरि, गुराविति गम्यते, सोपस्कारत्वाश्च क्षि
स पुजसत्थे सुविनीयसंसए, प्रमेव प्रेरके सति कृत्येषु वर्तते, नानुशयतो विलम्बितमेव , मणोरुई चिट्ठइ कम्मसंपया । पठ्यते च-'वित्ते अचाइए खिप्पं, पसन्ने थामवं करे' इति ,
तवोसमायारिसमाहिसंवुडे , अत्र च-प्रसन्नः-प्रसत्तिमान् , नाहमाशापित इत्यप्रससो भवति , किन्तु ममायमनुग्रह इति मन्यते, क्षिप्रमेव च
___ महज्जुई पंचवयाइँ पालिया ॥४७॥ तत्कुरुते, 'थामवं' ति स्थाम-बलं तद्वान् । किमुक्तं भवति?
स इति-शिष्यः प्रसादितगुरोरधिगतश्रुतः पूज्य-सकलजसति बले करोति, असति च सद्भावमेवाऽऽख्याति , यथा नश्लाघादिना पूजाई शास्त्रमस्येति पूज्यशास्त्रः, विनीतस्य हि ऽहमनेन कारणेन न शक्नोमीति । क्षिप्रमपि कुर्वन् कदा- शास्त्रं सर्वत्र विशेषेण पूज्यते, यदि वा--प्राकृतत्वात् पूज्य: चिद्विपरीतमर्धविहितं वा विदध्यात् तद्वयवच्छेदायाह-य
शास्ता गुरुरस्येति पूज्यशास्तृकः, विनीतो हि विनेयः शा. थोपदिष्टम्-उपदिष्टानतिक्रमेण सुकृतम्-सुण्टु परिपूर्ण
स्तारं पूज्यमपि विशेषतः पूजां प्रापयति,अथवा-पूज्यश्चासौ कृतं यथा भवत्येवं कृत्यानि करोति-निवर्तयति, सदा सता
शस्तश्च सर्वत्र प्रशंसास्पदत्वेन पूज्यशस्तः, सुष्ठ-अतिवा शोभनेन प्रकारेणेति सूत्रार्थः ॥४४॥
शयेन विनीतः-अपनीतः प्रसादितगुरुणैव शास्त्रपरमार्थ
समर्पणेन संशयो दोलायमानमानसात्मकोऽस्येति सुविनी. सम्प्रत्युपसंहर्जुमाह
तसंशयः, सुविनीता वा संसत् परिषदस्येति सुविनीतणचा णमइ मेहावी, लोए कित्ती य जायइ ।
संसत्कः, विनीतस्य हि स्वयमतिशयविनीतैव परिषद्भव
ति, 'मणोरुड' ति मनसः-चेतसः प्रस्तावाद् गुरुसम्बकिचाणं सरणं होइ, भूयाणं जगई जहा ॥ ४५ ॥ ।
धिनी रुचिः-प्रतिभासोऽस्मिन्निति मनोरुचिः, तिष्ठतिशावा-अनन्तरमखिलमध्ययनार्थमवगम्य नमति-त-| भासते, विनयाधिगतंशास्त्रो हि न कथञ्चिद् गुरूणामप्रीतिस्कृत्यकरणं प्रति प्रहीभवति मेधावी-एतदध्ययनार्थाव-| हेतुरिति । तथा कम्मसंपय' ति कर्म-क्रिया दशविधा धारणशक्तिमान् मर्यादावर्ती वा, तद्गुणं वनुमाह-लोके- चकवालसामाचारीप्रभृतिरितिकर्तव्यता तस्याः सम्पकीर्तिः सुलब्धमस्य जन्म निस्तीर्णरूपो भवोदधिरनेनेत्या-| त् सम्पन्नता तया, लक्षणे तृतीया , ततः कर्मसम्पदोदिका श्लाघा चशब्दाः-एकदिग्व्यापिनी कीर्तिः, सर्व- पलक्षितस्तिष्ठतीति सम्बन्धः, हेतौ वा तृतीया, मनोरुदिग्ब्यापकं यशः ' इति प्रसिद्धेर्यशश्चेति समुच्चिनोति, | चित्यापेक्षया च हेतुत्वम् । अथवा-मनोरुचितेव मनोरुउभयमपि प्रक्रमानन्तुरेव जायते-प्रादुर्भवति, स एव | चिता, तिष्ठति-प्रास्ते कर्मणां-शानावरणादीनां सम्पद--उभवति , कृत्यानाम्-उचितानुष्ठानानां कलुषान्तःकरण- दयोदीरणादिरूपा विभूतिः-कर्मसम्पद् , अस्येति गम्यते त्तिभिरविनीतविनयैरतिदूरमुत्सादितानां शरणम्-आश्रय। तदुच्छेदशक्लियुक्ततया अस्य प्रतिभासमानतयेव तत्स्थि
दिमध्यमपि प्रक्रमानन्तुरेवच जानुष्ठानानां कलुपान्तःकरणाय । तदुच्छेदशक्रिय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org