________________
विषय
विनय सर्वस्वमुपदेष्टुमाह
r कोव आयरियं, अप्पा पि ण कोवए । बुद्धोवधाई न सिया, न सिया तोत्तगवेसए ॥ ४० ॥
,
"
न कोपयेत्न कोणोपेतं कुर्यात् श्राचार्यम् उपलक्ष सत्यादपरमपि विनयार्हम् आत्मानमपि गुरुभिरतिश्रात्मानमपि ' गुरुभिरतिपरुषभाषणादिनाऽनुशिष्यमाणं न कोपयेत् कथञ्चित् सकोपतायामपि बुद्धोपघाती श्राचार्योपघातकृत् न स्यात्न भवेत् तथा न स्यात् तुद्यते व्यध्यतेनेनेति तोत्रंइव्यतः प्राजनको भावतस्तु तदोषोद्भावकतया व्यथोपजनकं वचनमेव तद् गवेषयति किमहममीषां जात्यादिकं व यतीति तवेषः प्रक्रमाद् गुरुणांना दिति यादख्यापनार्थत्वान्न पुनरुक्रम्, यदुक्तेोपान स्यात्तत्रोदाहरणम्- कश्चिदाचार्यादिगणिगुणसम्पत्समन्वितो युगप्रधानः प्रक्षीणप्रायकर्माऽऽचार्योऽनियतविहारितया विहर्तुमि परिजातः कचिदेकस्थान वायतस्थे । त्याजनेन चैतेषु भगवत्सु सत्सु सना धमिति विचिन्तयता तद्वयोऽवस्था समुचित स्निग्धमधुराद्वारादिभिः प्रतिदिवसमुपचर्यते स्म तवा गुरुकतया कदाचिदचिन्तयन्, यथा- क्रियश्चिरमयमजङ्गमोऽस्माभिरनुपालनीयः ततस्तमनशनमादापयितुमिच्छ्वोऽनिभधायकजना मुदिनीयमानमुचितमशनादि तस्मै न स मर्पयामासुः अन्तप्रान्तादि च समुपनीय सविषादमियतत्पुरत क्यन्तः किमिह कुर्मः १ यशामपि भवतानमनादि नामी विवेकविकलता सम्पादयितुमशते, श्राद्धानभिदधति च यथा - अत्यन्तनिःस्पृहतया शरीस्थापनामपि प्रत्यनपेक्षिणः प्रणीतं भक्तपानमाचार्या नेच्छन्ति, किन्तु संलेखना विधामध्यवस्तीति। ततस्ते तद्वचनमारा मन्युरनिभृतचेतसस्तमुपसृत्य समदं जगदुः भगछन् ! भुवनभवभावस्वभावावभासिष्यत्सु चिरतरातीतेष्यपित्सु भवत्सु भुवनमयभावदिवाभाति, तत्किमयमत्र भवद्भिरकाल एव संलेखनाविधिरारब्धः ?, न च वयममीषां निर्वेदतय इति मन्तव्यम् यतः शिरः स्थिता अपि भवन्तो न भारमस्माकममीयां वा शिष्याणां कदाचिदादधति, ततस्तैरिङ्गिरयगतं यथाऽस्मरिष्यमतिविजृम्भितमेतत् किममीषामप्रीतिहेतुना प्राणधारणेन न खलु धर्मार्थनांकस्यचिदशीतिरुत्पादयितुमुचितेति चेतसि विचिन्त्य मुकुलितमेव तत्पुरत उक्तम्- क्रिपच्चिरमजङ्गमैरस्माभिरूपरोधनीयास्तपस्विनो भवन्तथ तद्वरमुनमाचरितमुत्तमार्थमेव च प्रतिपद्यामहे इति तानसी संस्थाप्य भक्रमेव प्रत्याचचक्षे । इत्येवं बुद्धोपघाती न स्यादिति सूत्रार्थः ||४०|| एवं तावदाचार्य न कोपयेदित्युक्तं कथञ्चित् कु पिते वा यत् कृत्यं तदाहआयरियं कुवियं नच्चा, पत्तिएणं पसायए । विज्यविज्ञा पंजलिउडे, एजा न पुग्यो ति व ॥४१॥ आचार्यम् - उक्तस्वरूपम् उपलक्षणन्याडुपाध्यायादिकमपि कुपितम् - इति सकोपमनुशासनोदासीनताभिः 'पुरिसजावता विधि अभिगो ।
,
"
9
Jain Education International
,
( १९६१) अभिधानराजेन्द्रः ।
"
"
विषय सेसम्म उ अभिश्रोगो, जणवयजाए जहा असे ॥ १ ॥ इत्यागमात् कृतबहिष्कोपं वा दृष्यप्रदानादिना त्याअवगम्य 'पत्तिणं' ति आर्षत्वात् प्रतीतिः प्रयोजनमस्पेति प्रातीतिकं शपधादि, अपिशब्दस्य बेद लुप्तनिर्दिएत्वात् तेनापि प्रसादयेत् । इदमुकं भवति गुरुकोषहेतु कमबोध्याशातनामुक्त्यभावादिकं विगणयन् यया तया गत्या तत्प्रसादनमेवोत्पादयेत् सर्वमपि वा प्रतीत्युत्पादकं बचा प्रातीतिकं तेन प्रसादयेत् यज्ञा- पत्तिय ति भीत्या साम्नेव न मेदवरापदर्शनेन एतदेवाहविध्यापयेत्कथचिदुदीरितको पानखानयुपशमयेत् - कतीत्यात्मकेन कृतो विदितोऽञ्जलिः उभकरमीलनात्मको ऽनेनेति प्रकृताञ्जलिः, प्राकृतत्वाच्च - तशब्दस्य परनिपातः या भाषान्विततयाऽजलिपुटमस्येति प्राञ्जलिपुटः । इत्थं कायिकं मानसं च विध्यापनोपायमभिधाय पाचिकं वकुमाह-वदेत्यात् न पुन रिति, वशब्दो भिन्नक्रमः, वदेदित्यस्यानन्तरं द्रष्टव्यः, ततोऽयमर्थः कथञ्चित् कृतकोपानपि गुरून् विध्यापयन् वदेत् यथा-भगवन् ! प्रमादाचरितमिदं मम क्षमितव्यम्, न पुनरित्थमाचरिष्यामीति सूत्रार्थः ॥ ४१ ॥ साम्प्रतं यथा निरपवादतयाऽऽचार्यकोष एव न स्यात्, तथाऽऽह
"
-
धम्मज्जियं च ववहारं, बुद्धे हाऽऽयरियं सया । समायरंतो पवहारं, गरहं नाभिगच्छ ॥ ४२ ॥
धर्मेण -- क्षान्त्यादिरूपेणार्जितम् - उपार्जितं धर्मार्जितं, न हि क्षान्त्यादिधर्मविरहित इमं प्राप्नोतीति च:- पूरणे. विविधं विधिवद्वाऽवहरणमनेकार्थत्वाद्वाचरणं व्यवहारस्तं यतिकर्तव्यतारूपं, बुद्धैः - श्रवगततस्तैः श्राचरितं, सदा-सर्वकालम् 'त' मिति सदावस्थिततया प्रतीतमेव आयरन्-व्यवहरन्, यज्ञा-पत्तदोर्नित्याभिसम्बन्धात् सु
त्याच धर्मार्जितो वैराचरितश्च यो व्यवहारस्तमाचरन् कुर्वन्, विशेषेणापहरति पापकर्मेति व्यवहारस्तं व्यवहारविशेषणमेतत्, एवं च किमित्याह - गम् - श्रवि नीतोऽयमित्येवंविधां निन्दां नाभिगच्छति--न प्राप्नोति, यतिरिति गम्यते । यद्वा-- श्राचार्यविनयमनेनाह, तत्र धर्मादनपतो धम्यन धर्मातिकान्तः, जियं च यवहारं 'ति
प्राकृतत्वाश्चास्य भिन्नक्रमत्वाज्जीतव्यवहारश्च, अनेन चागमादिव्यवहारव्यवच्छेदमाह अत एव बुद्धैः आचार्यैवरितः सदा सर्वकालं त्रिकालविषयत्वात् जीतव्यवहारस्य य एवंविधो व्यवहारस्तं व्यवहारं प्रमादात् स्वलितादौ प्रायश्चित्तदानरूपमाचरन् गर्दा - दण्डरुचिरयं निर्घृणो वेत्येवंरूपां जुगुप्सां नाभिगच्छति, आचार्या इति शेषः, न चायं निजक उपकारी वा मम विनेय इति न दण्डनीय इति ज्ञापनार्थ च धर्म्यजीतविशेषणम् पठन्ति च तमायरंतो मेहाविति सुगममेवेति सूत्रार्थः ॥ ४२ ॥
किं बहुना ?-- मणोगयं वकगयं, जाखिताऽऽपरियस्स उ । तं परिगिझ वाया, कम्मुला उपवायए ।। ४२ ।।
For Private & Personal Use Only
www.jainelibrary.org