________________
विणय अभिधानराजेन्द्रः।
विणय अस्पन्दमाने, न तु तिनिशफलकवत् किश्चिचलति , तस्य स्नेहनिगडादि, सुहतमुपकरणमशिवोपशान्तये, सुह
काराङ्गत्वात् , स्थिरे-समपादप्रतिष्ठिततया निश्चले, अ- तं वा कर्मानीकादि, सुमृतमस्य पण्डितमरणमर्तुः, तथा म्यथा सत्वविराधनासम्भवात, ईदृश्यप्यासने अल्पमु
सुनिष्ठितोऽसौ साध्वाचारविषये, 'सुलट्टि ति शोभनमस्थातु शीलमस्येति अल्पोत्थायी, प्रयोजनेऽपि न पुनः स्य तपोऽनुष्ठानमित्यादिरूपं. कारणतो वा-" पयत्तएपुनरुत्थानशीलः, निरुत्थायी-न निमित्तं विनोत्थान- क्के सि व पकमालवे, पयत्तछिन्न सि व छिन्नमालवे । पशीलः , उभयत्रान्यथाऽनवस्थितत्वसम्भवात् , एवंविधश्च यत्तलट्टे त्ति व कम्महेउयं, पहारगाढे त्ति व गाढमालवे ॥१॥" किमित्याद्द-निषीदेत्-श्रासीत् 'अप्पकुक्कुइ' त्ति अल्प
इत्याप्तोपदेशात् प्रयत्नकृतपक्वादिरूपं बदेदपीति । अस्मिश्व स्पन्दनः , करादिभिरल्पमेव चलन् , यद्वा-अल्पशब्दोऽ- पक्ष प्रातरूपयोगयोजनात्मको वाचिकविनय उक्त इति सूभावाभिधायी, ततश्वाल्पम्-असत्, 'कुक्यं' ति को
प्रार्थः ॥ ३६॥ स्कुचं-करचरणभूभ्रमणाद्यसच्चेष्टात्मकमस्येत्यल्पकोत्कु
विनय एवादरख्यापनाय सुविनीतेतरोपदेशदानतो यद्गुरोवः , अनेनाप्यौपचारिकविनयः प्रकारान्तरेणोक्त इनि भवति तदुपदेशयितुमाहसत्रार्थः ॥ ३०॥
रमए पंडिए सासं, हयं भदं व वाहए । सम्प्रति चरणकरणविनयात्मिकामेषणासमितिमाह
बालं सम्मइ सासंतो, गलिअस्थमिव वाहए ॥ ३७॥ कालेण णिस्खमे भिक्खू , कालेण य पडिक्कमे ।
रमते-अभिरतिमान् भवति पण्डितान्-विनीतविअकालं च विवजित्ता, काले कालं समायरे ॥३१॥ नेयान् , 'सासत्' इत्याज्ञापयन् कथञ्चित् प्रमादस्खलिते 'कालेण' त्ति सप्तम्यर्थे तृतीया, काले प्रस्ताव नि
शिक्षयित्वा. गुरुरिति शेषः, कमिव कः ? इत्याह-हयमिवकामेत्-गच्छेत् भिक्षुः , अकालनिर्गमे श्रात्मकामनादि
अश्वमिब, कीदृशम् ?-भाति भन्दते वा भद्रस्तं-कल्याणावई दोषसम्भवात् , तथा कालेन च प्रतिकामेत्-प्रातनिवर्तेत 'वाहकः' अश्वन्दमः, बालम्-अझं ब्राम्यति-खिद्यते शाभिक्षाटनादिति शेषः, इदमुक्तं भवति-अलाभेऽपि-'श्रलाभो
सत्, स हिसकृदुक्ल एव न कृत्येषु प्रवर्तते, तत इदं कुरु इदं च त्ति न सोइज्जा , तवो त्ति अहियासए' इति समयमनु
मा कारित्यादि पुनः पुनस्तमाज्ञापयन् शिक्षयित्वा, कमिव स्मरन् , अल्प मया लब्धं न लब्धं वेति, लाभार्थी नाटन्नेव
कः?इत्याह-गलिम्-उक्तरूपमश्वमिव वाहक इति सूत्रार्थः।३७। तिष्ठेत् , किमित्येवमत श्राह-अकाल-तत्तरिक्रयाया श्र गुरोः श्रमहेतुत्वमुद्भावयन् बालस्याभिसन्धिमाहसमयं चेति , यस्माद्विर्ययकाले प्रस्तावे प्रत्युप्रेक्षणादि- खड्डयाहिं चवेडाहिं, अकोसेहि वहेहि य । सम्बन्धिनि 'कालामति' तत्तत्कालोचितं क्रियाकाण्ड
कल्लाणमणुसासंतं, पावदिट्टि त्ति मन्त्रह ॥३८॥ समाचरेत्-कुर्यात् , अन्यथा कृषीवलकृषीक्रियाया इवा.
खड्डुकाभिः-टक्कराभिः चपेटाभिः-करतलाघातैः श्राक्रोभिमतफलोपलम्भासम्भव इति गर्भार्थः, अनेन च काल-1 निष्क्रमणादौ हेतुरुक्तः, प्रसङ्गात् शेषक्रियाविषयतया वा|
शैः असत्यभाषणैः वधैश्च-दण्डिकादिघातैः, चशब्दादन्यै
श्चैवं प्रकारैर्दुःखहेतुभिरनुशासनप्रकारैस्तमाचार्य कल्याणम्नेयम् , समुच्चयार्थश्च तदा चशब्द इति सूत्रार्थः ॥ ३१ ॥
इहपरलोकहितम् अनुशासन्तं-शिक्षयन्तं, पापा दृष्टिः-बु(निर्गतश्च यत्कुर्यात्तद् — एसणा' शब्दे तृतीयभागे ६६
द्धिरस्येति पापदृष्टिः, अयमाचार्य इति मन्यते, यथा-पापोऽयं पृष्ठे दर्शितम् ।)
मां हन्ति निघृणत्वात्, चारकपालकवत् पठन्ति च-'खड्डयायदुक्तं ' यतमान' इति तत्र वाग्यतनामाह
में' इत्यादि,अत्र व्यवच्छेदफलत्वाद् वाक्यस्य खड्डुकादय एवं सुकडं ति सुपक्कं ति,सुच्छिन्नं सुहडे मडे ।
मम नापरं किञ्चित् समीहितमस्तीत्यभिसन्धिना कल्याणमसुनिटिए सुलहि त्ति, सावजं वजए मुणी ॥३६॥
नुशासन (त)माचाय पापदृष्टि मन्यते,यद्वा-वाग्भिरप्यनुशा
स्यमानोऽसौखड्डुकादिरूपा वाचो मन्यत इति सूत्रार्थः॥३८॥ सुकृतं-सुष्ठु निर्वर्तितमन्नादि सुपक्कं-घृतपूर्णादि,
गुरोरतिहितत्वं प्रचिकाशयिपुर्विनीताभिसन्धिमाह'इतिः' उभयत्र प्रदर्शने, सुच्छिन्नं-शाकपत्रादि सुहृतं
पुत्तो मे भायनाइ त्ति, साहू कल्लाण मन्नइ । शाकपत्रादेस्तिकत्वादि घृतादि वा सूविलेपिकादीनां, तथा 'मडे' त्ति प्रक्रमात् सुष्टु मृतं घृताद्येव सक्तुसूपादी,
पावदिही उ अप्पाणं, सासं दासं व मन्नइ ।। ३६॥ तथा सुष्टु निष्ठितमित्यतिशयेन निष्ठां-रसकषपर्यन्ता- । पुत्रों में भ्राता ज्ञातिरिति, अत्रैवार्थस्य गम्यमानत्वात् त्मिकां गतं, ' सुलट्टि 'त्ति सर्वैरपि रसादिभिः प्रकारैः पुत्र इवेत्यादि बुद्ध्याऽऽचार्यों मामनुशास्तीति साधुःशोभनमिति, इतिः-एवं प्रकारार्थः , एवंप्रकारमन्य- सुशिष्यः कल्याण-कल्याणहेतुमाचार्यमनुशासनं था मन्यते दपि सावा प्रक्रमाद्वचो, वर्जयेन्मुनिः । यद्वा-सुष्टु कृतं स हि विवेचयति शिष्यः-सौहार्दादसौ मां शास्ति, दुर्षियदनेनारातेः प्रतिवृतं, सुष्टु पकं मांसाशनादि, सुच्छिन्नो- नीतत्व हि मम किमस्य परिहीयते ?, ममैव त्वर्थभ्रंश इति । ऽयं न्यग्रोधपादपादिः, सुहृतं कदर्यादर्थजातं, सुहतो वा बालोऽप्येवं किं न मन्यत इत्याह-पापदृष्टिस्तु-कुशिष्य। बौरादिः सुमृतोऽयं प्रत्यनीकधिग्वर्णादिः सुनिष्ठितोऽयं पुनरात्मानं 'सासं' ति प्राकृतत्याद्धितानुशासनेनापि शाप्रासादकूपादिः, 'सुलट्टि' त्ति शोभनोऽयं करितुरगादिरिति स्यमानं दासमिव मन्यते, यथा असौ दासवन्मामाशापयति, सामान्येनैव सावधं वचो वर्जयेन्मुनिः । निरवा तु सुक- ततोऽस्य शास्तरि पापदृष्टिताऽभिसन्धिरेव सम्भवतीति समनेन धर्मध्यानादि, सुपक्कमस्य पचनविज्ञानादि, सुनिल-। सूत्रार्थः ।। ३६॥
२६२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org