________________
विणय अभिधानराजेन्द्रः।
विणय पसम्पनस्य वा व्यागृणीयात्-विविधमभिव्याप्त्याऽभिदध्या-| पचारवचसा, 'शीलेन वे' ति पाठः, तत्र शीलं-महावतादि त् व्याकुर्याद्वा-प्रकटयेत् यथा येन प्रकारेण श्रुतम्-श्राक-1 उपचारात्तजनक वचोऽपि शीलं तेन, यद्वा-शील-समापित, गुरुभ्य इति गम्यते, न तु स्वबुद्धयैवोत्प्रेक्षितमि-1 धौ, ततः शीलेन-समाधानकारिणा-भद्र! भवादशामित्यभिप्रायः । अनेन च-"आयारे सुयविणए, विक्खिवणे चेव दमनुचितमित्यादिना, परुषेण-कर्कशेन , उभयत्र वच. होर बोजवे । दोसस्स य निग्याए,विणए चउहेस पडिवत्ती| सेति गम्यते, तत् प्रतिशृणुयात्--विधेयतया अङ्गीकुर्या॥१॥" इत्यागमाभिहितचतुर्विधाचार्यविनयान्तर्गतस्य, दित्युत्तरेण सम्बन्धः, किमभिसन्धायेत्याह-मम लाभः"सुसं अत्यं च तहा, हियकरणिस्सेसयं च वापर। अप्राप्तार्थप्राप्तिरूपः, यन्मामनाचारकारिणममी शासन्तीति एसो चउम्विहो खलु, सुयविणो होहणायब्धो ॥१॥ 'पहाए'त्तिएकारस्यालाक्षरिपकत्वात् प्रेक्ष्य-पालोच्य प्रेक्षया सुतं गाहेति उज्जुत्तो, अत्थं च सुणावए पयतेणं । था एवंविधबुद्धया 'पयतो' ति प्रयतः-प्रयसवान् पदतो जं जस्स होइ जोग, परिणामगमाइ तं तु सुयं ॥२॥
धा-तथाविधानुस्मयमाणसूत्रालापकादिति सूत्रार्थः ॥२७॥ निस्सेसमपरिसेसं, जाव समतं च ताव वापर ।
किमिह परत्र चात्यस्तोपकारि गुरुवचनर्माप कस्यचिदएसो सुयविणो खलु, निद्दिट्ठो पुब्वसूरीहिं"॥३॥
न्यथा सम्भवति ?, येनैवमुपदिश्यते इत्याहइस्याद्यागमाभिहितस्य श्रुतविनयस्य साक्षादभिधानम्,यच अणुसासणमोबायं, दुक्कडस्स य पेरणं । विनयं प्रादुष्करिष्यामीति प्रतिक्षाय 'अग्भुट्ठाणं अंजलि'तथा 'ईसणणाणचरित्ते' इत्यादिना प्रन्थेनैव न तस्य शुद्धस्वरूपा
हियं तं मत्रए पनो, वेस्सं भवइ ऽसाहुणो ॥२८॥ भिधानं, किंतु-णिसंते सिया अमूहरी' इत्यादि लिड़
अनुशासनम्-उक्तरूपम् ‘ोवाय' ति उपाये-मृदुपतादिपदैरुपदेशरूपतया, तदपि प्रसङ्गत एव यथायोगमा
रुषभाषणादी भवमोपायम् , यद्वा-ओबायं' ति सूत्रत्वात् चार्यविनयोपदर्शनपरमिति भावनीयमिति सूत्रार्थः ॥२३॥ उपपतनमुपपातः-समीपभवनं तत्र भवमोपपातं गुरुसंस्ताउत्त० पाई०१०। (पुनः शिष्यस्य वाग्विनयः 'भासा'
रास्तरणविश्रामणादिकृत्यं दुष्कृतस्य च-कुत्सिताचशब्दे पञ्चमभागे १५४५ पृष्ठे गतः।)
रितस्य प्रेरण-हा! किमिदमित्थमाचरितमित्याद्यात्मकं इत्थं स्वगतदोषपरिहारमभिधायोपाधिकृतदोषपरिहारमाह
गुरुविहितमिति गभ्यते, हितम्-इह परलोकोपकारि, तदि
त्यनुशासनादि मन्यते प्रायः-प्रज्ञावान् द्वेष्यम्-द्वेषोत्पादक समरेसु अगारेसुं, गिहसंधिसु म महापहेसु ।
भवति-जायते, कस्य ?-असाधो:--अपगतभावसाधुत्वस्य, एगो एगिथिए सद्धिं, नेव चिढे न संलवे ।। २६ ॥ तदनेनासाधोगुरुवचमस्याप्यन्यथात्वसम्भव उक्त इति समरेषु-वरकुटीषु, तथा च चूर्णिकृत्-समरं नाम- सूत्रार्थः ॥ २८॥ जत्थ हेट्टा लोहयारा कम्मं करेंति' उपलक्षणत्वादस्यान्ये
अमुमेवार्थ व्यक्तीकर्तुमाहध्वपि नीचास्पदेषु अगारेषु-गृहेषु गृहसन्धिषु च- हियं विगयभया बुद्धा, फरुसमप्पणुसासणं । गृहद्वयान्तगलेषु च महापथेषु-राजमार्गादो, किमि
वेस्सं तं होइ मृढाणं, खंति सुद्धिकरं पयं ॥ २६ ॥ त्याह-एकः-असहायः एका-असहाया सा चासी स्त्री च एकत्री तया सार्द्ध-सह नैव तिष्ठेत्-असंलपन्नेव चोर्द्ध
हितम्-पथ्यं विगतभयाः-सप्तभयरहिताः बुद्धाः-अयस्थानस्थो न भवेत् , न संलपेत्-न तयैव सह संभाष कु
गततत्त्वाः , मन्यन्त इति शेषः, परुषमपि-कर्कशमपि, अनुर्यात , अत्यन्तदुष्टतोद्भावनपरं चैकग्रहणम् , अन्यथा सस
शासनं शिष्याणां गुरुविहितमिति प्रक्रमः, द्वेष्यम्-द्वेषोत्पादि हायस्यापि ससहायया अपि च खिया सहावस्थानं सम्भा
तद् इति-अनुशासनं भवति मूढानाम्-अज्ञानानां अयं चैवंविधास्पदेषु दोषायैव, प्रवचनमालिन्यादिदोषसम्भ
शान्तिः-क्षमा शुद्धिः-आशयविशुद्धता तत्करणम् , यद्वाथात्, अथवा-सममरिभिर्वर्तन्त इति समरा द्रव्यतो ज
क्षान्तेः शुद्धिः-निर्मलता शान्तिशुद्धिस्तत्करणम् , अमूढानां नसंहारकारिणः संग्रामाः, भावातु स्त्रीणामरिभूतत्वात् क्षा
विशेषतः क्षान्तिहेतुत्वाद् गुर्वनुशासनस्य , मार्दवादिनादिजीवस्वतत्यघातिमः, तासामेव दृष्टया दृष्टिसम्बन्धाः,
शुद्धिकरत्वोपलक्षणं चैतद्, अत एव पद्यते--गम्यते तरह भावसमरैरधिकारः, सप्तमी चेयम्, ततोऽयं भा-|
गुणैानादिभिरिति पदं मानादिगुणस्थानमित्यर्थः, अपार्थः-व्यसमरा हि न स्युरपि प्राणापहारिणः, भाव
थवा-परुषमपीति अपिशब्दो भिन्नक्रमः ततश्च हितमप्यासमरास्तु शानादिभावप्राणापहारिण एव, विशेषतस्त्वे
यत्यां विगतभयाद् बुद्धाद्-श्राचार्यादेः उत्पन्नमिति शेषः, काकितायाम् , तत एवमेतेष्यपि दारुणेषु भावसमरेषु सत्सु
परुषं यच्छुत्यसुखदमनुशासनम्, तत्किमिस्याह-द्वेष्य नक एकस्त्रिया सार्द्धमगारादिपु तिष्ठेत् संलपेद्वा, अने
तद्भवति मूढानां , शेष प्राग्वदिति सूत्रार्थः ॥ २६ ॥ नापि चारित्रविनय एवोकः । उपदेशाधिकाराच्च न पौन
पुनर्विनयमेवाहकपत्यम् , एवमन्यत्रापि भावनीयमिति सूत्रार्थः ॥२६॥ आसणे उवचिद्विजा, अनुच्चेऽकुक्कुए थिरे। कदाचित्स्खलिते च गुरुभिः शिक्षितो यत्कुर्यात् तदेवाह- अप्पुत्थाई निरुत्थाई, निसीज्जा अप्पकुक्कुई ॥३०॥ जं मे युद्धाऽणुसासंति, सीएण फरुसेण वा।
श्रासनम्-पीठादि वर्षासु ऋतुबद्धे तु पायपुष्छनं तत्र मम लाभुति पेहाए,पयो य (२) पडिस्सुणे ।। २७॥ पीठादौ उपतिष्ठेत्--उपविशेत् , अनुश्चे-द्रव्यतो नीचे यन्मां बुद्धा अनुशासन्ति--शिक्षां ग्राहयन्ति शीतेन--सो- भावतस्त्वल्पमूल्यादौ , गुर्वासनात् इति गम्यते अकुक्कुचे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org