________________
(१९६३) अभिधान राजेन्द्रः ।
विणय
कया ?, वाचा, किं त्वमपि किञ्चिजानीषे १, इत्येवंरूपया विपरीतप्ररूपणायां प्रेरितस्त्वयैयैतदित्थमस्माकं प्ररूपितमित्याद्यात्मिकया वा, अथवा कर्मणा - संस्तारकातिक्रमणकरचरणसंस्पर्शनादिना श्रविः - जनसमक्ष प्रकाशदेश इति यावत्, यदिवा - रहस्ये विविक्लोपाश्रयादी 'न' इति निषेधे एव - श्रवधारणे, स च ' शत्रोरपि गुणा ग्राह्याः, दोषा वाच्या गुरोरपी' ति कुमतनिराकरणार्थः कुर्यात् इतिविदध्यात् कदाचित् - परुषभाषणादावपीति सूत्रार्थः ॥ १७॥ पुनः शुश्रूषणात्मकं तमेवाह
ण पक्खओ ण पुरओ, व किच्चा ण पिट्ठओ । न जुंजे ऊरुणा ऊरुं, सयणे व पडिस्सुणे ||१८|| न पक्षतः -- दक्षिणादिपक्षमाश्रित्य उपविशेदिति सर्वत्रोपस्कारः तथोपवेशने तत्पङ्किसमविशतः तत्साम्यापादनेनाविनयभावात्, गुरोरपि वक्रावलोकने स्कन्धकन्धरादिवाधासम्भवात् न पुरतः - अग्रतः, तत्र वन्दकजनस्य गुरुवदनानवलोकनादिनाऽप्रीतिभावात् नैव इति पूर्ववत् कृतिः- वन्दनकं तदर्हन्ति कृत्याः दण्डादित्वाद् यप्रत्ययः' ते चार्थादाचार्यादयस्तेषां पृष्ठतः -- पृष्ठदेशमाश्रित्य द्वयोरपि मुखादर्शने तथाविधरसवत्ताऽभावादिदोषसम्भवात् न युज्यात्-न संघट्टयेद् प्रत्यासन्नोपवेशादिभिः, ऊ रुणा - श्रात्मीयेन, ऊरुकृत्य संबन्धिनं तथा करणे ऽत्यन्ताविनयसम्भवात् उपलक्षणं चैतत् शेषाङ्गस्पर्शपरिद्वारस्य शयने शय्यायां शयित श्रासीनो वेति शेषः, किमित्याह-न प्रतिशृणुयात्, किमुक्तं भवति ? - कदाचिच्छय्यागतो गुरुणाssकारित उक्तो वा कृत्यं प्रति न तथास्थित एवावश्या कुर्म एवमित्यादिवचनतः प्रतिजानीयात्, किन्तु - गुरुवचन समनन्तरमेव सम्भ्रान्तचेता विनयविरचितकराञ्जलिः समीपमागत्य पादपतनपुरस्सरमनुगृहीतोऽहमिति मन्यमानो भगवनिच्छामोऽनुशिष्टिमिति वदेदिति सूश्रार्थः ॥ १८ ॥
पुनस्तमेवाह
नेत्र पन्हत्थियं कुआ, पक्खपिंड व संजए ।
"
पाए पसारिए वाऽवि, न चिट्टे गुरुगंतिए ॥ १६ ॥ नैव पर्यस्तिकां - जानुजङ्गो परिवत्रवेष्टनाऽऽत्मिकां कुर्यात्, पक्षापण्डं या बाहुद्वयकायपिण्डात्मकं संयतः - साधुः तथा पादौ प्रसारयेत् वाऽपि नैव, वा-समुच्चयार्थः, अपि:- किं पुनरित इतो विक्षिपेदिति निदर्शनार्थः । श्रन्यच्चम तिष्ठेत् नाऽऽसीत, क ?-गुरूणामन्तिके इति प्रक्रमादतिसन्निधौ, किन्तु चितदेश एव, अन्यथाऽविनयदोषसम्भवात्, अथवा 'पाए पसारिए वावि' त्ति पाठात् पादौ प्रसारितौ वाऽपि कृत्वेति शेषः, एकारस्यालाक्षणिकत्वात् प्रसार्य या न तिष्ठेद् गुरूणामन्तिके उचितप्रदेशेऽपीति, उपलक्षणं चैतदण्डपादिका ऽवष्टम्भादीनामिति सूत्रार्थः ॥ १६ ॥ पुनः प्रतिश्रवणविधिमेव सविशेषमाहचाय रिएहि वाहिंतो, तुसिणीओ य कयाइ वि । पसायट्ठी नियागट्ठी, उवचिट्ठे गुरुं सया ॥
२० ॥
Jain Education International
For Private
विषय
श्राचार्यैः उपलक्षणत्वादुपाध्यायादिभिः 'वाहितो ति व्याहृतः शब्दितः 'तुसिणीश्रो' ति तूष्णीकः तूष्णीशीलः न कदाचिदपि ग्लानाद्यवस्थायामपि भवेदिति गम्यते किन्तु - 'धन्यस्योपरि निपत त्यहितसमाचरणधर्मनिर्वाणी । गुरुवदनमलयनिसृतो, वचनरसश्चन्दनस्पर्शः ॥ १ ॥ ' इति । प्रसादोऽयं यदन्यसद्भावेऽपि मामादिशन्ति गुरव इति प्रेक्षितुम्-श्रालोचितुं शीलमस्येति प्रसादप्रेक्षी, पाठान्तरतः प्रसादार्थी वा गुरुपरितोषाभिलाषी 'खियागट्ठी' ति पूर्ववत्, उपतिष्ठेत मस्तकेनाभिवन्द इत्यादि वदन् सविनयमुपसपैंत्, गुरुं सदा सर्वकालमिति सूत्रार्थः ॥ २० ॥
तथा
मालवंते लवंते वा, ग खिसीजा कयाइ वि । चइत्ता असणं धीरो, जत्रो जत्तं पडिस्सुखे ॥ २१ ॥ श्राङिति ईषलपति वदति लपति वा वारमनेकधा वाऽभिदधति न निषीदेत्-न निपराणो भवेत् कदाचिदपि - व्याख्यानादिना व्याकुलतायामपि, किन्तु ? - त्यक्त्वा - अपदाय आसनं - पादपुञ्छनादि, धिया राजते धीरः, अक्षोभ्यो वा परीषादिभिः, 'यत' इति यतो यत्नवान्' जत्तं' ति प्राकृतत्वाद्विन्दुलोपे तस्य च द्वित्वे यहुरव आदिशन्ति तत् प्रतिशृणुयात् श्रवश्यविधेयतया श्रभ्युपगच्छेदिति यावत् । यद्वा-यत इति यत्र गुरवः, तत्र गत्वेति गम्यते यात्रां - संयमयात्रां प्रस्तावाद् गुरूपदिष्टां प्रतिश्टणुयादिति सूत्रार्थः ॥ २१ ॥ पुनः प्रतिरूपविनयमेवाऽऽहआसणगण पुच्छिआ, रोत्र सिञ्जागयो कया । श्रागमुकु संतो, पुच्छिजा पंजलीगडे ॥ २२ ॥ ' श्रासनगतः' इति आसनासीनो न पृच्छेत्, सूत्रादिकमिति गम्यते नैव शय्यागत इति संस्तारकस्थितः, तथाविधावस्थां विनेत्युपस्कारः, 'कदाचिदपि बहुश्रुतत्वेऽपि किमुक्तं भवति ? - बहुश्रुतेनापि संशये सति 'न'- न प्रष्टव्यम्, पृच्छताऽपि नावज्ञया, सदा गुरुविनयस्यानतिक्रमणीयत्वात् तथा चाऽऽगमः - 'जहादि अग्गी जलं न मंसे, णाणाहुई मंतपयाहि सित्तं । एवायरि (री) यं उचचिट्ठाजा, श्रणतणाणोवगो ऽवि संतो ॥ १ ॥" किं तर्हि कुर्यादित्याह श्रगम्य-गुर्वन्तिकमेत्य उत्कुटुक इति-मुक्लासनः, कारणतो वा पादपुञ्छनादिगतः सन् शान्तो वा पृच्छेत्- पर्यनुयुञ्जीत, सूत्रादिकमितीहापि गम्यते, प्रकर्षेण अन्तःप्रीत्यात्मकेन कुतो - विद्दितोऽञ्जलिः उभयकरमीलनात्मकोsनेनेति प्रकृताञ्जलिः, प्राकृतत्वाच्च कृतशब्दस्य परनिपातः, 'पंजलिउड' ति पाठे च प्रकष्टं भावान्विततयाऽञ्जलिपुटमस्येति प्राञ्जलिपुट इति सूत्रार्थः ॥ २२ ॥
ईदृशस्य शिष्यस्य गुरुणा यत् कृत्यं तदाहएवं विणयजुत्तस्स, सुत्तं अत्थं च तदुभयं ।
पुच्छ माणस्स सिस्सस्स, वागरिज जहासुयं ॥ २३ ॥ एवम् इत्युक्तप्रकारेण विनययुक्तस्य-विनयान्वितस्य सूत्रकालिको कालिकादि श्रर्थ च तस्यैवाभिधेयं तदुभयम्-स्प्रार्थोभयं पृच्छतः -- शीप्सतः शिष्यस्य स्वयं दीक्षितस्यो
Personal Use Only
www.jainelibrary.org