________________
विषय अभिधानराजेन्द्रः।
विषय ति, राणा भणियं-सुमिणो केणोवाएणं ति । तत्थेगो भ-हिसं भागेण प्रागमिस्साह, मजदत्ता वि एवं वेव सामत्थेगह-अस्थिमहेगं भूयं , तं सुरुवं विउविऊण गोपुररत्थाह- हिंति, एवं तेहिं विसं पक्वित्तं, आइयो य अत्थं गतो, मु पडियडा , तं न णिहालयव्वं , तं णिहालियं रूसह । ते भायरो न भुत्ता, इयरे परोप्परं विससंजुतेण मज्जजो पुण तं निहालेति सो विणस्सा, जो पुण पिच्छिऊण मंसेण उवभुत्तेण मया , मरिऊण य कुगई गया , इयरे इह अहोमुद्दो ठाइ सो रोगाओ मुच्चहराया भणति-अलाहि परलोए य सुहभागिणो जाया, एवं ताव जिभिदियदमे, पएण भइरोसणेणं ति। विदो भणति-महच्चयं भूयं एवं सेसेसु वि दिएसु, अप्पादंतो सुही होइ, अस्सि महति महालयं रूवं विउठवति, लबोयरं विवियकुच्छि पं- लोए परस्थ य ।" इति सूत्रार्थः ॥१५॥ चसिरं एपादं विसिहं विस्सरूवं अट्टहासं मुयंतं गा
किं पुनः परिभावयन्नात्मानं दमयेदित्याहयंतं पणच्चंतं, तं विक्रितरूपं दळूणं जो पहसति पवंचेति
वरं मे अप्पा दंतो, संजमेण तवेण य । घा तस्स सत्तहा सिरं फुटर, जो पुण तं सुहाहिं वायाहिं अभिणंदति धूवपुष्फाइहिं पूएइ सो सम्वहाऽऽमयातो
माऽहं परेहिं दम्मतो, बंधणेहिं बहेहि य ॥१६॥ मुखाइ । राया भण-अलमेपणं पि। ततितो भणइ--मम
वर-प्रधानं मे-मया आत्मा-अभिहितरूपस्तदाधावि एवंविहमेघ खातिविसेसकरं भूयमत्थि, पियप्पियका- ररूपो चा देहः, 'दान्त' इति दमं प्राहितः असमञ्जसरिणं दरिसणादेव रोगेहिंतो मोचयति , एवं होउ ति- चेष्टातो ब्यावर्तितः, केन हेतुना ?-संयमेन-पश्चाश्रवसेण तहा कए असिवं उवसंतं । एवं साधू वि आसार- विरमणादिना, तपसा च-अनशनादिना, चशब्दो द्वयोरपत्ते सति सदादिपडिकूलत्ते च परोहिं परिभूयमाणो प-1 प्यनपेक्षितायां मुक्तिहेतुताविरहात् परस्परसापेक्षतासूचनापंचिजमाणो हसिज्जमाणो वा तथा थुबमाणो वा पूइज्ज-| र्थः, सम्यग्-शानसमुथयार्थो वा-विपर्यये दोषदर्शनायाहमाणो वा तं पियापियं सहेत"। अनेन च मनोगुप्त्यभिधा- | 'मा' प्राग्वत् , 'अहम्' इत्यात्मनिर्देशः, परैः-आत्मव्यमाचारित्रविनय उक्त इति सूत्रार्थः॥१४॥
तिरिक्तः 'दम्मंतो'त्ति आर्षत्वाहमितः, कैः१-बन्धनःआह-क्रोधासत्याकरणादिभिरात्मदमनोपाय उक्तः, तत्र |
बधादिविरचितैर्मयूरयन्धादिभिः वधैश्व-लतालकुटादिताच बाह्येष्वपि दमनीयेयु सत्सु किमिति तस्यैव दमनोपाय |
उनः , अत्रोदाहरणम्-" सेयणो गंधहत्थी अडवीए हउद्दिश्यत ?, किं वा तहमने फलमिति , अत्रोच्यते-- थिजूहं महलं परिवसह, तत्थ जूहवती जाए जाए गयकअप्पामेव दमेयव्यो, अप्पा हु खलु दुद्दमो ।
लभए विणासह, तत्थेगा करिणी पावराणसत्ता चिंते
जह कई चि गयकलभतो जायइ. सोऽपि एतेण विणासिअप्पादंतो सुही होइ, अस्सि लोए परत्थ य ॥१५॥
जिहि त्ति काउं लंगति ओसरह , जूहाहिवेण जूह छुम्भरअतति--सततं गच्छति शुद्धिसंक्लेशात्मकपरिणामान्तरा-1 पुणो ओसरह, ताहे बितियततियादिवस जूहेण मिला, णीत्यात्मा तमेव दमवेत्--इन्द्रियनोइन्द्रियदमेन मनो- ताहे पगं रिसिभासमपयं विटुं, सा तत्थ अश्लीणा संवझेतरविषयेषु रागद्वेषवशतो दुएगजमिवोन्मार्गगामिनं स्वयं णिया य प्रणाएरिसो , सा पसूया गयकलहं, सो तेहिं विवेकाशेनोपशमनं नयेत् , पठन्ति च-'अप्पा चेव दमे- रिसिकुमारहिं सहिश्रो पुष्फारामं सिंचा, सेयणउत्ति से नायब्बो' ति स्पष्टम् , क्रिमेवमुपदिश्यत इति श्राह-प्रात्मैव, मं कयं । वयत्थो जातो , जहं दळूण जूहपति हतूण जुई हुशब्दस्यैवकारार्थत्वात् ‘खलु' इति यस्मात् दुर्दमः-दुर्ज- णण पडिवरणं । गतृण य अणेण सो पासमो विणासितो, यः , ततस्तहमने दमिता एव बाह्यदमनीया इति , न तह- मो अन्नावि कावि एवं काहिति ति। ताहे तेरिसितोरुसिया, मनमुपदिश्यत इति भावः , उक्तं हि--" सव्वमप्पे जिए पुप्फफलगहियपाणी सेणियस्स रएणो सयासं उवगया । जियं" कः पुनरेवंगुण इत्याह-आत्मा दान्त-उप- कहियं चणेदि-परिसो सव्वलक्खणसंपुराणो गंधहत्थी सेशममानीतः , सुखमस्यास्तीति सुखी , भवति , क?--- यणतो णाम । सेणिो हत्थिगहणाय गतो। सो य हत्थी स्मिन्-इत्यनुभूयमानायुषि विनेयाध्यक्ष लोके--भवे प- देवयाए परिगहितो, ताहे (प) श्रोहिणा श्राभोइयं-जहारत्र च इत्यागामिनि भवान्तरे, दान्ताऽऽत्मानो हि अवस्सं एसो घेप्पति, ताहे ताए सो भनाइ-पुत! वरं ते अपरमर्षय इहैव सुरैरपि पूज्यन्ते , अदान्ताऽऽत्मानस्तु प्पा दंतो, ण यऽसि परेहिं दमंतो बंधणेहिं वहहि य । सो एवं चौरपारदारिकादयो विनश्यन्ति , तथा--"सहेण मो भणिमो सयमेव रत्तीए गंतूण पालाणस्वभं अस्सितो " सवे-ण पयंगो मायरो य गंधेणं । आहारेण य यथा हि अस्य स्वयन्दमनान्महागुणः तथा मुक्यर्थिनोऽपि मच्छो, बज्झर फरिसेण य गइंदो ॥१॥” तद्वि- विशिष्टनिर्जरातः , इतरथा त्वकामनिर्जरातो न तथेति सूपर्ययतस्तु-इह परत्र च नन्दन्ति , तत्र चोदाहरणम्-“दो | प्रार्थः ॥१६॥ भायरो चोरा, तेसिं उबस्सए साहुणो वासावास उवाग. गुर्वनुवृत्त्यात्मकं प्रतिरूपविनयमाहया,तेहिं वासरत्तपरिसमत्तीए गच्छंतेहिं तेसिं चोराणं अन्नं वयं किंचि अपडिवजमाणाणं रतिं न भोत्तवं ति
पडिणीयं च बुद्धाणं, वाया अदुव कम्मुणा । घयं दिलं । अन्नया तेहिं उद्दारहिं सुबहुयं गोमाहिसं आ
प्रावि वा जइ वा रहस्से, नेव कुजा कयाइ वि ॥१७॥ पीयं , तत्थ अन्ने महिसं मारेउ पइउमारद्धा , अन्ने मज-। प्रत्यनीकम् इति-प्रतिकूलम् , चः पूरणे , चेष्टितमित्युस्स गया , मंसहत्ता संपहारेन्ति-अद्धगे मंसे विसं पक्खि- पस्कारः , भावप्रधानत्याद्वा निर्देशस्य प्रत्यनीकत्वं केषावामो तो मजात्ताणं दाहामो , तभो भम्हं सुबहु गोमा-म्-बुद्धानाम्-अवगतवस्तुतस्वानां गुरुणामिति यावत्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org