________________
पिणय अभिधानराजेन्द्रः।
विषय अत्र च नियुकिकृत गल्याकीर्णों व्याचिख्यासुः ' तत्त्वमे-1 णितो-छारं आणेह त्ति, पाणए लोयं काऊण पग्याषित्रो पर्यायाख्या' इति तत्पर्यायानाह
वयंसगा से अधिई काऊण पडिगया । तेऽवि उवस्मयं गंडी गली मराली, अस्से गोणे य हुँति एगट्ठा ।।
नियगं गया, विलंबिए सूरे पंथं पडिलेहेर, परं पच्चूसे व
बामि त्ति विसज्जियो। पडिलेहिउमागो। पच्चूसे निग्गया आइने य विणीए, य भद्दए वावि एगट्ठा ॥ ६४ ॥
पुरतो बञ्चति ति भणितो । वञ्चतो पंथातो फिडितो चंष्टगच्छति प्रेरितः प्रतिपथादिना डीयते च कूर्दमानो धि- रुद्दो खाणुए पक्खलितो। रुसिएण हा दुटु सेह ति दंडएण हायोगमनेनेति गण्डिः , गिलत्येव केवलं न तु वहति ग- मत्थर पाहतो, सिरं फोडितं । तहावि सम्मं सहा विग्छति वेति गलिः, नियत इव शकटादौ योजितो राति मले पहाए चंडरहेण रुहिरोग्गलंतमुखाणो विट्ठो । हा! चवदाति लत्तादि लीयते च भुवि पतनेनेति मरालि:- दुटु कयं ति संवेगमावरणेण खामित्रो।" एवं गुरुप्रसादात् अमीच अश्वे तुरगे गोणे च बलिवई भवन्ति एका
चण्डरुद्राचार्यशिष्यस्येव सकलसमीहितावाप्तिरिति मत्या ऑः-एकोऽर्थो-दुष्टतालक्षणः अनन्तरोक्कनीत्या प्रवृत्तिनिमि
मनोवाकार्यगुरुचित्तानुवृत्तिपरैर्भाव्यमिति । अनेनानम्तरेण तभेदेऽप्यमीषामिति कृत्वा । आकार्यते-व्याप्यते विनयादि
च सूत्रेण प्रतिरूपयोगयोजनात्मक औपचारिको विनय उर. भिर्गुणैरिति आकीर्णः चः-पूरणे, विशेषेण नीतः-प्रापितः
इति सूत्रार्थः ॥ १३॥ प्रेरकचित्तानुवर्तनादिभिः श्लाघादीति विनीतः, भाति-शोभते स्वगुणैर्ददाति च प्रेरयितुश्चित्तनिवृत्तिमिति भद्रः, स
कथं पुनर्गुरुचित्तमनुगमनीयमित्याहपव भद्रकः, चशब्दः इहाप्यश्वे गोणे चेति विषयानुवृत्त्य- णाऽपुट्ठो वागरे किंचि, पुट्ठो वा नालियं वए। र्थः, अपिशब्द इह पूर्वत्र चानुक्लपर्यायान्तरसमुच्चयार्थः, ए
कोहं असचं कुबिजा, धारिजा पियमप्पियं ॥ १४॥ कार्था इति प्राग्वदिति गाथार्थः ॥ ६४॥ न चैवं गल्याकीर्णतुल्यशिष्ययोर्गुरोरायासजननाजनने एव
नापृष्टः-कथमिदम् ? इत्याद्यजल्पितः, गुरुणेति गम्यते. गुणदोषौ , किन्तु-गलिसदृशस्यानाश्रवत्वादेराकीर्णतुल्यस्य
व्यागृणीयात्-वदेत् , तथाविधं कारणं विना, किञ्चित्चित्तानुगतत्वाद्रेः सम्भव इति तद्वशतः कोपनप्रसादने अ
स्तोकमपि, पृष्टो वा न अलीकम्-अनृतं वदेत् कारपि । अत एवाह
णान्तरेण च गुरुभिरतिनिर्भत्सितोऽपि न तावत् कुध्येत्
कथंचिदुत्पन्नं वा क्रोधम् असत्यं-तदोत्पन्नकुविकल्पविअणासवा थूलवया कुसीला,मिउंपि चंडं पकरंति सीसा।
फलीकरणेन कुर्वीत-विदध्यात्, कथम् ?-धारयेत्चित्ताणुया लहु दक्खीववेया,पसायए तेहु दुरासयं पि।१३। स्थापयेत् , मनसीति शेषः, 'पियमप्पियं' ति इवाप्योर्ग'श्रणासव' ति श्रा-समन्तात् शृण्वन्ति-गुरुवचनमाक- म्यमानत्वात् प्रियमिवेष्टमिव सदा गुणकारणतया अप्रियन्तीत्याश्रवाःन तथा प्रतिभाषाविषयस्य तस्याश्रवणा- यमपि कर्णकटुकतया तदाऽनिष्टमपि , गुरुवदनाश्रवाः, पठ्यते च-'श्रणासुण' त्ति अस्यार्थः स एव चनमिति गम्यते, अत्र- श्लोकपूर्वार्धन वाचा यथा स्थूलम्-अनिपुणं यतस्बातो भाषितया वचो येषां ते स्थू- गुरुरनुवर्तनीयः तथोक्तमुत्तरार्धेन तु मनसेति । अथलवचसः 'कुशीला' इति दुःशीलाः, मृदुमपि-अकोपनमपि वा-नापृष्ट इति-न गुरुणैव किन्तु येन केनचिदपीत्यादि कोमलालापिनमपि वा चण्डं-कोपनं परुषभाषिणं वा प्रकुर्व- क्रमेण पादत्रयं सामान्येन प्राग्वन्नेयं, नवरं क्रोधम् उपलन्ति-प्रकर्षेण विदधति शिष्याः-विनेयाः, सम्भवति ह्येवंवि- क्षणत्वान्मानादिकषायं चोत्पन्नमसत्यं कुर्वीत । क्रोधासत्यधशिष्यानुशासनाय पुनः पुनर्वचनात्मकं खेदमनुभवतो मृ- तायामुदाहरण संप्रदायः-" कस्स वि कुलपुत्तयस्स भाया दोरपि गुरोः कोप इति । इत्थं गलितुल्यस्य दोषमभि- वेरिएण वावाइो । तो सो जगणीए भरणइ-पुस ! धायेतरस्य गुणमाह-चित्तं-हृदयं प्रक्रमात् प्रेरकस्यानुग- पुत्तघाययं घायसु ति, तो सो तेण जीवग्गहो गिरिहऊच्छन्ति कसपाताननपेक्ष्य जात्याश्ववदनुवर्तयन्तीति चित्ता
ण जणणीसमीवमुवणीश्रो । भणिो अणेण--भायघायय ? नुगाः लघु-शीघ्रमेव दक्षस्य भावो दाक्ष्यम्-अविलम्बितका
कहिं ते पाहणामि त्ति, तेण भणिो -जहिं सरणागया रित्वं तेन ' उववेय' त्ति उपपेता युक्ता दाक्ष्योपपेताः प्रसा- आहम्मंति, तेण जणणी अवलोकिया, ताए भरण-पु. दयेयुः सप्रसादे कुर्युः 'ते' इति शिष्याः, 'हुः' पुनरर्थः, दुः- त्त ! सरणागया श्राहम्मति । तेण भरणह--कहं रोसं खेनाऽऽश्रयन्ति तमतिकोपनत्वादिभिरिति दुराश्रयस्ताप,
सफलं करेमि ति । तेण भएणइ--ण पुत्त ! सव्यस्थ प्रक्रमाद् गुरुं, किं पुनरनुत्कटकषायमित्यपिशब्दार्थः। अत्रोदा. रोसो सफलो कज्जह । पच्छा सो तेण विसज्जिो ।" हरणं चण्डरुद्राचायशिष्याः, तत्र च सम्प्रदाय:-"अवन्ती
एवं क्रोधमसत्यं कुर्वीत, मानादिविफलीकरणे उदाहरजणवए उजेणीणयरीए राहवणुजाणे साहुणो समोसरिया,
णान्यागमादवधारणीयानि, इत्थमुदितानां क्रोधादीनां तेसिं सगासं एगो जुवा उदत्तवेसो वयंससहिओ उवागतो,
विफलीकरणमुपदिष्टम् । सम्प्रति यथैषामुदय एव न सो ते वंदिऊण भणति-भयवं! अम्हे संसाराउ उत्तारेह
स्यात् तथोपदेष्टुमाह- धारयेत्-स्वरूपेणावधारयेत् , पव्वयामि ति, एस एमेव पवंचेति त्ति काऊण 'घृष्यतां क- न तद्वशतो राग द्वेषं वा कुर्यात् , प्रियं-प्रीत्युत्पादक लिना कलिरि' ति चंडरुदं पायरियं उवदिसन्ति, एस ते शेषजनापेक्षया स्तुत्यादि, अप्रियं तद्विपरीतं निन्दादि. नित्थारेहि त्ति । सोऽवि य सभावेण फरुसो, तो सो वं- तत्रोदाहरणं संप्रदायः-"असिवोवद्दुए णयरे तिनि भूदिऊण भणइ-भगवं! पवावेह (दि) ममं ति, तेण भ- यवाइया रायाणमुवगया, भणंति-अम्हे असिवं उपसमेमो
२६१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org