________________
विणय
यज्ञा- वैश्यिक वात्स्यायनादीनि स्त्रीकथादीनि वा 'तुः ' पुनरर्थे, वर्जयेत् — परिहरेत् । इह च निशान्त इत्यनेन प्रशमादीनामुपलक्षितत्वात् तेषां च दर्शनाविनाभावित्वाद दर्शनस्य च जिनोभावभज्ञानरूपत्वात् तस्यैव दर्शविनयत्वात् अर्थतो दर्शनचिनयो दर्शितः । उहि मा “दब्वाण सव्वभावा, उवइट्ठा जे जहा जिदेिहिं । तं तह सद्दहर गरो, दंसणविणश्रो हवति तम्हा ॥ १ ॥ " शेपेण तु भुतज्ञानशिक्षाऽभिधायिना ज्ञानदर्शनविनय उक्तः, गाणं सिक्ख गाणं गुणेइ गाणेण
तत्स्वरूपमाहसि सूत्रार्थः ॥ ८ ॥
(१९६०) अभिधानराजेन्द्रः ।
कथं पुनरर्थयुक्तानि शिक्षेतेत्याहअणुसासो न कुप्पा, खेति सेवेज पंडिए । बालहिं सह संसरिंग, हासं कीडं च वञ्जए ॥ ६ ॥ 'अनुशिष्ट' इति अर्थयुक्तानि शिक्ष्यमाणः कथञ्चित् स्खलितादिषु गुरुभिः परुषोक्त्याऽपि शिक्षितः न कुप्येत् न कोपं गच्छेत् किं तर्हि कुर्यादित्याह - क्षान्ति - परुषभाषणादिसह नात्मिकां सेवेत - भजेत, पण्डा- बुद्धिः सा संजातास्येति पण्डितः तथा चु-वाले शीलहीनैर्वा पा
,
9
स्थादिभिः सह समं 'संसरिंग' ति प्राकृतत्वात्संसर्ग, इसने दासस्तं, कीट - अन्ताक्षरिकाप्रहेलिकादानादिजनितां वर्जयेत्परिहरेत् सर्वेषामप्येषां विशिष्टशक्षातिहेतुत्वात् लोकागमविरुद्धत्वाश्चेति सूत्रार्थः ॥ ६ ॥ पुनरन्यथा विनयमाह
-
,
माय चंडालियं कासी बहुयं मा य आलवे । काले य अहिजित्ता, तत्तो काइज इक्कत्रो ॥ १०॥ 'मा' निषेधे, चः समुच्यये पर कोचस्तद्वशादलीकम्-अनुताप चराद्वाली, भवालीका सुपलक्षणमेतत् यद्वा चण्डेनाssलमस्य चण्डेन वा श्रलितश्वण्डालः, स चातिकरस्वाण्डालजातिस्तस्मिन् भर्व चाराडालिकं क मेति गम्यते, अथवा - अचरा ! सौम्य ! अलीकम्-न्यथात्वविधानादिभिरसत्यं, गुरुवचनमागमं चेति गम्यते : मा कार्षीः मा विधाः, भगवदुद्दिष्टतिलोत्पाटकस्वेच्छालापिगोशालकवत्, बहेव बहुकम् अपरिमित मालजालरूपं 'मा च' इति प्राग्वत् श्राङिति स्त्र्यादिकथाऽभिव्यात्या लपेत्-भाषेत, बालापनात् ध्यानाध्ययनक्षितिवातक्षोभादिसम्भवात् किं पुनः कुर्यादित्याह - कालः- अध्ययचः - पुनरर्थे श्रधीनायबसरः प्रथमपौरुष्यादिस्तेन, " ततः अध्ययत्य- पठित्वा, नात्, अनन्तरमिति गम्यते, ध्यायेत्- चिन्तयेत्, 'एककेति भावतो रागद्वेषादिसाहित्य रहितः इज्यतस्तुविचित्रादिसंस्था, हत्थे हि चारा डालकरस्थानमधीतार्थस्थिरीकरणं च कृतं भवतीति भावः । इह च पादत्रयेण साक्षाद्वाग्गुप्तिरुक्का, ध्यायेदित्यनेन मनोगुप्तिः, श्रयपादोव्याख्यानद्वयेन तु कायगुप्तिरपि एताश्च चारित्रान्न एव यदुक्रम - पणिहाणजोगजुत्तो, पंचहि समितीहि हि गुदि । एस चरितायारी, श्रद्धविहो होद पायो ॥२॥ न च चारित्राचारस्तत्त्वतश्चरित्रांव
प्रच्छनाद्युपलक्षणमेतत्,
,
Jain Education International
3
नयादतिरिच्यते इति देशतस्तस्याप्यनेनाभिधानमिति सूत्रार्थः ॥ १० ॥
इत्यमकृत्यनिषेधः कृत्यविधिश्चोपदिष्टः कदाचिदेतद्विपयसम्भवे च किं करणीयमित्याह
ग्रहच्च चंडालियं कट्टु, न निरहविअ कण्हुइ | कडं कडं ति भासिआ अकडं नो कर्ड वि य ॥। ११ ।। ग्राहत्य कदाचित् चण्डालिकं च चाण्डालिकं चोलरूपम्, यद्वा परडवालीकं व बडाली इत्वा विधाय वीत न कृतमेवेति नापलपेत्, कदाचिदपि यदा परैरुपलक्षितो यदा वा नोपलक्षितस्तदा ऽपीत्यर्थः कि त कुर्या दित्याह - कृतम् - विहितं चाण्डालीकादि कृतमिति - इति कृतमेव, न भयलज्जादिभिरकृतमपि भाषेत -: - ब्रूयात्, अकृतम्तदेयाविहितं नोकृतमिति-अकृतमेव भाषेत, न तु मायोपरोधादिना कृतमपि, अन्यथा मृषावादादिदोषसम्भवात्, उपलतत्वाचास्य बहुनालपनकालाध्ययनादिविपर्यसम्भ येऽप्येतदेव कृत्यम् । इदं चात्राकृतं कथञ्चिदतिचारसम्भये साधकुर्वन् स्वयं गुरुसमीपमागत्य 'जद बालो जपतो जमकर्ज व उज्धं मति से तह झालोया, मायाभयविमुक्का उ ॥ १ ॥ " इत्याद्यागममनुस्मरन् कथचित् परैः प्रतीतमप्रतीतं वा मनःशत्वं यथावदालोचयेत् ततानेनान्तरतपो उन्तरगताऽऽलोचनाख्यप्रायश्चितभेदाभिधानम् अनेन च शेषतपोभेदानामप्युपलचितत्वात् तपो विनयमाद इति सूत्रार्थः ॥ ११ ॥
विषय
देवं पुनः पुनरुपदेशाद् यदेव गुरोरुपदेशस्तदेव प्रचर्तित निवर्तयितव्यं चेति स्पादाशङ्का, तदपनोदायाहमा गलियस्सेव कसं, वयणमिच्छे पुणो पुणो । कसं व दमाइन्नो, पावगं परिवञ्जए ||१२||
"
मा-निषेधे, गलिः - अविनीतः स चासावश्वश्च गल्यश्वः स इव, कशतीति कशस्तम् उपलक्षणत्वात् कशप्रहारं वचनम् प्रवृत्तिनिवृत्तिविषयमुपदेशं, प्रस्तावाद् गुरूणाम्, इच्छेत् श्रभिलषेत्, पुनः पुनः- वारं वारम् कोऽभिप्रायः १-यथा गस्यश्वो दुर्विनीततया न पुनः पुनः कश्महारं विना प्रवर्तते निवर्तते वा, नैवं भवताऽपि प्रवृत्तिनिवृत्त्योः पुनःपुनगुरुवचनमपेक्षणीयं, किन्तु 'कसं व दमाइराणे' ति इवश[दस्य भिन्नक्रमत्वात् कसं धर्मयष्टि ट्राऽऽकीर्णो वि नीतः स चेह प्रस्तावादश्वः स इव, सूचकत्वात् सूत्रस्य, सुशिष्यो गुरोराकारादि दृष्ट्रा, पापमेव पापकं, गम्यमानत्वादनुष्ठानं परिवर्जयेत् सर्वप्रकारं परिहरेत् उपलक्षणस्वादितरच्चानुतिष्ठेत् पठन्ति च पावगं पडियार सि तत्र च पुनातीति पावकं शुभमनुष्ठानं प्रतिपद्येत -- श्रङ्गीकुर्यात् इहापि प्राम्यदितरत् परिहरेत् किमुक्रं भवति - यथा 33 फीस] [5] कशग्रहणादिनाऽऽरोहकाभिप्रायमुपलभ्य कशेनाताडित एव तदभिप्रायानुरूपं प्रवर्तते निवर्तते वा, तथा सुशिष्ये साध्या कारादिभिराचार्याशयमवगस्यबचनेनाप्रेरित एवं प्रवर्तते मा भूद् यथाऽऽरोहकस्येव गुरोरायास इति सूत्रार्थः ॥ १२ ॥
,
,
3
For Private & Personal Use Only
"
ر
www.jainelibrary.org