________________
(१९७२) अभिधानराजेन्द्रः।
विणय इत्यर्थः, देवा यक्षाश्च गुह्यका इति पूर्ववदेव, दृश्यन्ते सुः चार्यवचनं नातिवतेत, युक्तत्वात्सर्वमेव संपादयेदिति सूखमेधमाना अहत्कल्याणादिषु, द्धि प्राप्ता-इति देवा | त्रार्थः ॥१६॥ धिपादिप्राप्तईयो महायसशसो विख्यातसद्गुणा इति सू.
विनयोपायमाहवार्थः॥ ११॥ एवं नारकापोहेन व्यवहारतो येषु सुखदुःखसंभवस्तेषु वि.
नी सिजं गई ठाणं, नीअं च भासणाणि । नयाविनयफलमुक्तम् । अधुना विशेषतो लोकोत्तरविनयफ- नीनं च पाएँ वंदिजा, नीअं कुजा अंजलि ॥१७॥ लमाह
संघवइत्ता काएणं, तहा उबहिणामवि । जे आयरिश्रउवज्झा-याणं सुस्सूसॉवयणकरा | खमेह अवराई मे, वइज न पुणुत्ति अ॥ १८ ॥ तेसिं सिक्खा पवटुंति, जलसित्ता इव पायवा ॥ १२ ॥ दुग्गो वा पोएणं, चोइओ वहई रहं । अप्पणट्ठा परट्ठा वा, सिप्पा उणिआणि श्र। एवं दुब्बुद्धिकिच्चाणं, वुत्तो वुत्तो पकुबई ।। १६ ।। गिहिणो उवभोगट्ठा, इहलोगस्स कारणा ॥ १३॥ (पालवंते लवंते वा, न निसिजाइ पडिस्सुणे । जेणं बंधं बहं घोरं, परिआवं च दारुणं।
मुत्तूण आसणं धीरो, सुस्साए पडिस्सुणे ॥) सिक्खमाणा निश्रच्छंति, जुत्ताते ललिइंदिया ॥१४॥
कालं छंदोवयारं च, पडिलेहित्ता ण हेउहि । तेऽवि तं गुरुं पूअंति, तस्स सिप्पस्स कारणा । तेण तेण उवाएणं, तं तं संपडिवावए ॥२०॥ सकारंति नमसंति, तुट्ठा निद्देसवत्तिणो ॥१५॥
नीचां शय्या-संस्तारकलक्षणामाचार्यशय्यायाः सकाशाकिं पुणं जे सुअम्गाही, अणंतहिकामए ।
स्कुर्यादिति योगः, एवं नीचां गतिम् श्राचार्यगतेः, तत्पृष्ठतो पायरिया जंवए मिक्खू तम्हा तं नाइवत्तए ॥१६॥
नातिदूरेण नातितं यायादित्यर्थः । एवं नीचं स्थानमाचा
यस्थानात् , यत्राचार्य श्रास्ते तस्मानीचतरे स्थाने स्थात'जे पायरित्र'ति सूत्र, य प्राचार्योपाध्याययोः-प्रती
व्यमिति भावः । तथा नीधानि लघुतराणि कदाचित्कारतयोः शुश्रूषावचमकरा-पूजाप्रधानवचनकरणशीलास्ते
णजाते श्रासनानि पीठकानि तस्मिन्नुपविष्टे तदनुज्ञातः सेपां-पुण्यभाजां शिक्षा-ग्रहणासेवनालक्षणा भावा--
वत,नान्यथा । तथा नीचं च सम्यगवनतोत्तमाङ्गः सन् पादाधरूपाः प्रवर्द्धम्ते-वृधिमुपयान्ति दृष्टान्तमाह-जल--
याचार्यसत्की बम्बेत,नावया|तथा क्वचित्प्रश्नादौ नीचं नम्रसिक्का व पादपा-वृक्षा इति सूत्रार्थः ॥१२॥
कायं कुर्यात्-संपादयेचाञ्जलिं,न तु स्थाणुवस्तब्ध एवेति सूपतच्च मनस्याधाय विनयः कार्य इत्याह-श्रात्मार्थम्
पार्थः॥१७॥एवं कायविनयमभिधाय वाग्विनयमाह-संघट्टियश्रात्मनिमित्तमनेन मे जीविका भविष्यतीति , एवं परार्थ
स्पृष्टा कायेन-बेहेन कथञ्चित्तथाविधप्रदेशोपविष्टमाचार्य था-परनिमित्तं वा पुत्रमहमेतग्राहयिष्यामीत्येवं शिल्पा
तथा उपधिनाऽपि-कल्पादिना कश्चित्संघट्ट मिथ्यादुनि-कुम्भकारक्रियादीनि मैपुण्यानि च-पालख्यादिक
कृतपुरःसरमभिषन्द्य क्षमस्व-सहस्व अपराधं-दोषं लालक्षणानि गृहिणः-असंयता उपभोगार्थम्-अन्न
मे मन्दभाग्यस्यैवं वदेद-यात् न पुनरिति च-नाहपानादिभोगाय, शिक्षन्त इति वाक्यशेषः। इह लोकस्य
मेनं भूयः करिज्यामीति सूत्रार्थः॥ १८॥ एतच्च बुद्धिमान् कारणम्-इह लोकनिमित्तमिति सूत्रार्थः ॥ १३ ॥ येन
स्वयमेव करोति, तदन्यस्तु कथमित्याह-दुगौरिव-गशिल्पादिना शिक्ष्यमाणेन बन्धं निगडादिभिः बधं
लिबलीवईवत् प्रतोदेन-प्रागदण्डलक्षणेन चोदितोकवादिभिः घोरं-रौद्रं परितापं च दारुणम्-एतज
विद्धः सन् बहति-नयति क्वापि रथं-प्रतीतम् , एनितमनि निर्भर्त्सनादिवचनजनितं च शिक्षमाणा गुरोः
वं-दुगौरिव दुर्बुद्धिः-अहितावहबुद्धिः शिष्यः कृत्यानासकाशात् नियच्छन्ति-प्राप्नुर्वान्त 'युक्ता' इति नियुक्ताः
म्-आचार्यादीनां कृत्यानि वा-तदभिरुचितकार्याणि शिल्पादिग्रहणे ते ललितेन्द्रिया-गर्भेश्वरा राजपुत्रादय
उक्त उक्तः-पुनः पुनरभिहित इत्यर्थः, प्रकरोति-निइति सूत्रार्थः ॥ १४॥ तेऽपीत्वरं शिल्पादि शिक्षमाणास्तं पादयति प्रयुक्त चेति सूत्रार्थः ॥ १६॥ एवं च कृतान्यमूगुरुं बन्धादिकारकमपि पूजयन्ति सामान्यतो मधुरबचना
नि न शोभनानीत्यतः ( प्राह )-काल-शरदादिलक्षणं, भिनन्दनेन तस्य शिल्पस्यत्वरस्य कारणात् , तन्निमित्तत्वा
छन्दः सदिच्छारूपम् उपचारम्-आराधनाप्रकारं, चदिति भावः । तथा सत्कारयन्ति-वस्त्रादिना, नमस्यन्ति
शब्दादेशादिपरिग्रहः, एतत् प्रत्युपेक्ष्य-ज्ञात्वा हेतुभिःअञ्जलिप्रग्रहादिमा । तुष्टा-इत्यमुत इदमबाप्यत इति हष्ट- यथानुरूपैः कारणैः, किमित्याह-तेन तेनोपायेन गृहस्थावनिर्देशयर्मिना-प्राक्षाकारिण इति सूत्रार्थः ॥ १५॥ यदि जमादिना तत्तत्-पित्तहगदिरूपमशनादि सम्प्रतिपादतावदेतेऽपि तं गुरुं पूजयन्ति श्रतः-'कि' सूत्रं, किं पुनर्यः येत् , यथा काले शरदादौ पित्तहरादिभोजनं प्रयातनिवातासाधुः श्रुतमाही-परमपुरुषप्रणीतागमग्रहणामिलाषी अ. दिरूपा शय्या इच्छानुलोमं वा यद्यस्य हितं रोचते च नन्तहितकामुकः' मोक्षं यः कामयत इत्यभिप्रायः, तेन तु भाराधनाप्रकारोऽनुलोमं भाषण ग्रन्थाभ्यासवैयावृत्त्यसुतरां गुरवः पूजनीया इति । यतश्चैवमाचार्या यादम्ति करणादिदेशे अनुपदेशाधुचितं निष्ठीवनादिभिहेतुभिः श्लेकिसपि तथा सथाउनेकप्रकारं भिक्षुः-साधुस्तस्मासदा-! माद्याधिक्य विज्ञाय तदुचितं संपादयेदिति सूत्रार्थः ॥२०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org