________________
अभिधामराजेन्द्रः।
पिणय तग्यज्ञापनलक्षणे गुरोर्गुरुणा क्रियमाणे या तथेति वचन- यदि इच्छा भवति तदाविष्टकार्यकरणाय , यदि वा-- तः कर्तव्यतया च प्रतिपत्तिरेषा सर्वाऽपि सर्वानुलोम- निच्छा तथापि विशुद्धान्वयतया विनययुक्तस्य गुरुवाक्याताविनयः।
नुलोमता । प्राममित्येवं गुरुवाक्योपबृंहणं गुरुवायोपदिउपसंहारमाह
एकार्यसंपादकता चेति लक्षणा युक्ता । इयमत्र भावना-जा
तिकुलसमन्वितेन विनयमिच्छता सदैव गुरोनिकटवर्तिलोगोवयारविणो, इस एसो वलिश्रो सपक्सम्मि।
ना भवितव्यं तत्र यदा गुरुः शिक्षयते तदा तां शिक्षामिभासज कारणं पुण, कीरइ जयणा विपक्खे वि ॥८६॥ च्छता अनिच्छता वाऽवश्यं गुरुवाक्यमाममिति तथैवेत्येव इत्येवमनेन प्रकारेण एष लोकोपचारविनयः स्वपक्षे-सु-1 वा उपबृंहणीय कार्य च संपादनीयमिति । घिहितलक्षणे वर्णितः। आसाद्य कारणे पुनर्विपक्षेऽपि गृ-1
पतदेव सविस्तरमाहइस्थेषु तथाविधागारिषु श्रावकेषु पावस्थादिषु च एष गुरवो जं पभासंति, तत्थ खिप्पं समुजमे । लोकोपचारविनयोभ्यासः वर्तित्वादिलक्षणो यतनया प्रवचनोत्रतिव्याघातपरिहारेण संयमानाबाधया च क्रियते । त
न हु सच्छंदया सेया, लोए किमुत उत्सरे ॥ १०॥ बेवं कायवाखानोलोकोपचारभेदतश्चतुष्प्रकारः प्रतिरूप- गुरवो यत्प्रभाषन्ते-कर्तव्यतयोपविशन्ति , तत्र क्षिप्रंविनय उक्तः।
शीघ्र समुद्यच्छेत्-सम्यगुद्यमं कुर्यात् , यतो'नहु-नैव स्वच्छ अथवा चतुष्प्रकारः प्रतिरूपविनयस्तानेव प्रकारान् दर्शयति
न्दता स्वाभिप्रायेणावर्तिता श्रेयसी लोकेऽपि अपिशब्दोऽ
त्रानुक्तोऽपि सामर्थ्यात् गम्यते, किमुत उत्तरे-लोकोत्तरे घउहा वा पडिरूवो, तत्थेगणुलोमवयणुसहियत्तं ।। सुविहितजनमार्गे परलोकार्थिनस्तस्य सुतरां न श्रेयसी, पडिरूवकायकिरिया, फासणसवाणुलोमंच ॥ ८७॥ शानादिविच्युतिप्रसङ्गात् । पाशब्दः प्रकारान्तरद्योतनार्थः। अन्यथा वा चतुर्दा-व- जं जुत्तं गुरुनिहेसं. जो वि आइसई मुणी। तुष्पकारः प्रतिरूपविनयस्तत्र तेषु चतुषु प्रकारेषु मध्ये एकः
तस्सावि विहिणा जुत्ता, गुरुवक्काणुलोमता ।। ६१ ॥ प्रतिरूपविनयस्तावदयम्-यदुत अनुलोमवचनसहितत्वं यकिमपि कार्यमाविष्टः करोति तत्सर्वमनुलोमवचनपूर्वक
यथोक्नं गुरुनिर्देशं गुर्वाशारूपं योऽपि मुनिरादिशति-ककरोति नान्यथेति भावः । द्वितीयप्रतिरूपकायक्रिया; यथा
थयति तस्यापि तथा दिशतः प्रतिविधिना सूत्रोक्नेन युक्ता परिपाट्या शरीरविश्रामणमित्यर्थः। तृतीयः संस्पर्शनविनयः
गुरुवाक्यानुलोमता यथोक्तस्वरूपा। तदेवमुक्तोऽनुलोमवचन
सहितत्वरूपो विनयः। यथा गुर्वादेः सुखासिकोपजायते तदा मृदुसंस्पर्शात्मकः संस्पर्शनविनय इति भावः । चतुर्थः सर्वानुलोमता सूत्रे
संप्रति प्रतिरूपकायक्रियाविनयमाहसर्वानुलोममिति भावप्रधानो निर्देशः । चः समुच्चये । सा
अद्भाणवायणाए, निवासणए परिकिलंतस्स । च सर्वानुलोमता व्यवहारविरुखेऽपि प्राणव्यपरोपणकारि- सीसाइ जाव पाया, किरियापायादविणभो उ॥१२॥ ग्यपि चा समादेशे यथाक्रम तथेति प्रतिपत्तिस्तथैव च अध्वनि-मार्गे वा वाचनायां सूत्रार्थप्रदानलक्षणायां मिकार्यसंपादनमित्येवरूपा।
स्यासनतया-निरन्तरोपवेशनतः परिकान्तस्य-समन्ततः एतानेव प्रकारान् क्रमेण याचिख्यासुः प्रथमतोऽनुलोमव- क्रममुपागतस्य क्रिया प्रतिरूपकायक्रिया विधामखेति ताचनसहितत्वं व्याख्यानयति
त्पर्याथैः । कर्तव्येति वाक्यशेषः । कथं कर्तव्येत्यत आह
शीर्षादि यावत्पादौ शिरस प्रारभ्य क्रमेण तावत्कर्तव्या प्रमुग कीरउ आम-ति भणइ अनुलोमवयणसहितो उ।
यावत्पादौ , यदि पुनः पादादारभ्य करोति तदा अविनयवयणपसायाईहि य, अभिणंदइ तं वयं गुरुणो ॥८॥ पादादिमलस्य शीर्षादिषु लगनात् । इच्छाकारेण भो शिष्य ! अमुकं क्रियतामित्येवं गुरुणा स
अत्रैवापवादमाहमादिष्टे यो वचसा प्राममिति ब्रूते न केवल ब्रूते एव किं जतो पभणाइ गुरू, करेइ किइकम्म मो ततो पुवं । तु गुरोस्तां वाचं वदनप्रसादादिभिर्वदनस्य प्रसादेन-मुखस्य
संफरिसणविणो पुण, परिमउग्रं वा जहा सहइ ॥१३॥ प्रसन्नतया आदिशब्दात्-उत्फुल्लनयनकमलोऽअलिप्रग्रहादि
यतो वा अनादारभ्य गुरुर्भणति ततः पूर्वमारभ्य कृतिमा पाऽभिनन्दति महान् कृतः प्रसादो यदिदं समाविष्टमि
कर्म विश्रामणां । मो' इति पादपूरणे करोति । तथा त्येवं शापनेन म्फाति करोति स विनयविनयवतोरभेदो
च सति पादादप्यारभ्य कुर्वतो नाविनयः गुर्वाज्ञाकारित्वापचारात् अनुलोमवचनसहितःप्रतिरूपविनयः । तुशब्द एव
त् । उक्नोऽनुलोमकायक्रियाविनयः। संप्रति संस्पर्शनविनयमाकारार्थः । एवंरूप एवानुलोमवचनसहितो नान्य इति ।
ह-संफरिसणे' त्यादि संस्पर्शनविनयः पुनः परिमृदुकम्, अस्यैव विनयस्य करणे उपदेशमाह
वाशब्दावल्पमृदुकं वा यथा सहते तथापि विश्रामणां चोययंते परं थेरा, इच्छाणिच्छेव तं वइं।
करोति अतिखरेण विश्रामणायां परितापनसंभवात् । जुत्ता विणयजुत्सस्स, गुरुवक्काणुलोमता ||६||
अथ विश्रामणायां को गुण इत्यत आहस्थविरा-प्राचार्यादयः ते परं शिष्यं चोदयन्ते-शिक्षयन्ते
वायाई सट्ठाणं, वयंति भद्दासणस्स जे खुभिया। तेषां तत्राधिकारित्वात् । तत्र तां चोदनात्मिकां चाचं प्रति खेयजतो तणुथिरया, बलं च अरिसादयो नेवं ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org