________________
विषय अभिधानराजेन्द्रः।
विणय पातादयो-वातपित्तश्लेष्माणो ये बद्धासनस्य सतः खुभि- अस्य च संहितादिक्रमेण व्याख्या-तत्र चास्खलितपदोचाताः-स्थानात् प्रचलितास्ते स्वस्थानं व्रजन्ति-स्वस्थानं प्र- रणं संहिता, सा चानुगतैव, सूत्रानुगमस्य तद्रूपत्वात् , ततिपद्यन्तेः तेन विक्रियां भजन्तीति भावः । तथा वाचनाप्र- था चाह-"हो कयत्थो वोर्नु, सपयच्छेयं सुर्य सुयाणुगदानतो मार्गगमनतो वा यः खेद उपजातस्य यतोऽपग- मो" त्ति । पदं तु नामिकनैपातिकादि स्वधियैव भाषनीयम् , मो भवति । तथा तनोः-शरीरस्य स्थिरता-दाय भवति , पदार्थस्त्वयम्-अन्यसंयुक्तस्यासंयुक्तस्य वा सचित्तादिषन विशरारुताभावः। अत एव च बलं शारीरं तदुपष्ट-! स्तुनो द्रव्यादिना संयोजन-संयोगः, स च संयुक्तसंयोगाम्भतो वाचिकं मानसिकं च। तथा एवं विश्रामणातो वाता- दिभेदेनानेकधा वक्ष्यते, तस्मान्मात्रादिसंयोगरूपादौदयिका. दीनां स्वस्थागमने अर्शनादयोऽशोसि वातपित्तश्लेष्म- दिक्रिष्टतरभावसंयोगात्मकाच विविधैः-शानभावनादिभिर्विजानि प्रादिशब्दात्-तदन्ये च रोगा नोपजान्ते । एते विश्रा- चित्रैः प्रकारैः प्रकर्षण-परीषहोपसर्गादिसहिष्णुतालक्षणेन मणायां गुणास्ततः कर्त्तव्योऽवश्यमनुलोमकायक्रियाविनयः, मुक्को-भ्रष्टो विप्रमुक्तः, तस्य-'अनगारस्ये' ति अक्यिमानसंस्पर्शनविनयश्च।
मगारमस्येत्यनगार इति व्युत्पन्नोऽनगारशब्दो गृह्यते, यस्व. संप्रति सर्वत्रानुलोमताविनयमाह
व्युत्पनो रूढिशब्दो यतिवाचकः, यथोक्तम्-'अनगारो मुसेयवऊ मे कागो, दिट्ठो चउदंतपंडुरो वेभो ।
निर्मोनी, साधुः प्रवजितो व्रती। श्रमणः क्षपणश्चैव, यति
धैकार्थवाचकाः॥१॥" इति । इह न गृह्यते, भिक्षुशब्देआम पडिति भणंते, सव्वत्थऽणुलोमपडिलोमे ॥६॥
नैव तदर्थस्य गतत्वात् , तत्र चागारं द्विधा-द्रव्य-भावभेदाश्वेतवपुः-श्वेतशरीरो मया काको दृष्टः। यदिवा-दमो-हस्ती त् । तत्र द्रव्यागारमगैः-नुमदृषदादिभिर्निर्वृत्तम् , भाषागारं चतुर्दन्तः, पाण्डुरश्च मया रष्टइति वर्तते । एवं प्रतिलोमे लो- पुनरगैः-विपाककालेऽपि जीवविपाकतया शरीरपुद्लादिकव्यवहारविरुद्ध गुरुणा कथमप्युच्यमाने इति प्रतिभणति षु बहिः प्रवृत्तिरहितैरनन्तानुबन्ध्यादिभिर्निर्वृत्तं कषायमोशिष्ये सर्वत्रानुलोमलक्षणो विनयः प्रतिपत्तव्यः। किमुक्तं | हनीयम् , तत्र च द्रव्यागारपक्षे तनिषेधे ततोऽनगारस्याभवति-यदि नाम श्वेतवपुर्मया काको दृष्ट इत्यादिकं लो- विद्यमानगृहस्येत्यर्थः, भावागारपक्षे त्वल्पताभिधायी, ततः कव्यवहारप्रतिकूलं कथमपि गुरुर्भणति तथापि तदानीं | स्थितिप्रदेशानुभागतोऽत्यल्पकषायमोहनीयस्येत्यर्थः । कषासकलजनसमक्षमाममित्येव वक्तव्यम् , न पुनस्तद्वचः कुदृयि. यमोहनीयं हि कर्म, न च कर्मणा स्थित्यादिभूयस्ये विरतव्यमा केवल विशेषार्थिना जनविरहे कारण प्रष्टव्यम् । तिसङ्गमः । यत आगमः-"सत्तरहं पयडीणं, अम्भितरो उ एवं हि सर्वानुलोमतालक्षणो विनयः प्रकटितो भवति ना- | कोडिकोडीओ।काऊण सागराणं, जह लहर चउराहमन्त्रन्यथा।
यर ॥१॥" इत्यादि, क्लिष्टतरभावसंयोगमुक्तत्वेनैव चास्य गतमिखु गोणसंगुलेहिं. गणेहि से दचकलाई से।
त्वे पुनरभिधानं कषायमोहनीयस्यातिदुष्टताख्यापनार्थम् ।
विशेष्यमाह-भिक्षो' रिति, अत्र च पचनपाचनादिव्याभग्गंगुली' वग्धं, तुद डिवगडं भणइ अामं ॥१६॥
पारोपरमतः साधुर्भिक्षते तद्धर्माचेत्यर्थे "सनाशंसभिक्ष उ" मिनु-प्रमिणु गोनसं-सर्पजातिविशेषम् अङ्गलैः-यथा कि-|
रिति (पा०३-२-१६८)ताच्छीलिक उप्रत्ययः । अस्य च यन्त्यङ्गलानि अयं गोनसो विद्यते इति । तथा गण-परिस-| वर्तमानाधिकारविहितत्वेऽपि सज्ञाप्रकारास्ताच्छीलिका ख्याहि 'से' तस्य गोनसस्य दंष्ट्राः, यदि वा-'से' तस्य च
इति भाष्यकारवचनाद् भिक्षुशब्दत्रिकालविषयो यतिपवालानि-पृष्ठस्योपरि मण्डललक्षणानि गणय, कियन्त्योऽ।
र्यायः सिद्धो भवति, शेषविवक्षायां च षष्ठी । अथवा-"म्य दंष्ट्रा कियन्ति वास्य पृष्ठस्योपरि चक्रवालानीत्येतत् गण-|
णगारस्स भिक्खुणो" ति अस्वेषु भिक्षुरस्वभिचुः जात्याचयित्वा कथयेति भावः। तथा अत्राकुल्यग्रभागेन व्यानं तुद
नाजीवनादनात्मीकृतत्वेनानात्मीयानेव गृहिणोऽन्नादिभिक्षतोत्रेण वा व्यथय, तथा 'डिव' निपस्योलमय श्रवट-कृपम् ।
त इति कृत्वा, स च यतिरेव । ततोऽनगारश्वासावस्वभिएवं प्राणिप्रतिलोम बदति गुरो, सर्वत्रानुलोमताविनययुक्तः
सुश्च अनगारास्वभिक्षुस्तस्य । किमित्याह-विशिष्टो विविधो शिष्य प्राममिति भणति । गुरवो हि सकलजगत्प्राणिवर्गवि- वा नयो नीतिर्विनयः साधुजनासेवितः समाचारस्तं, दिनषयपरमकरुणापरीतचेतसस्ततस्त एव युक्तमयुक्तं वा जान- मनं वा विनतं ' णीयं सज गई ठाणं' इत्याद्यागमात् । द्रन्ति । किमत्र शिष्यस्य चिन्तयेति शिष्येण सर्वत्रानुलोमवि
व्यतो नीचैर्वृत्तिलक्षणं प्रत्वम् , भावतश्च सध्वाचारं प्रतिनयमिच्छुना ईशमपि गुरुवचनं तथेति प्रतिपत्तव्यमिति ।
प्रवणत्वं प्रादुष्करिष्यामि-प्रकटयिष्यामि । कथमित्याहव्य०१०। ध०र०।(लौकिको लोकोत्सरिको बलीया
पूर्वस्य पश्चादनुपूर्व तस्य भाव इत्यर्थे " गुणवचनब्राह्मणानिति संशाभूमिगमनप्रस्तावे आचार्यस्य 'अइसय' शब्दे
दिभ्यः" (पा०५-१-१२६) कर्मणि चेति व्यम् , तस्य च प्रममभागे १६ पृष्ठे उक्तः।) ( सत्कारादिविनयेषु दण्डका |
पित्करणसामर्थ्यात् स्त्रीत्वे "षिदगौरादिभ्यश्चे" ति ( पा० 'सकार' शब्दे वक्ष्यते।)
४-१-४१) डीष्यानुपूर्वीक्रमः-परिपाटीति यावत् तया,द्विसाम्प्रतं सूत्रानुगमः, तत्रालीकोपघातजनकत्वादिदोषर-1
तीया तु'छन्दोवत् सूत्राणी' ति न्यायतः छान्दसत्वे ' सुहितं निर्दोषसार (वत्वा) त्वादिगुणान्वितं सूत्रमुग्धारणीयम्,
पां सुपो भवन्ती' ति वचनात् तृतीयार्थे , शृणुन-पाकतच्चेदम्
यत श्रवणं प्रत्यवहिता भवत । यद्वा-शृणु हेति-जगसंजोगविप्पमुक्कम्स, अणगारस्स भिक्खुणो।
नि जिनमते वा; व्याख्याद्वयेऽपि शिष्याभिमुखीकरणमिविणयं पाउकरिस्सामि, आणुपुब्धि सुरोह मे ।। १॥ । त्यर्थः। अनेन च पराङ्मुखमपि प्रतिबोधयतो व्याख्यातुर्धर्म
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org