________________
अभिवानराजेन्द्र:।
विषय पणा तस्य कायिकाष्टविधादेरियं भवति वक्ष्यमाणलक्ष-1 मीवमागमिस्ससि तो ते मुयामि। तीए पडिस्सुयं विसजिया पति गाथार्थः। दश अ०२ उ०। उत्ताव्य। नि००। परिणीया य वासघरं पविट्ठा, भत्तारस्त सम्भावं कहिय, (विनयमूलो धर्म इति, विनयश्च कतिविध इति च 'थाव-| तेण विसज्जिा आरामं जाति । अंतरा चोरेहिं गहिया, सचापुत्त' शम्ने चतुर्थभागे २४०१ पृष्ठे दर्शितम् ।)
म्भावे कहिए तेहि मुका पुणो गच्छति । अंतरा रक्ससो विनये उदाहरणम् । इयाणि विणए ति दारं
आहारत्थी छरह मासाणं णीति तेण य गहिता । सम्भावे सि
ढे मुक्का । गया पारामियस्स पासं दिट्ठा. कतो सि भणति णीयासणंजलीप-ग्गहादिविणयो तहिं तु हरिएसो। ।
सो समयो, कहं मुका भत्तारेण ?, सव्वं कहेति । अहो सम्वभत्तीए उ महोसव, बहुमायो भावपडिबन्धो ॥ १३ ॥ |
पहलाए ति मुका कहमहं दुहामि मुक्का य पडिांति । सणीयं-नीयं निम्नं पासीयते जम्मि तमासणं नीयं म्वेहि मुक्का भत्तारसगासमक्खुमा गता। अभश्रो पुच्छतिपासणं णीयासणं । गुरूण गीततरं उबविसति। तं च
एत्थ केण दुकर कयं ?, जे तत्थ इस्सालू ते भणति भत्तापीठगादि पासणं भवति । दो वि हत्था मउलकमलसंठि- रेण, छुहा रक्खसेणं, पारदारिया मालिपण । हरिएसो भया अंजली भसति । पगरिसेण गहो पग्गहो। सोय णीयास- णति चोरेहिं । अभएण गहितो एस चौरोत्ति । रमा उवएस्स वा अंजलिपग्गहो वा । अहवा-णिसेज दंडगादीण पीओ पुच्छिश्रो सम्भावो कहिश्रो। राया भणति-जह चो. षा पग्गहो भवति । आदिसहग्गहणेण णिहाविगहापरि- रविजाओ देसि तो जीवसि तेण पडिसुयं देमि नि । पजिपहि । गाहा-एवं पठंतस्स वा सुणेतस्स वा विण-| पासणत्यो पढिउमावाहति ण वहा । अभो पुच्छिो किं मो भवति, इहरहा अविणो । अविसीयस्स पच्छित्तं, तं | ण वहति?,अभो भणति-अविण्यगहिया एस हरिकेसो भू. चिम--सुत्ते मासलहु । अत्थे मासगुरु । अहवा--सुत्ते-ह। मित्थो तुम सीहासणत्थो तो तस्स असं भासण दिलं राया अत्थे- । तम्हा विणपण अधीयब्बं । विणोववेयस्स इह णीततरे ठितो सिद्धा । एवं गाणं पि विणयगहियं फलं देति परलोगे विजाओ फलं पयच्छति तहिं तु अत्थे विणोव- अविणयगहियं ण देति । तम्हा विणपण गहियग्वं । विणयए कारित्ते ठियस्स जहा विजाओ फलं पयच्छंति तहा ह. त्ति दारं। नि.चू०१ उ. । (विनयाकरणे प्रायश्चित्तम् , रिएसो दिटुंनो भएणति । रायगिहं णयर सेणिो राया 'तवायार' शब्दे चतुर्थभागे २२०८ पृष्ठे दर्शितम् ।) सोय भजाए भवति । एगखों मे पासायं करेहि। तेण वहइ
साम्प्रतमार्तगवेषयविनयप्रतिपादनार्थमाहणो आणता गया कट्टछिंदा सलक्षणो महादुमो दिट्रो, धूयो वि दिएणो । इमं च तेहिं भणिय-जेण एस परिग्गहि-|
दयाऽऽबइमाईसुं, अत्तमणते गवेसणं कुणई । ओ भूतातिणा सो दरिसावं देउ जाव ण छिदामो, एवं भ- व्यापदि-दुर्लभद्रव्याऽसंपत्तौ च तथा भवति। केषुचित् णिऊस गता तहिण जेण य सो परिग्गहितो वाणमंतरेण | देशेष्ववन्त्यादिषु दुर्लभं घृतादिद्रव्यमिति , श्रादिशब्दात्तेण अभयस्स रातो दरिसाश्रो दिरणी । इमं च तेण भणि-| क्षेत्रापदादिपरिग्रहः। तत्र क्षेत्रापदि कान्तारादिपत्तने, कायं अहं एगखंभे पासायं सपायारपरिक्खेवं च करेमि, स- लापदि दुर्भिक्षे, भावापदि गाढग्लानत्वे आर्तस्य-पीडितव्वोउयपुप्फफलोबएण घण संडेण एवरं मा मज्झ पिल-| स्य अत्यन्तसहिष्णुतया अनार्तस्य वा यथाशक्ति यद्गश्रोवरिटिशो रुक्खो छिज्जा । अभएण पडिस्सुयं ।। वेषणं करोति-दुर्लभद्रव्यादि संपादयति स आर्तगवेको य सो तेण आरक्खियपुरिसेहि य अहो- घणविनयः। रायं रक्सिज्जा । अण्णया पक्कीए मायंगीए अकाले अं-|
सम्पति (भाष्यकार:) कालशताबिनयप्रतिपादनार्थमाहबदोहलो, भत्तारं भणह-प्राणेहि । सो भणति-अकालो अं. बगाणं । तीए लवियं-जतो जाणेसि ततो आणेहि । सो गयो |
आहारादिपयाणं, छंदम्मि उ छट्ठओ विणो ॥४॥ रायाण प्रामं तस्स य दो विजारो अस्थि-ओशामणी य, उ. षष्ठः कालभतालक्षणो विनयः,एष यदुत 'छन्दम्मि उ'राणाणी या प्रोणामणीए प्रोणामित्ता गहियाणि पज्जत्तगाणि, ति तृतीयाथें सप्तमी । तथा'तिसु तेसु अलंकिया पुहवी' उरणामिणीए उल्लामिया साहा। दिट्ठो य रराणा अंबग्गहणप- इत्यतोऽयमर्थः,छन्दसा गुरूणामभिप्रायेणेव तुशब्दस्यैवकारारिच्छडो, चिंतियं च जस्स एसा सत्ती सो अंतेउर पिध-| र्थत्वात् आहारादिप्रदानम् । किमुक्तं भवति-यद्यस्मै प्रतिभारिसेहि ति । अभयं भणति-सत्तरत्तस्स अम्भतरे जति ण | सते तदिङ्गिताकारादिभिरपि विज्ञाय प्राचार्यग्लानोपाध्याघोरं लभसि ततो ते जीवियं पत्थि । गवसति प्रभो। यप्रभृतीनामकालक्षेपं संपादयति । स एष कालकृतो विनयः। पेच्छ। य एगस्थ लोग मिलितं ए ताव गोपजो (जा- उक्तः कालज्ञताविनयः। नाति) आगच्छति । तत्थ आगंतु अभश्रो भएणति-जा- संप्रति सर्वत्रानुलोमतालक्षणं विनयमाहव गोज्जो श्रादह एवं ताव अक्खाणयं सुणेह । एगम्मि
सामायारिपरूवण-निद्देसे चेव बहविहे गुरुणो । दरिदकुले बहकुमारी रूपवती , सा य एगस्थ आरामे चोरियाई कुसुमाई गेराहर, ताणि य घेतं कामदेवं श्र
एमेय त्ति तह त्ति य, सव्वत्थऽणुलोमया एसा । ॥ थेति । साय अण्णया पारामिएण गहिया, असुभभावो 'गुरुणो' इत्यत्र-कर्तरि षष्ठी. गुरोः सामाचारीप्ररूपणे किअसो कहिउमारतो । सा भणति-मा मे विणासेहि तव मुक्तं भवति-इच्छामिथ्यादिरूपायां तस्यां तस्यां सामाचार्या वि भगिणी जर्जाचा अस्थि । सो भणति--किमेतेण ए- गुरुणा प्ररूप्यमाणायाम् एवमेतद्यथा-भगवन्तो बदन्ति । कदा मुयामि जया परिणीया तया जति पढमं मम स- नान्यथेति प्रतिपत्तिः, तथा बहुविधे बहुप्रकारे निर्देशे ताक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org