________________
( १९५४) अभिधानराजेन्द्रः ।
विषय
से किं तं मणविणए १, मणविणए दुविहे पत्ते, तंजहा - पसत्थमणविणए, अपसत्थमणविणए । से किं तं अपसत्थमणविणए १२, जे का मणे सावजे सकिरिए सककसे कटुए खिडुरे फरुसे अण्हयकरे छेयकरे भेयकरे परितारणकरे उद्दवणकरे भूभोवघाइए तहप्पगारं मणो यो पहारेञ्ज । सेतं अपसत्थमणोविणए । से किं सं पसत्थमणोविए ?, पसत्थमगोविए तं चैव पसत्थं भव्वं । एवं चैव वदवि वि एतेहिं पदेहिं चैव थेअब्बो से तं वदविणए । ( सू० २०X ) कार्याविनयः-
से किं तं कायचिणए १, कायविणए दुविहे पत्ते, तं जहा-पसत्थकायविणए, अपसत्थकायविणए । से किं तं अपसत्थकायविणए १, अपसत्थकायविणए सत्तविहे पण्णत्ते, तं जहा –श्रणात्तं गमये अणाउतं ठाणे अणाउत्तं खिसीदणे श्रखाउतं तु दृणे श्रणाउतं उल्लंघणे अणाउत्तं पल्लंघणे श्रणाउतं सत्रिदियका यजोगजुंजणया । से तं अपसत्थकायविणए । से किं तं पसत्थकायविए ?, पसत्थकायविणए एवं चैत्र पसत्थं भाणि - यवं । से तं पसत्थकाय विणए । से तं कार्याविणए । ( सू० २०X ) औ० ।
कायिकमाह
अट्ठाणं अंजलि - श्रसगदाणं अभिग्गहकिई अ । सुस्स मणुगच्छण- संसाहणकाय अडविहो ॥ ३२५ ॥ अभ्युत्थानमर्हस्य अञ्जलिः प्रश्नादौ श्रसनदानं पीठका - पनयनम् अभिप्रहो--गुरुनियोगकरणाभिसंधिः कृतिश्चेति कृतिकर्म्मः बन्दनमित्यर्थः । शुश्रूषणं-- विधिवद्दूरासन्नतया सेवनम् । अनुगमनम् - श्रागच्छतः प्रत्युद्गमनं स्वसाधनं चregasनुवजनं चाष्टविधः कार्याविनय इति गाथार्थः । दश० ६ अ० २३० |
लोकोपचारचिनयः --
से किं तं लोगोवयारविणए १, लोगोवयारविणए सत्तविहे पण्णत्ते, तं जहा-अब्भासवत्तियं परच्छंदाखुवनिअं 'कहेउं कयपडिकिरिश्रा अत्तगवेसणाया देसकालएणुयासव्वसु अपडिलोमया । से तं लोगोवयारविणए । (सू० २०X ) औ० ।
शुश्रूषणाविनयः-
से किं तं सुस्सूस। विणए ?, सुस्मृसणाविणए अरोगविहे पष्ठते, तं जहा - सकारेति वा सम्मायेति वा जहा चउद्दसमसय तयउद्देसए० जाव पडिसंसाहण्या । से तं सुस्यूसणाविणए । ( सू० ८०२X) भ० २५ श० ७ उ० । घ० । संथा० । प्रव० ।
Jain Education International
For Private
विषय सम्प्रति तृतीयं विनयभेदं प्रचिकटयिषुर्गा थापूर्वार्द्धमाहअभ्रुट्ठाणाईयं, विषमं नियमा पउंजइ गुणीयं ॥ श्रभिमुखमुत्थानमभ्युत्थानं तदादिः यस्य सः अभ्युत्थानाद्वारा, आगच्छताण समुहं जाएं। सीसे अंजलिकरणं, सदिरादिशब्दात्संमुखयानादिपरिग्रहः । तदुक्तम्- "द अन्भुयमास ढोयणं कुरजा ।। १ ।। निविसिज निसन्नेसुं गुरुण वंदरामुवासणं ताणं । जंताणं अनुगमणं, इय ि अट्ठा हो ||२|| " इति । तमित्थंभूतं विनयं प्रतिपत्ति निविमात् - निश्चयेन प्रयुङ्क्ते विदधाति गुणिनां गुरुगौवाणां पुष्पसालसुतवत् । ध० २०२ अधि० ३ लक्ष० । वाग्विनयः
से किं तं वइविणए १, वहविणए दुविहे पष्मते, तं जहापसत्थवइविणए, अप्पसत्यवइविणए य से किं तं पसत्थवइविरूप १ पस० २ सत्तविहे पच्छते, तं जहा- अपावए • जाव अभूताभिसंक । सेतं पसत्थवह विणए । से किं तं अप्पसत्थवइविणए १, अप्पसत्थवइविणएं सत्तविहे पत्ते, तं जहा - पावए सावज्जे • जाव भूताभिसंकणे । सेत्तं अप्पसत्थविणए । सेत्तं वइविणए । (०८०२X ) म० २५
श० ७ उ० ।
वागादिधिनयमाह -
हियमिय फरुसवाई, अणुवीईभासिवाइयो विषभ । अकुसलचित्तनिरोहो, कुसलमणउईरणा चैत्र ।। ३२२ ।। हितमिता परुषवागिति हितवाक-हितं वक्ति परिणामसुदरं मितवाग्मितं स्तोकैरक्षरैः अपरुषवा अपरुषम् अनिष्ठुरं तथा अनुविचिन्त्यभावी स्थालोचितवक्रेति वाचिको विनयः । तथा अकुशलमनोनिशेधः श्रार्त्तध्यानादिप्रतिषेधेन कुशलमनउदीरणं चैव धर्मध्यानादिप्रवृत्येति मानस इति गाथार्थः ।
शाह किमर्थमयं प्रतिरूपविनयः कस्य चैष इति । उच्यतेपडिरूवो खलु विओ, पराणुयत्तिम्मचो मुखेभव्वो । अप्पडिरूवो विणश्रो, नायव्जो केवलीयं तु ॥ ३२३ ॥ प्रतिरूपः- उचितः खलु विनयः परानुवृस्यात्म कस्तप्तद्वसत्यपेक्षया प्राय श्रात्मव्यतिरिक्तप्रधानानुवृत्यात्मको मन्तव्यः श्रयं च बाहुल्येन छद्मस्थानाम् । तथा अप्रतिरूपो विनयः अपरानुवृत्यात्मकः, स च ज्ञातव्यः केवलिनामेव तेषां तेनैव प्रकारेण कर्मत्रिनयनात् तेषामपीत्वरः प्रतिरूपो ज्ञातकेवलभावानां भवत्येवेति गाथार्थः । दश० ६ श्र० २ उ० । स्था० ।
व्य० ।
प्रतिरूपविनयमाह
पडिरूवो खलु विणओ, काइयजोए य वायमाणसियो । श्रचउत्रिह दुविहों, परूवणा तस्सिमा होई ॥ ३२४॥ प्रतिरूपः- उचितः खलु विनयस्त्रिविधः, काययोगे च, वाचि, मानसः, कायिको वाचिको मानसच, अष्टचतुर्विधद्विविधः । कायिकोऽष्टविधः, वाचिकश्चतुर्विधः, मानसो द्विविधः । प्ररू
Personal Use Only
www.jainelibrary.org