________________
विषय
प्राभिधानराजेन्द्रः। खोकोपचारविनयो-लोकप्रतिपत्तिफलः अर्थनिमित्तं च | णाणविणए मणपज्जवणाणविणए केवलणाबविचए । अर्थप्राप्त्यर्थे च कामहेतुश्च-कामनिमित्तश्च तथा भयषिभयो भयनिमित्तः मोक्षविनयो-मोक्षानिमित्तः एवमुपाधिभे
(सू० २०+) औ० भ० । व्य दाद्विनयः खलु पञ्चधा-पश्चप्रकारोभवतीति गाथासमासार्थः।
दर्शनविनयः'व्यासाभिधित्सया तु लोकोपचारविनयमाह
से किं तं दसणविणए १, दंसणविणए दुविहे पडते, ते भन्मुट्ठाणं अंजलि-मासणदाणं च भइहिपमा य। जहा-सुस्मू(स्मु)सणाविए अणच्चासायणाविणए । से कि लोकोपचारविणो, देवयपूया य विभवेयं ॥३११॥ ते सुस्सूसणाविणए, सुस्सूसणाावणए अणगावह पत्त, 'अम्भुटाणं' तदुचितस्यागतस्याभिमुखमुत्थानम् अञ्जलिः | तं जहा-अन्भुट्ठाणेइ वा पासणाभिग्गहेइ वा पासणप्पदाविज्ञापनादौ प्रासनदानं च गृहागतस्य प्रायेण अतिथिपू- खेति वा सकारेह वा संमाणेइ वा कितिकम्मेइ वा अंजलि जा चाहारादिदानेन एष इत्थंभूतो लोकोपचारविनयः।। देवतापूजा च यथाभक्ति बल्याधुपचाररूपा विभवेनेति यथा |
पग्गहेइ वा एयस्स अणुगच्छणया ठिअस्स पज्जुवासखविभवं विभवोचितेति गाथार्थः। उक्नो लोकोपचारविनयः । या गच्छंतस्स पडिसंसाहणया । से तं सुस्सूसणाविणए । दश ६ ०१ उ०। प्रा०म० । नं० । व्य० ।
(सू० २०४) औ०। अर्थविनयमाह
(दर्शनविनयोऽप्यप्रकारः स च 'दसणायार' शम्ने चतुर्थभन्भासवित्तिछंदा-गुवत्तसं देसकालदाणं च।। भागे२४३६ पृष्ठे दर्शितः।) (अनत्याशातनाविनयः 'अणच्चाअम्भुट्ठाणं अंजलि-पासणदाणंच अत्थकए ।। ३१२॥
सायणाविण्य ' शब्दे प्रथमभागे २८३ पृष्ठे दर्शितः।) अभ्यासवृत्तिः-नरेन्द्रादीनां समीपावस्थानं छन्दोऽनुवर्त
उपसंहरनाहनम् अभिप्रायाराधनं देशकालदानं च कटकादौ विशिष्टनृपतेः __ एसो भे परिकहिओ,विणो पडिरूवलक्खणो तिविहो। प्रस्तावदानम्,तथा अभ्युत्थानमञ्जलिरासनदानं नरेन्द्रादीना
बावअविहिविहाणं, बेंति प्रणासायणाविणयं ॥३२४॥ मेव कुर्वन्ति अर्थकृतेऽर्थार्थमिति गाथार्थः । उकोऽर्थविनयः।
एषः-अनन्तरोदितः 'भ'-भवतां परिकथितो विनयः प्रतिक कामादिविनयमाह
पलक्षणविविधः कायिकादिः द्विपञ्चाशद्विधिविधानम्। एएमेव कामविणो, भये अ नेयव्बमाणुपुब्बीए।।
तावत्प्रभेदमित्यर्थः ब्रुवते-अभिदधति तीर्थकरा अनामोस्खम्मि विपंचविहो, पत्रणा तस्सिमा होइ॥३१३।। शातनावियं वक्ष्यमाणमिति गाथार्थः । एवमेव यथार्थविनय उक्नोऽभ्यासवृत्यादिः तथा कामवि
एतदेवाहनयः भये चेति भयविनयश्च ज्ञातव्यो-विज्ञेयः प्रानुपा
तित्थयरसिद्धकुलगण-संघकियाधम्मनाणनाणीणं । परिपाट्या, तथाहि-कामिनो वेश्यादीनां कामार्थमेवाभ्या
आयरियथेरओझा-गणीण तेरस पयाणि ॥३२॥ सवृत्यादि यथाक्रम सर्व कुर्वन्ति, प्रेध्याश्च भयेन स्वामिनामिति । उक्तौ कामभयविनयौ । मोक्षविनयमाह-मोक्षेऽपि तीर्थकरसिद्धकुलगणसंघक्रियाधर्मज्ञानज्ञानिनां तथा श्रामोक्षविषयो विनयः-पञ्चविधः-पश्चप्रकारः प्ररूपणा-निरू- चार्यस्थविरोपाध्यायगणिनां संबन्धीनि त्रयोदश पदानि, पणा तस्यैषा भवति वक्ष्यमाणेति गाथार्थः ।
अत्र तीर्थकरसिद्धौ प्रसिद्धौ, कुलं-नागेन्द्रकुलादिगणः-कोदर्शनादिविनयमाह
टिकादिः संघः-प्रतीतः-क्रिया अस्तिवादरूपा, धर्मः-श्रुतध. दसणनाणचरित्ते, तवे य तह प्रोबयारिए चेव ।
म्मादिः ज्ञानम्-इत्यादि शानिनस्तद्वन्तः, प्राचार्यः प्रतीतः
स्थविरः-सीदतां स्थिरीकरणहेतुः, उपाध्यायः प्रतीतः गणाएसोअमोक्खविणो, पंचविहो होइ नायव्यो ॥३१४॥ धिपतिर्गणिरिति गाथार्थः। दर्शनशानचारित्रेषु दर्शनशानचारित्रविषयः तपसि च
एतानि त्रयोदश पदान्यनाशातनादिभिश्चतुर्भिर्गुणितानि तपोविषयश्च तथा औपचारिकश्चैव प्रतिरूपयोगव्यापार
द्विपञ्चाशद्रवन्तीत्याहचैव , एष तु मोक्षविनयो मोक्षनिमित्तः पञ्चविधो भवतिसातव्य इति गाथासमासार्थः। दश ६ अ०२ उ० । प्रा०
प्रणॉसायणा य भत्ती, बहुमाणे तह य वन्नसंजलणा। चू०। ग०। ध०। ति।
तित्थगराई तेरस , चउग्गुणा होति बावन्ना ॥३२६॥ ज्ञानादिसप्तविनया:
अनाशातना च तीर्थकरादीनां सर्वथा महीलनेत्यर्थः, से किं तं विणए?, विणए सत्तविहे पपत्ते, तं जहा-णा- तथा भक्तिस्तेष्वेवोचितोपचाररूपा, तथा बहुमानस्तेष्वेवासविणए दंसणविणए चरित्तविणए मणविणए वइवि- न्तरभावप्रतिबन्धरूपः, तथा च वर्णसंज्वलना तीर्थकरापए कायविणए लोगोवयारविणए । (मू० २०४)
दीनामेव सद्भूतगुणोत्कीर्तना । एवमनेन प्रकारेण तीर्थज्ञानविनयः
करादयस्त्रयोदश चतुर्गुणा अनाशातनाधुपाधिमेदेन भवन्ति
द्विपश्चाशनेदा इति गाथार्थः । उक्नो विनयः । दश प्र०२ से किं तं गा वि . णाणविणए पंचविहे पहात्ते, तं
उ० । ( चारित्रधिनयः ' चारित्तविणय' शब्दे वतीयभागे जा-अभिडियामागविणर सुसणाणविणए घोहि- १७५ पृष्ठे गतः।)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org