________________
(१९५२) अमिधानराजेन्द्रः।
विषय विणइय-विनयित-त्रिका शिक्षा प्राहिते, स्था०१०ठा० ३ उ० विणमि-विनमि-पुं०। महाकच्छसुते, भगवता ऋषमेण पुत्रविणोणय-विनयावनत-त्रि० । सर्वैर्विनयैर्नमति, जी०३ त्वेन प्रतिपने बैताव्यनमेश्वरे विद्याधरे, कल्प०१ अधि०७ पति०४ अधि० । जं० । भ०।
क्षण । ती प्रा०चूछ । श्रा०म० श्रा०क०। (श्रस्य 'उसह' विणभोवगय-विनयोपगत-त्रि० । मानमकुर्वति,स०३२ समा
शब्दे द्वितीयभागे ११३३ पृष्ठे कथोक्ला।) विनयोपगतानाह
विणमिय-विनमित-त्रि० । विशेषेण फलपुष्पमारेण नते, " उज्जेणी अंबरिसी, मालुग तह निम्बए अपव्वजा।
औ० । शा० । भ० संकमणं च परगणे, अविणये विमए य पडिवत्ती॥१॥" | विणय-विनय-पुं० । विमयनं विनयः । कर्मापनयने, विनीय"उज्जयिन्यामिहाम्बार्षि-ाह्मणो मालुकाप्रियः।
ते याऽनेन कर्मेति विनयः । श्राव.२० विमयति-नाशनिम्बः सुतो मालुकायां, मृतायां स सुतो द्विजः ॥१॥ यति सकल क्लेशकारकमष्टप्रकारं कर्म स विमयः । देशकाअत्यभूद् दुर्विनीतस्तु, निम्बकः कायिकाभुवि ।
लाद्यपेक्षया यथोचितप्रतिपत्तिलक्षणे (प्रा० म० १ ० । कण्टकान्यखनत् क्षौति, स्वाध्यायस्य प्रवेदने ॥२॥ प्रव० । दश । ध०।) कर्मविनयनसमर्थे अनुष्ठानविशेष, पहन्ति कालं विपर्यस्तां, सामाचारों करोति च ।
श्वा०६ विवाशा० स्था। ध०र०सी०। आम्तरतपोआचार्य साधबोऽथाहु-रस्त्वेषो यदि वा वयम् ॥ ३॥ रूपे, उत्त०१०। ग० स०सूत्र०1०। विशिष्टो नयो निःसार्यते स्म निम्बोऽथ, जनकोऽपि तमन्वगात् । विनयः । गुरुप्रतिपत्तिविशेषे,स्था० ३ ठा०३ उ० । दर्श०। गुगतोऽन्याचार्यनिकटे, तत्रापि निरसार्यत ॥ ४॥
रुशुश्रूषायाम् , स्था०४ ठा०४ उ०। प्राय। श्रा०म० श्रा० पञ्चप्रतिश्रयशता-न्यवन्त्यां हिण्डितोऽथ सः।
चू०। अभ्युत्थानपादधावनादो, दश०३१०पादधावनादि स्थितिः कुत्राप्यभूनाथ, संशाभूमौ पिताऽरुदत् ॥५॥
रूपे.(श्रा०म०१०) गुरुसेवाप्रकारे,दश६०५ उ० । सोऽवक किं रोदिषि पित-निम्बो नाम त्वया कृतम् ।
श्राव० । नं० । ग० । अञ्जलिकरणादी, भ० ६ श०३३ उ० । पितोने सान्वयं नाम, नादां किं त्वेवमेव तत् ॥ ६ ॥
औ०। श्रा०म० । अभिवन्दनादिलक्षणे (श्रा० म०१०। साम्प्रतं दुष्कृतस्ते भो!, लेभे नामपि स्थितिम् ।
पाचू०) अभ्युत्थानाद्युपचारे, प्रश्न०४ संव०द्वार । पा०का न चेत्प्रवजितुं शक्यं, तस्याप्यासीदथाधृतिः॥७॥ ऋषितस्तात ! कुत्रापि, मार्गयत् स्थानमेकदा।
घ. । प्रमाणे, भाव०२ १०। प्रा०चूछ । इच्छाकारादिदानेन
बलात्कारपरिहारादिलक्षणे एकत्रान्यत्रच गुचनुशया भोजनाइतो भावी विमीतोऽहं, पार्श्वे ऽगाहीक्षितुस्ततः ॥८॥
दिकृत्यकरणलक्षणे उपचारे, प्रश्न०३ संवद्वार। नि०चूकानीसाधवः शुभिताः सोऽवक, न करिष्यति दुर्नयम् ।
चैर्वृत्स्यनुत्सेके, प्राचा०१श्रु०११०१ उ०। "उववातो निहेतथाऽपीन्छन्ति ते नैव, तानाचार्यास्ततोऽभ्यधुः।
सो; पाणा विणो पोति एगट्टा" व्य०४ उ०। संयमे,भाप्राघूर्मको तिष्ठतोऽद्य, यातारौ स्वसुतः स्थितौ ॥६॥ स्थण्डिलादिविधि कुर्वन् , निम्बोऽप्यारञ्जयन्मुनीन् ।
चा०१ श्रु०१ १०७ उ०। चारित्रे, स० ३० सम०। अमृताम्रस्ततो जात-स्तेनान्येऽपि प्रतिश्रयाः ॥१०॥ कर्मणां द्राग् विनयना-द्विनयो विदुषां मतः । यिनयाद्यैररज्यन्त, सर्वत्राभून्महता।
अपवर्गफलाढयस्य, मूलं धर्मतरोग्यम् ॥ १॥ विनयोपगता तस्य, नादौ पश्चाच साऽभवत् ॥ ११ ॥"
'कर्मणामिति' कर्मणां-ज्ञानावरणीयादीनां द्राक्-शीघ्र विनश्रा० क०४०
यनाद-अपनयनाद्विदुषां विनयो मतः । अयमपवर्गफलेनाविणोवयार-विनयोपचार-पुं० । विनय एचोपचारो वि
व्यस्य पूर्णस्य धर्मतरोर्मूलम् ॥१॥ द्वा० २८ द्वा०। नयोपचारः। विनयरूपे उपचारे, "विनोवयारमाणस्स सं.
विनयनिक्षेपःजणा पूप्रणा गुरुजणस्स" आव.३०। विणोववस्म-विनयोपपन्न-त्रि० । शानदर्शनसेवनरूपं विन- विणयस्स समाहीए, निक्खेवो होइ दोएह वि चउको । यमुपपन्ने, उत्त०१०।
दबविणयम्मि तिणिसो,सुवन्नमिच्चेवमाईणि ॥३०६ ।। विण-विनष्ट-त्रि० । उच्छूनत्वादिविकारैः स्वरूपादपेते,मा. विनयस्य-प्रसिद्धतत्वस्य समाधेश्व-प्रसिद्धतस्वस्यैव नि१७०८०ा अत्यन्तविकृतावस्था प्राप्ते, प्रश्न०१आश्रद्वा- क्षेपो-न्यासो भवति । द्वयोरपि चतुष्को नामादिभेदात् । तत्र । विगतभावे, शा०१६०१०। व्यापने, स्था०५ठा०२
नामस्थापने सुष्मत्वादनाहत्य द्रव्यविनयमाह-द्रव्यविनयेउ० । विश्रुते , झा०१ श्रु०१०।
शरीरव्यतिरिक्ने तिनिसो-वृक्षविशेष उदाहरणम् । स रथाविणटुंग-विनष्टान-त्रि० । विकृतशरीरे, अप्रतिकर्मशरीरे, शादिषु यत्र २ यथाविनीयते स तत्र २ तथा २ परिणमति, सूत्र०१ श्रु० ३ १०१ उ०।
योगत्वादिति । तथा सुर्वणमित्यादीनि कटककुण्डलादिप्रका
रेण विनयनात् । द्रव्याणि द्रव्यविनयः भादिशब्दात्तत्तद्योविणढतेय-विनष्टतेजस्-त्रि० । निःसत्ताकीभूततेजसि , भ.
ग्यरूप्यादिपरिग्रह इति गाथार्थः।दश० अ०२ उ०पाचून १५श। विणण-विन (वा)न-न। बस्त्रस्य वानकर्मणि, पृ० १३०
साम्प्रतं भावविनयमाह१प्रक०।
लोगोवयारविणो, अथनिमित्तं च कामहेउं च। विणत-विनत-न। प्राणतदेवलोकविमानभेदे, स०१६ समन भयविणयमुक्खविणो,विणोखलु पंचहा होइ ।३१०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org