________________
विज्जुयार
अभिधानराजेन्द्रः। तिहिं ठाणेहिं देवे विज्जुयारं करेजा, तं जहा-विउबमा-विट्ठा-विष्ठा-स्त्री० । उपलक्षणे, मृत्तिकामले, गुथे च । पं० णे वा पडियारेमाणे वा तहाख्वस्स समणस्स वा माह-| ०१ द्वार । मस्स वा इड्डि जुई जसं बलं वौरियं पुरिसकारपरक्कम विट्ठाकोडागार--विष्ठाकोष्ठागार--न । वचस्कगृहोपमे कलेवरे, उबदसेमाणे देवे विज्जुयारं करेजा। (सू०१३३४) विद्युतं कुर्यादित्यर्थः, वैक्रियकरणादीनि हि सदर्पस्य भव- |
|विड-विट-पुं० । स्त्रैणे, स्त्रीलम्पटे, प्रा० म०१०। न्ति, तत्प्रवृत्तस्य च दोल्लासवतश्चलनविद्युद्गर्जनादीन्यपि | विट-स्त्री० । गोमूत्रादिपक्के लवणभेदे, दश० ६ १०। भवन्तीति चलनविद्युत्कारादीनां वैक्रियादिकं कारणतयोक्त-विडंक-विटक-पुं० । कपोतपाल्याम् , जी० ३ प्रति० ४ अमिति । ऋद्धि विमानपरिवारादिकां द्युति-शरीराभरणा-| धि० । लोमपक्षिभेदे, जी०१ प्रति०। दीनां यशः-प्रख्याति बलम-शारीरं वीर्यम्-जीवप्रभयम्, निव-विटम्बक-पं० विदषके. नानावेषकारिणि, जी०३ पुरुषकारश्च अभिमानविशेषः स एव निष्पादितस्ववि-1
प्रति०४ अधि० । शा०।। षयः पराक्रमश्चेति पुरुषकारपराक्रमम् । समाहारद्वन्द्वस्तदेतत्सर्वमुपदर्शयमान इति । स्था० ३ ठा०१ उ०।
| विडंबिय-विडम्बित-त्रि० । भूतावेष्टितपीतमद्यादिजनाङ्गवि
क्षेपतुल्ये, उत्त० १३ श्र० । विकृतिकृते, अनु । शा। विज्जुला-विद्युत-स्त्री०। “विद्युत्पत्रपीतान्धाल" ||१७३॥ इति स्वाथै लः । तडिति, प्रा०२ पाद ।
विडवि(ण)-विटपिन्-० । वृते, को०। विज्जुवएस-वैद्योपदेश-पुं० । वैद्यनिरूपिते, ग० १ अधिः। विडविड-रच्-धा० । निर्माणे, " रचेरुग्गहायह-विडविडाः"
॥८।४।१४। इति रचधातोः विडविड प्रादेशः । विडविविज्जुसिरी-विद्युच्छ्री-स्त्री० । आमलकल्पायां विद्युन्नामगृ
हुइ । रचयति । प्रा०४ पाद । हपतेर्विद्युद्दारिकाजनिकायां भार्यायाम् , शा०२ श्रु०१ वर्ग
विडाली-विडाली-स्त्री० । मार्जार्याम् , श्रा० क.१०। ४०। विज्जुसिहा-विद्युच्छिखा-स्त्री० । शिवमन्दरे नगरे ज्वलन- विडिम-विटपिन्-पुं० । वृत्ते, दश० १ अ०। शिखरस्य राम्रो देव्याम् , उत्त०१३ अ०।
विडिमंतरपरिवसण-विडिमान्तरपरिवसन-पुं० विडिमान्तविज्जुसोयामिणीपहा-विद्युत्सौदामिनीप्रभा-स्त्री०। विशेषण रेषु शाखान्तरेषु प्रासादाद्याकृतिषु परिवसनमाकालमावासो पोतते इति विद्युत् , सा चासौ सौदामिनी चेति विद्युत्सौ- येषां ते विडिमान्तरपरिवसनाः। वृक्षगेहालयेषु सुषमामदामिनी । तरप्रभा यस्याः सा विद्युत्सौदामिनीप्रभा । स्फु- नुष्यषु, विडिमान्तरनिवासिशब्दोऽप्यत्र । जी०३ प्रति० ४ रविद्युत्कान्तौ , उत्त०६ अ०।
अधिक। विज्झडिय-देशी-त्रि० । मिश्रिते , व्याप्ते, भ० ७ श०६ उ०।विडिमा-विडिमा-स्त्री० । ऊर्ध्वविनिर्गतायां वृक्षशास्खायाम् , विज्झवण-वि(ध्या)ध्मापन-न० । विधिधे उपशममे, नि० चू०
जी. ३ प्रति०४ अधि० । जं०।रा। ५ उ०। श्राचा । निर्वापने,आचा०२ श्रु०१ चू०२ १०१ उ०।
|विडा-ब्रीडा-स्त्री० । “सर्वत्र लवरामचन्द्रे"||२|७६॥ विज्झचेयव्व-विध्यापयितव्य-त्रि०। दाहादुपरमणे, नानि.
इति रलोपः । तैलादित्वाद् द्वित्वम् । विड़ा । ब्रीडा । लजाधापयितव्ये, दश०२०। प्राव।
याम् , प्रा०२ पाद । विज्झायसंकम-विध्यातसंक्रम-पुं०।यासां प्रकृतीनां गुणप्र-| विहार-विद्वार--न० । विगतद्वारे नक्षत्रे, पूर्वद्वारिके नक्षत्रे, त्ययतो बन्धो न भवति तासां संक्रमकरणे, पं० सं० ५/ पूर्वदिशागन्तव्ये यदाऽपरया दिशा गच्छति तदा तद् विद्वारं द्वार । क०प्र०।
भवति । व्य०१ उ०। पं० २० । नि० चू० । विशे०। द०५०। विटंक-घिटक-पुं०। कपोतपाल्याम् , प्रश्न०१ प्राश्र० द्वार ।
प्रा०म०। विट्टाल-अस्पृश्यसंसर्ग-त्रि० । स्पृठुमयोग्ये संसर्ग, “शी
विवर-न । यस्मिन् नक्षत्रे ग्रहो वक्रतामुपयाति शुद्ध वा प्रादीनां वहिलादयः" |४|४२२॥ इति । अस्पृश्यसंसर्ग
विधत्ते तादृशे नक्षत्रभेदे, जीत। स्य विद्यालः। "ज छडविण रयणनिहि. अप्पाउंतडिति तह विदत्त--अर्जित-त्रि० । "क्नेनाप्फुमादयः"॥८।४। २५८॥ प ति " प्राधपाद
इति अर्जितस्थाने विढत्तादेशः । उत्पादिते, प्रा०४ पाद । विदु-विष्ट-त्रि० । उपविष्टे , वृ०१ उ०३ प्रक०।
विढप्प--अर्ज--धा। उत्पादने, "अर्जेढिप्पः"॥८।४।२५१ ॥ पृष्ट-त्रि०। "इदुतौ वृष्ट-वृधि-पृथक-मृदङ्ग-नप्लके"] अन्त्यस्येति निवृत्तम् । अर्जेयिंढप्प इत्यादेशो वा भवति मारा१३७॥ इति ऋत इकारः। वृष्टिमपगते, प्रा०१पाद।। तत्सन्नियोगे क्यस्य च लुक। विढप्पा । पक्षे-पिढविज्जा । विट्टि-विष्टि-स्त्री० भद्रायाम् , प्रा० । करणभेदे, ववा- अजिजह । प्रा०४ पाद । दिकरणानामन्यतमे , प्रा० म० १ ० । सूत्र० । मा०विढव-अर्ज-धा० । उत्पादने, “ अर्जेविंढवः "।।४।१०८॥ म० । विशे० । आ० चू० । उत्त०। जं०।
| अर्जेविंढव इत्यादेशो वा भवति । विढया अर्जयति । प्रा० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org