________________
बिज्जुप्पभ
कहि णं भंते ! जबूदीवे दीवे महाविदेहे वासे विज्जुप्पभे लामं वक्खारपव्त्रए पमते ?, गोयमा ! गिसहस्स वासहरपव्वयस्स उत्तरे णं मंदरस्स पव्वयस्स दाहिणपच्चत्थिमे गंदेकुरा पच्चत्थिमे णं, पम्हस्स विजयस्स पुरत्थि मे णं । एत्थ णं जंबूदीवे दीवे महाविदेहे वासे विज्जुप्पभे णामं वक्खारपव्वए पपत्ते, उत्तरदाहिणायए एवं जहा मालवंते यवरि सव्वतवणिजमए अच्छे ० जाव देवा आसयति । 'कहि ण' मित्यादि सर्व स्पष्टं माल्यवदतिदेशेन वाच्यत्वात् । नवरमयं सर्वात्मना रक्तसुवर्णमयः ।
अथात्र कूटवक्तव्यतामाह
विज्जुप्पभे णं! वक्खारपव्वए कह कूडा पसत्ता ?, गोमानव कूडा पत्ता?, तं जहा- सिद्धाययणकूडे विज्जुप्पभकूडे देवकुरुकूडे पम्ह कूडे कणगकूडे सोवत्थि कूडे सीओआकूडे सयञ्जलकूडे हरिकूडे। “सिद्धे अ विज्जुणामे, देवकुरु पम्हकणग सोवत्थी | सीओ य सयजल-हरिकूडे चेव बोव्वे ||१|| "एए हरिकूडवज्जा पञ्चसइया सेश्रव्वा । एएसिं कूडाणं पुच्छा, दिसिविदिसाओ अन्नाओ जहा मालवन्तस्स हरिस्सह कूडे तह चेव हरिकूडे रायहाणी जह चेव दाहिणं चमरचंचा रायहाणी तह सेश्रव्वा । कणगसोवत्थि कूडे वारिसेणबलाहयाओ दो देवयाओ अवसि डेस कूडेस कूडसरिसा मया देवा रायहाणी ओ दाहिणेणं से केणऽद्वेणं भंते! एवं बुच्चइ-विज्जुप्पभे वक्खारपव्वए विज्जुपभे चक्खारपव्वए ?, गोयमा ! विज्जुप्पभे णं वक्खारपन्त्रए विज्जुमिव सव्त्रय समन्ता श्रोभासेइ उजोवेइ पभासेइ बिज्जुप य इत्थ देवे पलिश्रोत्रम डिइए ० जाव परिवसइ । से एएद्वेगं गोयमा ! एवं बुच्चइ विज्जुप्पभे२, अदुत्तरं च गं० जाव णिच्चे | ( सू० १०१ । )
।
(१९५०) अभिधानराजेन्द्रः ।
4
दो विज्जुप्पभा । ( सू०६२) स्था० २ ठा० ३ उ० । विज्जुप्पभदह - विद्युत्प्रभहद - पुं० । जम्बूद्वीपे मन्दरस्य दक्षिसे देवकुरुषु इदभेदे, स्था० ५ ठा० २३० । विज्जुमई- विद्युन्मती - स्त्री० । कालायां सन्निवेशे सिंहनामग्रामकूटेन सह रतायां गोष्ठी दास्याम् आ० म० अ० श्रा०चू० चित्रदुहितरि ब्रह्मदत्तचक्रवर्तिभार्यायाम्, उत्त० १३० । विज्जुमाली - विद्युन्मालिन् - पुं० । पञ्चशैलद्वीपराजे उदयनराजाय वीरप्रतिमासमर्धके स्वनामख्याते यक्षे, ग०२ अधि०।
विज्जुप्पभे ' इत्यादि, प्रश्नसूत्रं व्यक्तम् उत्तरसूत्रे सिद्धायतनकूटं विद्युत्प्रभवक्षस्कारनाम्ना कूटं देवकुरुनाम्ना कूटं पक्ष्मविजय कूटं कनक कूटं सौवस्तिक कूटं शीतोदाकूटं शतज्वलकूटं हरिनाम्नो दक्षिणश्रेण्यधिपविद्यत्कुमारेन्द्रस्य कूटं हरिकूटम् । उक्तमेव संग्रहगाथयाऽऽह - ' सिद्धे श्रविज्जुनामे' इत्यादि, पतानि हरिकूटा ( दी ) नि पञ्चशतिकानि ज्ञातव्यानि । एतेषां कूटानां ' कहि णं भंते! विज्जुपभे वक्खारपण्यए सिद्धाययणकूडे णामं कूडे पक्षते ?' इत्येवंरूपायां पृच्छायां दिशो विदिशश्च ज्ञेयाः यथायोगमवस्थित्याधारतया वाध्या इत्यर्थः । तथाहि मेरोर्द- विज्जुया - विद्युत्-स्त्री० बलिलोकपालानामग्रमहिष्याम्, स्था० क्षिणपश्चिमायां दिशि मेरोरासन्नमाद्यं सिद्धायतनकूटं तस्य दक्षिणपश्चिमायां दिशि विद्युत्प्रभकूटं ततोऽपि तस्यां दिशि तृतीयं देवकुरुकूटं तस्यापि तस्यामेव दिशि चतुर्थ पदमकूटम् । एतानि चत्वारि कूटानि विदिग्भावीनि । च तुर्थस्य दक्षिणपश्चिमायां षष्ठस्य कूटस्योत्तरतः पञ्चमं क
०क० | कल्प० । नि०चू० । श्रा०चू० । स्वनामख्याते ब्रह्मलोकेन्द्रे, श्रा० म०१ श्र० । श्रा० चू० । विज्जुमुह - विद्युन्मुख- पुं० । स्वनामख्यातेऽन्तरद्वीपे प्रव०२६२ द्वार। ( 'अंतरदीव' शब्दे प्रथमभागे ६६ पृष्ठे वक्तव्यतोक्ला ।) विज्जुमेह-विद्युन्मेष - पुं० । विद्युत्प्रधाने जलबर्जितमेघे, भ०
७ श० ६ उ० ।
४ ठा० १ उ० भ० ।
Jain Education International
,
विज्जुयार नककूटं तस्य दक्षिणतः षष्ठं सौवस्तिककूटं तस्यापि दक्षिणतः सप्तमं शीतोदाकूटं तस्यापि दक्षिणतोऽष्टमं शतज्वल कूटं, नवमस्य सविशेषत्वेन हरिस्सहातिदेशमाह-यथा- माल्यवद्वक्षस्कारस्य हरिस्सह कूटं तथैव हरिकूटं बोद्धव्यं सहस्रयोजनोश्चम् श्रर्द्धतृतीय शतान्यवगाढं मूले सहस्रयोजनानि पृथु इत्यादि । तथा पृथुत्वविपयकावाक्षेपपरिहारौ तथैव वाच्यौः नवरमष्टमतो दक्षिणतः इदं निषधासनमित्यर्थः । हरिस्सह कूटम् उत्तरतो नीलवदासनम्, अस्य राजधानी यथैव दक्षिणेन चमरचञ्श्चा रा जधानी तथैव ज्ञेया । कनकसौवस्तिक कूटयोर्वारित्रेणवलाके दिक्कुमार्यौ द्वे देवते, अवशिष्टेषु विद्युत्प्रभादिषु कूटेषु कूटसदृशनामानो देवा देव्यश्च राजधान्यो दक्षिणेन । यद्यप्युत्तरकुरुवक्षस्कारयोर्यथायोगं सिद्धहरिस्सह कूटवज्र्जकूटाधिपराजधान्यो यथाक्रमं वायव्यामैशान्यां च प्रागभिहितास्तथा देवकुरुवक्षस्कारयोर्यथायोगं सिद्धहरि कूटवज्र्जकूटाधिपराजधान्यो यथाक्रममाग्नेय्यां नैर्ऋत्यां च वक्तुमुचितास्तथापि प्रस्तुतसूत्रसम्बन्धियावदादर्शेषु पूज्यश्रीमलयगिरिकृत क्षेत्रविचार वृत्तौ च तथा दर्शनाभावात् श्रस्माभिरपि राजधान्यो दक्षिणेनेत्यलेखि । अथास्य. नामनिमित्तं पि पृच्छपुराह' से ट्रेण ' मित्यादि, उत्तरसूत्रे विद्युत्प्रभो वक्षस्कार पर्वतो विद्युदिव रक्तस्वर्णमयत्वात् सर्वतः समन्तादवभासते द्राणां चक्षुषि प्रतिभासति यदयं विद्युत्काश इति एतदेव दृढयति भास्वरत्वादासन्नं वस्तु द्योतयति, स्वयं च प्रभासते शोभते, तेन विद्युदिव प्रभातीति विद्युत्प्रभः । विद्युत्प्रभश्चात्र देवः परिवसति तेन विद्युत्प्रभः । शेषं प्राग्वत् । जं० ४ वक्ष० ।
For Private
विज्जुयार- विद्युत्कार - पुं० । विद्युत्-तडित्सैव क्रियत इतिकारः -- कार्य विद्युतो वा करणं कारः क्रिया । विद्युत्क - रणे, स्था० ।
Personal Use Only
www.jainelibrary.org