________________
(१९४६) विज्जासिद्ध अभिधानराजेन्द्रः।
विज्झुप्पभ पहो षटुकरोऽग्रेऽगा-मूर्तयश्चापरा अपि ।
नगरश्रेणयः, दीर्घवैताच्या हि पञ्चविंशतियोजनान्युस्त्वेन रचन्मय्यो महाद्रोण्यो, ततोऽप्यग्रेच ते कृते ॥१३॥ पञ्चाशच मूलविष्कम्भेण । तत्र दश योजनानि धरणीतलाउत्पतन्स्यः पतन्त्यश्च, प्रभोः पाषाणमूर्तयः।
दतिक्रम्य दश योजनविष्कम्भा दक्षिणत उत्तरतश्च श्रेणयो एता निम्नन्ति जीवांस्त-नुच्यतामित्यवग् जनः॥१४॥ भवन्ति , तत्र दक्षिणतः पञ्चाशनगराणि, उत्तरस्ततु पततो लोकोपरोधेन, गुरुभिः करुणापरैः।
ष्टिरिति भरतेषु, ऐरवतेषु तदेव व्यत्ययेन । विजयेषु तु पश्च उक्लो बटुकरोऽन्याश्च, यातारः स्वस्खमाश्रयम् ॥ १५ ॥ पञ्चाशत् पञ्चपञ्चाशदिति । स्था०१० ठा०३ उ०। प्रतोलीद्वारमभितो, द्रोण्यौ मुक्ने न ते पुनः ।
विजाहरी-विद्याधरी-स्त्री०। विद्याधरसम्बन्धिन्याम् (बा. १ अन्यो मम समः कोऽपि, स्वस्थानं प्रापयेदिमे ॥१६॥
थु०१६ अ० प्रति०) कोटिककाकन्दिकाभ्यां निर्गतस्य कोगुरवोऽन्तर्गतास्तेऽथ, राजादीन् प्रत्यबोधयन् ।
टिकगणस्य शाखायाम् , कल्प०२ अधि०८क्षण। स्थविराद् उपशान्तो वटुकरो, जातः साधुषु भाक्तिकः ॥ १७ ॥
विद्याधरगोपालानिर्गतशाखायाम् , कल्प०२ अधि०८ क्षण। जामेयो भृगुकच्छे च, मिलितः सौगतेषु सः।
विअिडियामच्छ-विज्जिटिकामत्स्य-पुं० । मत्स्यभेदे , प्रज्ञा पात्राणि प्रेषयद् व्योम्ना, तदुपासकवेश्मसु ॥ १८॥ पुरस्थं मात्रकं श्वत-वस्त्रेण पिहिताननम् । तस्याप्यने टोप्परिका-मेकां संप्रासनस्थिताम् ॥१६॥
विज्जु-विद्युत-स्त्री० । तडिति , प्रव० २६८ द्वार । प्रक्षा। तन्मुखोऽभूजनो भूयान् , संघोऽथाज्ञापयद् गुरून् ।
स्था। सू०प्र०ा औ०1"विज्जुश्राअंति" विद्युतं बिकुर्वन्तीगुडशस्त्रादथायासीद् गुरुरक्षातचर्यया ॥२०॥
त्यर्थः । प्रा० म०१ ०। औ०। असुरकुमारस्याप्रमहितत्पाषाणामथायाता, भृतानामन्तरा शिला ।
ध्याम् , स्था०५ ठा०१ उ०। राईशानेन्द्रलोकपालानामविचके गुरुभिस्तस्यां, सर्वाण्यास्फाल्य पुस्फुटुः ॥२१॥
प्रमाहिष्याम् , स्था०४ ठा०१उ० भ०। (पूर्वोत्तरजन्मक
थाऽनयोः 'अग्गमहिसी' शब्दे प्रथमभागे १७३ पृष्ठे गता।) भीतश्च पुलको नश्य-त्कृत्वो यातान गुरूंस्ततः।
विद्युत्कुमारे, पुं०। प्रश्न आश्रद्वार। बुद्धायतनमागत्य, गुरवो बुद्धमूचिरे ॥ २२॥ एहि शौद्धोदने ! वत्स!, बन्दस्वास्मानिहागतान् ।
विज्जुअंतरिया-विद्युदन्तरिका-स्त्री० । विद्युति सत्यामन्तरं भागत्य बुद्धप्रतिमा, पतिता गुरुपादयोः ॥ २३ ॥
भिक्षाग्रहणस्य येषामस्ति ते विद्युदन्तरिकाः। विद्युत्सम्पाते प्रेषितोऽगानिजस्थान-मुक्तः स्तूपोऽप्यवन्दत ।
भिक्षामनटत्सु, औ०। ऊचे च तिष्ठ स्वस्थाने, किंचिन्नम्रस्तथा स्थितः ॥२४॥
विज्जुकुमार-विद्युत्कुमार-पुं०।भूषणनियुक्तवतरूपचिडघरेषु निर्ग्रन्थानामित इति, तस्य ख्यातिरभूदतः।
भवनपतिभेदेषु , प्रशा०२ पद । प्रव० । स्था० भ०। एवंविधः सिद्धवाक्यो, विद्यासिद्धोऽभिधीयते ॥२५॥"
छावत्तरि विज्जुकुमारावाससयसहस्सा पम्पत्ता । (सू०श्रा००१ १० । दश।
७६४) स०७६ सम० । विज्जाहर-विद्याधर-पुं०। विद्यां धरन्तीति विद्याधरा वैता| व्यपुराधिपतिषु, सूत्र०१श्रु०१४ मा प्राप्त्यादिविविध-|
| विज्जुकुमारीमहत्तरिया-विद्यत्कुमारीमहतरिका-श्री०। विविद्याविशेषधारिषु, औ० । विशिष्टशक्तिमत्पूरुषविशेषेषु, जं.
| दिगुरुचकवास्तव्यासु दिकुमारीमहत्तरिकासु, स्था। ४ वक्ष रा०। मा० म०। प्रज्ञा०1"विज्जाहर जमलजुयल- चत्वारि विज्जुकुमारीमहत्तरियानो पसत्ताओ, तं जहाजंतजुत्तं पिव" ति । विद्याधरयोर्यत् यमलं समणिकं |
विद्याधरयोयेत् यमलं समश्रेणिकं| चित्ता, चित्तकणगा, सतेरा, सोयामणी । (सू०-२५६४) युगल-द्वयं तेनैव यन्त्रेण सञ्चरिष्णूपुरुषप्रतिमाद्वयरूपेण | युक्ता सा तथा ताम्, पार्षत्वाच्चैविधः समासः। भ०
विद्युत्कुमारीमहत्तरिकास्तु विदिग्ररुचकवास्तव्याः। एताच श०३३ उ०। बजासेनप्रवाजिते जिनदत्तपुत्रे, कल्प०२-1
भगवतो जातमात्रस्य चतसृष्वपि दिक्षु स्थिता दीपिकाधि०८क्षण । सुस्थिससुमतिबुद्धयोः शिध्ये, कल्प०१ -
हस्ता गायन्तीति । स्था०४ ठा० १ उ०। धि०२ क्षण । विशतिव्याकरणानां मध्ये अन्यतमव्याकरण
छ विज्जुकुमारीमहत्तरियायो पपत्ताओ। तं जहास्य कर्तरि, कल्प०१ अधि०१क्षण।
पाला सका सतेरा सोयामणी इंदा घणविज्जुया । (सू०विजाहरनगरावास-विद्याधरनगरावास-पुं० । पैतान्यपर्वते | ५०७+) स्था० ६ ठा० ३ उ० । विद्याधरश्रेणिषु नगररूपेषु प्रायासेषु, जं० ४ वक्षः। (वे-विज्जुजिन्भ-विद्युजिह-पुं०। कर्दमस्थानुलन्धरनागस्याषायह 'शब्दे वर्णकः।)
सपर्वते, स्था० ४ ठा०२ उ०। विजाहरसेढि-विद्याधरश्रेणि-स्त्री०। दीर्घवैताव्यसंभयेषु वि-1
विज्जुदंत-विद्यदन्त-पुं० । स्वनामख्याते अन्तरद्वीपे, स्था. चाधरनगरणिषु, स्था।
४ ठा०२ उ०। नं० । प्रव०। प्रशा०। ('अंतरदीव' शब्दे सबभो वि पं विजाहरसेढीयो दस दस जोयणाई वि- प्रथमभागे १७ पृष्ठे वक्तव्यतोक्ला ।) पखंभे पन्नता। (सू०७७४४)
विज्जुप्पभ-विद्युत्प्रभ-पुं० । देवकुरुपश्चिमगजदन्तके, स्था। सर्वाः सर्वदीर्धवैताव्यसंभवा विद्याधरणयो विद्याधर-1 ठा०३ उ० ।
२८८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org