________________
बिज्जा
क्षणाय पतितव्यम्, यथार्थम् आत्मस्वरूपपरिज्ञानं विद्यापरोपकारिणी इति ज्ञेयम् ॥ ८ ॥ अष्ट० १ अष्ट० ।
" विद्यया राजपूज्यः स्या- द्विद्यया कामिनीप्रियः । विद्या हि सर्वलोकस्य, वशीकरण कार्मणम् १ " स्था० ५ ठा० ३ ॥ उ० पार्श्वनाथशासनदेष्याम् ती०२ कल्प। विजाचरण - विद्याचरण - न० । श्रुतसंयमयोः, उत० २२ अ० विद्या च सरणं च किया ते द्वे अपि विद्येने कारयत्येन यस्येति विगृद्ध अर्थचादित्यान्मत्वर्थीयो ऽसी विद्यार णः । ज्ञानक्रियाजन्ये, सूत्र० १ ० १२ अ० । विआचरणपारग-विद्याचरणपारग- पुं० । विद्या- श्रुतज्ञानं तथा चर्यत इति चरणं चारित्रम्, विद्या च चरं च विद्याचरणे; तयोः पारगः - पर्यन्तगामी । उक्त० पाई० १८ अ० ज्ञानचारित्रयोः पारगामिनि उत्त० २३ ० विज्ञाचरणविशिष्य - विद्याचरयविनिश्रय- पुं० । विद्येति ज्ञानं तच्च सम्यग्दर्शनसहितमवगन्तव्यमन्यथा ज्ञानत्वायोगात, चरणं चारित्रमेतेषां फलविनिश्चयप्रतिपादको ग्रन्थो विद्याचरणविनियमेनं० विजाचारण- विद्याचारण-पुं० । विद्या श्रुतं तच्च पूर्वतत्कृतोपकारश्धारणो विद्याचारणः । भ० २० श० ८ उ० । उक्त० । विद्याविवचितः कानधारणो विद्याचारः। विशे० । विद्यावशतः समुत्पखगमनागमनलब्धी, प्रब०६८ द्वार। प्रति० । ० म० । पा० प्रा० चू० । “विद्याचारणास्तु गच्छन्त्येकेनोरपातकर्मणा। मानुषोत्तरमन्येन द्वीपं न मदीश्वरायम् ॥१॥ तस्मादायान्ति चैकेनोपायेनोत्पतिता यतः। याम्यायान्त्यूर्ध्वमार्गेऽपि तिर्यग्यानक्रमेण ॥२॥ ० २ अधि० । ( 'चारण' शब्दे ३ भागे ११७३ पृष्ठे विशेषः । ) विजानंदमूरि- विद्यानन्दवरि- ९० । कर्मप्रन्थपदकशोधकाचायें, कमे० २ कर्म० । ग० । विजानुभोग-विद्यानुयोग पुं०/रोहिणीप्रभृतिविद्यासाधनाभिधायके शास्त्रे, स० २६ सम० । विज्ञाशुपचाप विद्यानुप्रवाद १० विद्या अनेकातिशयसंपना अनुमति साधनानुकूल्येन सिद्धिप्रकर्षेण प्रवद सीति विद्यानुवादम् दशमे पूर्वगते, तस्य पदपरिमाणम्एका पदकोटी दश च पदलक्षाः । नं० ।
(१९४८) अभिधानराजेन्द्रः ।
-
Jain Education International
विजाणुष्पवामस्स यं पुचस्स पारस पत्थू पचनास०| विजातिसय-विद्यातिशय-पुं० । विद्याविशेषेषु, यैराकाशगमादीनि भवन्ति । व्य० ४ उ० ।
विज्ञापिंड - विद्यापिण्ड पुं० । विद्यया व्याख्यानतो यः प्राप्तः fues: स विद्यापिण्डः । श्रावा० २३० १ ० १ ० उ० विद्ययोपार्जित उत्पादनादोषविशिटे आडारे, प्र०१७ द्वार पश्चा० । जी० । यदा विद्यया सुरं साधयित्वा आहारं गृड्डाति तदा विद्यापिण्डोद्वाप दोषः अथवा ग्रन्थमध्याप्य भोजनादिकं गृहस्थात् गृह्णाति तदा विद्यापिण्डो द्वादशो दोषः । उत्त० २४ श्र० । ध० । विद्यापि भु
जे भिक्खु विज्ञापिंड ज ज वा साइज ॥६३॥ मि० खू० १३ ३० ।
गाहा
विजाए उभरणं, वजे उम्माऍ (पुणे) गिएहए भिक्खं । सो मायाणवत्थं, मिच्छत्तविराहणं पावे ॥ १६२ ॥ नि० चू० १३ उ० । श्रा० क० । श्राचा० । स्था० । विजारंभ - विद्यारंभ- पुं० । प्रथमाध्ययनारम्भे, "सवणेण धगिट्ठाई, पुरुषसून वि करिज क्खिमणं । सयभितय पूसथभे, विजारंभं पवत्तिजा " ॥ २२ ॥ ८६८ ॥ ६० प० । विजावं विद्यावत् त्रि० महप्त्यादिविद्याशासिनि ४० २ अधि० । विजासत्थ-विद्याशाख१० विद्याधिष्ठिते शास्त्रे, सूच १ श्रु० ८ अ० ।
,
विज्यासिद्ध विद्यासिद्ध-५०
साधितषिधे सिमेरे ०
호
बिज्जासिद्ध
अधुना विद्यासिद्धं सनिदर्शनमुपदर्शयति
विज्जाय चकवडी, विज्जासिद्धो स जस्स वेगाऽवि । सिज्झेज्ज महाविजा, विज्जासिद्धोऽज्जखउडो व्व ॥
विद्यानां सर्वासां चक्रवर्ती - अधिपतिर्विद्यासिद्ध इति व्युत्पत्तेः । यस्य वा पकाउपि महाविद्या महापुरुषदसापि सिध्येत् स विद्यासिद्धः सातिशयत्वात् इखपुर यदिति गाथाक्षरार्थः । श्र० म० १ श्र० प्रा० चू० । आचा० । नि० चू० । संथा० ।
कथा यम्"आस्ते पुरं भृगुपुरं, लाटदेशललाटिका । तत्रापुटाचार्या, विद्यानां च ॥ १ ॥ तेषां च भगिनीपुत्रः शिष्यः प्राज्ञोऽस्ति बालकः । सेनेकदा गुरोः पावका जपतः ॥२॥ विद्यासदेव सा तस्य विद्यासिद्धगुरोर्वशात् । इतश्च गुडशाक्यं पुरमस्ति गुडाकरः ॥ ३ ॥ तः साधुभिर्वादे, परिवाद निर्जितः पुरा। पराभवामृतः सोऽभू-पक्षो बटुकराभिधः ॥ ४ ॥ भाषिताः साधवस्तेन प्राग्वेरस्मरणकधा । अथाऽऽर्य खपुटाचार्याः, संघेनाकारितास्तदा ॥ ५ ॥ मुक्त्वा तत्राखिलं गच्छं, भागिनेयं च बालकम् । स्वयमल्पपरीवारा, गुडशस्त्रं समाययुः ॥ ६॥ साधवः प्रेषिता मध्ये स्वयं वटुकरालये ।
"
"
सायं तत्र स्थिताः कृत्वो - पानही तस्य कर्णिकौ ॥ ७ ॥ निवेश्या सुप्ताः सौख्येन सूरयः। देवद्रय प्रातरायातो, दृष्ट्रा चख्यौ जनस्य तत् ॥ ८ ॥ एयुर्जनास्तमुद्वाट्यो- द्वाट्यैक्षन्त यतो यतः तत्र तत्र निरीक्ष्याधिष्ठानं राहे न्यवेदयन् ॥६॥ दृष्ट्रा राजाऽपि लकुट लेष्ट्राद्यैस्तमताडयत् । प्रहारांस्तान् गुरुस्तस्यान्तः पुरे समविक्रमत् ॥ १० ॥ भक्रियायैस्ततः स्तुत्या, शमितः प्रणतसः । अथार्थपुटाचार्या, उत्थाय स्वमदर्शयन् ११० शक्ति तस्य गुरोचनः सर्वो विसिजिये। उत्साहेमा राजाचा, गुरं प्राविशनपुरं ॥ १३ ॥
For Private & Personal Use Only
3
www.jainelibrary.org