________________
(१९४७) विज्जा अभिधानराजेन्द्रः।
बिज्जा उपचरिता। न च ते सम्पत् तथा जीवः ज्ञानदर्शनवीर्य- | स्थित्यवगाहचेतनापूरणगलनादिलक्षणैश्च भेद एव , स्वासुखरूपैः भावप्राणैरेव जीवति । आयुर्जीवन तु बाह्यप्रा- शुद्धग्राहकतागृहीतपुर लेवपि न स्वगुणसंक्रमः, नाऽपि पुएसम्पन्धस्थितिहेतुतया तन्नात्मस्वरूपम् । तथा वर्णगन्धर- गलगुणसंक्रमः, यावत् एषां भेदचमक्रिया भिन्नद्रव्ये स्वद्रसस्पर्शाचेतनशरीरोपवयश्च न स्वरूपम् , तदपि अस्थि- व्यगुणपर्यायाणामेकद्रव्यं व्याप्यावस्थितानामाधाराधेयत्वेरम् इत्येवमस्थिरपरभावे स्वात्मधर्मप्रध्वंसके कः प्रति- नाभेदरूपाणामपि स्वस्वधर्मपरिणतिरूपा भेदचमक्रिया । बन्धः?, तदर्थ च स्वगुणानचेतनावीर्यादीन् कः परभा-| एवं द्रव्याद् द्रव्यस्य, गुणाद् गुणस्य, पर्यायात्पर्यायस्य स्ववग्रहणोन्मुखान् करोति ?। अत आत्मनि आत्मगुणप्रवृ-| भावस्य भेदलक्षणचमक्रिया विदुषा पण्डितेनैव अनुभूयते, त्तिरेव करणीया।
नान्येन द्रव्यानुयोगज्ञानविकलेन । उक्तं च सम्मती-" अशुचीन्यप्यशुचीकर्नु , समर्थेऽशुचिसम्भवे ।
मोमाणुगयाणं, "इमं व तं वत्ति विभयणमजुत्तं । जह दुद्धदेहे जलादिना शौच-भ्रमो मृढस्य दारुणः॥४॥
पाणियाण, जावंत विसेसपज्जाया ॥४७॥१)जंदब्बखिस'शुचीन्यपी' ति मूढस्य--अज्ञस्य-यथार्थापरयोगरहित-|
काले, एगत्ताण पि भावधम्माणं । सुअनाणकारगण, स्य देहेन्द्रियायतने जलादिना-पानीयमृत्तिकादिसने
भए नाणं तु सा विज्जा ॥१॥" इति । हरिभद्रपूज्यः न शौचभ्रमः श्रोत्रियादीनां दारुणः-भयकृत् , यश्च जा
द्रव्यानुयोगलीनानामाधाकर्मादिदोषमुख्यत्वं न मतम् । स्याऽशुचिः स कि जलव्यूहैः शुचीभवति,?, कथंभूते देहे ?
तथा च भगवत्यते- समणोवासगस्स णं भंते ! शुवीन्यपि-कपूरादीन्यपि अशुवीकर्तुं समर्थे , देहसङ्गात्
तहारूवं समण वा माहणं वा अफासुगणं श्रणेसमलयजविलेपनादयोऽऽप्यशुचीभवन्ति, पुनः कथं भूते
णिज्जेणं असणपाणखाइमलाइमेणं पडिलाभमाणे किं कदेहे ? अशुचिसम्भवे-अशुचि आर्त्तवं मातुः रकं पितुः
ज्जइ ? गोयमा ! बहुतरा से निज्जरा कज्जइ, अप्पतरो शुक्र, तेन सम्भवः उत्पत्तिः यस्य स तस्मिन् । उक्तं च भव
से पाये कम्मे कज्जइ" । तद्वृत्तिः-इह च केचित् मभावनायाम्-"सुक्कं पिउणो माउ, सोणियं तदुभयं पि
न्यन्ते-असंस्तरणादिकारणे एवाग्रासुकादिदाने बहुतरा संसटुं । तपढमाए जीयो, आहारद तत्थ उप्पभो ॥१॥ जू
निर्जरा भवति नाकारणम् । यत उक्तम्-'संथरणम्मिश्रकाइसुणयभक्खे, किमिकुलवासे य वाहिखित्ते य । देहम्मि
सुद्ध , दोराह घि गेरादितयाण हि अं । आउरदिटुंतेणं, अषधुधिहुरे, सुसाणत्थाणे य पडिबन्धों" ॥२॥ अतः अस्थिरे
तं चैव हियं असंथरणे" ॥ १॥ अन्ये त्याहुः-कारणेऽपि अपवित्र औपाधिके अभिनवबन्धकारणे द्रव्यभावाधिकरणे
गुणवत्पात्रायाप्रासुकादिदाने परिणामवशात् बहुतरा निकः संस्कारः ॥ ४॥
जरा भवति, अल्पतरं च पापं कर्म इति निर्विशेषअथ देहे आत्मत्वारोपोऽपि बहिरात्मदोषीघः
त्वात् , सूत्रस्य परिणामस्य च प्रामाण्यात् । श्राहअतः तन्निवार्य स्वरूपे आत्मनः पावित्र्यं
"परमरहस्समिसीणं, समत्तगणिपिडगधरियसाराणं । करणीयं तदुपदिशति
परिणामिश्र पमाणं, निच्छयमवलंबमाणाणं" ॥१॥ यः स्नात्वा समताकुण्डे, हित्वा कश्मलजं मलम् ।
इमे पुनः
"चरणकरणप्पहाणा, ससमयपरसमयमुकवावारा। पुनर्नयाति मालिन्यं, सोऽन्तरात्मा परः शुचिः ॥ ५ ॥
चरणकरणस्स सारं, निच्छयसुद्धं न याणेति ॥२॥ 'यः स्नात्वेति'-स अन्तरात्मा देहात् भिन्न श्रात्मज्ञानी स्व
अहागडाइ भुजंति, अण्णमराणे सकम्मणा।। परविवेकी पर:-प्रकृष्टः शुचिः-पवित्रःशेयः पुरुषः, समता उवलिते वियाणिज्जा, ऽणुवलित्ते ति वा पुणो, ॥१॥ अरक्तद्विएता तद्पे कुण्डे स्नात्वा कश्मलजम्-पापोत्पन्न एतेहि दोहि ठाणेहि, ववहारेण विजइ । मलं हित्वा पुनः मालिन्यं न प्रामोति । सम्यक्त्वमावितात्मा
पतेहि दोहि ठाणेहिं, अणायारं तु जाणए ॥२॥ इति" परमश्रुचिः 'बन्धेण वोलइ कयाऽवि ' इति वचनात् ,
द्वितीययोगे २१ अध्ययने इत्यादि गीतार्थस्याकल्प सम्यग्दृष्टिरनेनांशेन स्नातकः न पुनः उत्कृष्टां स्थिति वना
कल्पम् , एषा लब्धिः तत्त्वज्ञानवतामेव ॥७॥ ति,पतदेव सहज पवित्रत्वम् ॥५॥ (अए०) ('आत्मबोधः' (६) इति श्लोकः 'प्रातबोध' शब्दे द्वितीयभागे १६२ पृष्ठे गतः।)
अविद्यातिमिरध्वंसे, दशाविद्याञ्जनस्पृशा । मिथो युक्तपदार्थाना-मसंक्रमचमक्रिया ।
पश्यन्ति परमात्मान-मात्मन्येव हि योगिनः ॥ ८॥ चिन्मात्रपरिणामेन, विदुषैवानुभूयते ॥७॥
'अविद्या' इति, हि-निश्चय योगिनः-समाधिदशावस्थाप्रवृ'मिथो युक्त ' इति परस्परं युक्ताना' मिलितानां पदार्था त्तचक्रयोगिनः श्रात्मनि एव-स्वात्मनि एव परात्मानम्-उस्कृनां-धर्मादीनामेकक्षेत्रावगाहिना पुनलानां च स्वक्षेत्रपरिण- एनिष्पन्नसिद्धात्मानम् पश्यन्ति-श्रात्मनि परमात्मत्वं निर्धातानामसंक्रमचमक्रिया, न संक्रमः परस्परमीलनरूपः
रयन्ति । कया? विद्याञ्जनस्पृशा दृशा अविद्या-अज्ञानमबोधचमक्रिया-चमत्कारः, एकक्षेत्रावगाढा अपि न परस्परं विद्या-तस्वबुद्धिरूपा, सा एव अञ्जनं तस्य स्पृशा दृशाव्यापारका भवन्ति इत्यनेन स्वरूपतो भिन्ना एव । एषां चम
चचुषा ,क सति ? अयथार्थोपयोगो वा तदव तिमिरं क्रिया विदुषा एव अनुभूयते-परिडतेनैव विभज्यते । कयं
तस्य ध्वंसः तस्मिन् , इत्यनेम मिथ्यात्यतिमिरध्वंसे जाते भूतेन विदुषा ?-चिन्मात्रपरिणामेन-बानमात्रपरिणामेन
सम्यग्दृष्टयः श्रात्मानम् अात्मनि पश्यन्ति, अत एव अनेशानमात्रबलेन इत्यनेम पश्चास्तिकायानां कैश्चित्साधारण
कोपयोगेन श्रुताभ्यासेन अात्मस्वरूपोपलम्भाय-तस्वपरीगुणैः अगुरुलध्वादिभिः तुल्येनापि असाधारणगुणैः गति-1 (-नेयं गाथा सम्मतायुपलभ्यते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org