________________
(१९४६) अभिधानराजेन्द्रः।
विजा तादिकं तावत्स्तोकं पश्यति । ततः केन मे हृतं घृतादि ?, श्रुतं व्यवहारणे ऋजुसूत्रेण वाचनादि । शब्दनयेन यथाकनाई मुषितोऽस्मि ?,इति विलपितुं प्रवृत्तः । ततः परि- थोपयोगः कारणकायोदिसकररूप सविकल्पचेतना-समाभजनेनोक्तम्-युष्माभिरेव दापितं संयतेभ्यः तत्कि यूयमेवं
रूढेन निर्विकल्पचेतना-क्षायोपशमकी साधनावस्था एवंभणथ ?, ततो मौनमवलम्ब्य स्थितः ।
भूतेन साधका निर्विकल्पा तात्त्विकी। तथा-केचित् केष__ अत्र दोषानुपदर्शयति
लझानरूपसिद्धविद्या इति श्राद्यनयचतुष्टयस्य द्रव्यनिक्षपा
न्तर्गतत्वेन कारणरूपा गृहीता; अतो न यन्त्र यस्य भावरूपडिविजथंभणाई , सो वा.अन्नो व से करिज्जाहि ।
पत्वेन कार्यरूपा उत्तरोत्तरसूक्ष्मा गृहीता तत्र कारणोद्यमेन पावाजीवी माई, कम्मणगारी य गहणाई ॥४६७॥ | कार्याऽऽदरवता भवितव्यम्यो विद्ययाऽभिमन्त्रितः स च स्वभावस्थो जातः सन् क
नित्यशुच्यात्मताख्याति-रनित्याशुच्यनात्मसु । दाचित्प्रद्विष्टोऽन्यो वा तत्पक्षपाती प्रद्विष्टः सन् प्रतिविद्यया स्तम्भनादि-स्तम्भनोच्चाटनमारणादि कुर्यात् । तथा
अविद्या तचधीविद्या, योगाचार्यः प्रकीर्तिता ॥१॥ पापाजीविनः-पापेन-विद्यादिना परद्रोहकरणरूपेण जी.
'नित्यशुच्ये' ति-अनित्याशुच्यनात्मसु नित्यशुच्यात्मतायनशीला मायिनः-शठा इति लोके जुगुप्सा । तथा का- ख्यातिः-अविद्या इत्यन्वयः । श्रनित्ये चेतनात् जातिभिन्नमणकारिण इमे इति राजकुले ग्रहणाकर्षणवेषपरित्याज- मूर्तपुद्गलगहणोत्पन्ने परसंयोगे या नित्यता ख्यातिः सानकदर्थनमारणादि । पिं० । ( परिव्राजकस्य सप्त विद्या । अशुचिषु-शरीरादिषु स्रवन्नवद्वाररन्धेषु शुद्धस्वरूविद्याः । तेरासिय ' शब्दे चतुर्थभागे २३६० | पावतरणनिमित्तेषु शुचिख्यातिः, अनात्मसु-पुद्गलादिषु पृष्ठे गताः।) ( भौमादीनि शास्त्राणि 'पुरिसविजय- आत्मख्यातिः 'अहमन्ये' इति बुद्धिः 'इदं शरीरं मम, विभगं' शब्दे पञ्चमभागे १०३६ पृष्ठ गतानि ।) " अङ्गानि अहमेवैतत् , तस्य पुष्टौ पुष्टः' इति ख्यातिः-कथन-शान वेदाश्चत्वारो, मीमांसा न्यायविस्तरः । धर्मशास्त्रं पुराणं च, तत्र रमणम्-इयमविद्या-भ्रान्तिबुद्धिः । या तत्त्वबुद्धिः, शुविद्या हाताश्चतुर्दश" ॥१॥ श्रा० चू०१ श्र० । वृ० । प्रा० म० । द्धात्मनि नित्यता-शुचिता-श्रात्मता-इति क्षप्तिः विद्याश्राव० । "तस्स दो विजातो अस्थि-श्रोणामणी य, उन्नाम- तत्वविवेकः । अत्र नित्यत्वं तु उत्पादव्ययध्रुवरूपेऽपि अर्पिणी य।"नि०चू०१ उ० । नमिविनमिभ्यां भगवानृषभः-गौरी- तानर्पितप्रकारेण द्रव्यास्तिककूटस्थनित्यता झेया। इयं विगान्धारी-रोहिणी-प्रज्ञप्तिलक्षणाश्चतस्रो महाविद्याश्च पाठ- द्या परमार्थसाधनपद्धतिर्योगाचार्यैः, योग:-ज्ञानश्रद्धाचरणासिद्धा एव दत्तवान् । यञ्चोतं किरणावलीकारेण अष्ट- स्मकमोक्षोपायः तस्य प्राचार्याः-तदाचरणकुशलाः तैः प्रचत्वारिंशत्संख्याका इति तदयुक्तम् । आवश्यकवृत्तौ अष्ट- कीर्तिता। अत्र भेदक्षानं साधनम् । उक्तं च अध्यात्मबिचत्वारिंशत्सहस्राणामुक्तत्वात् । कल्प०१ अधि०७ क्षण । (वि. म्दी-"यावन्तो ध्वस्तबन्धा अभूवन् , भेदज्ञानाभ्यास एद्यास्वरूपं 'वासक्खेव' शब्देऽस्मिन् भागे ११०३ पृष्ठे गतम्।) वात्र मूलम् । यावन्तोऽध्वस्तबन्धा भ्रमन्ति, भेदशानाभाव तत्रागमे
एवात्र बीजम् ॥ १॥" जे भिक्खू अमउत्थियाणं वा गारस्थियाणं वा विजं यः पश्येन्नित्यमात्मन-मनित्यं परसङ्गमम् । पउंजइ पउंजंतं वा साइजहा (सू०-२४) नि०चू०१३उ०। छलं लब्धुं न शक्नोति, तस्य मोहमलिम्लुचः ॥ २॥ ('अण्णउत्थिय ' शब्दे प्रथमभागे व्याख्यातमिदम् ।) __ 'यः पश्य' दिति-य आत्मार्थी श्रात्मानं नित्यं-सदा (विद्या प्रतीत्य कथा 'अत्थकहा' शब्दे प्रथमभागे ५०७ श्रचलितस्वरूपम् , पश्येत्-अवलोकयेत् , परसंगम-शपृष्ठे उक्ला ।) विद्यते ज्ञायते आभिस्तत्त्वमिति विद्याः । श्रार- रीरादिकम् अनित्यम्-श्रध्रुचं पश्येत् , तस्य-साधनोद्यतस्य एयकब्रह्माण्डपुराणात्मिकायां वेदभक्तौ , “ विजा- मोहो-मौव्यं मुग्धता-मिथ्यात्वादिभ्रान्तिरूपा स एव माहणसंपया " उत्त० २५ अ०। विद्यानिक्षेपः-तत्र नाम- मलिम्लुचः-तस्करः छलम्-छिद्रं लब्धं न शक्नोतिविद्या इति नाम जीवस्याभिधानं क्रियते सा नामविद्या । अ- न समर्थो भवति । इति अनेन यथार्थज्ञानवतः रागादयो न क्षवराटककाष्ठादिविद्या इति स्थाप्यते, सा स्थापनाविद्या । प्रवर्द्धन्ते-तस्यात्मा मोहाधीनो न भवति । द्रव्यविद्या लौकिका शिल्पादिरूपा, लोकोत्तरा द्विविधा-कु
तरङ्गतरला लक्ष्मी-मायुर्वायुवदस्थिरम् । प्रावचनिका-भारतरामायणोपनिषदुपा , लोकोत्तरा-सुप्रावनिका विद्या आवश्यकाचाराङ्गादिलक्षणा । साऽपि श.
अदभ्रधीरनुध्याये-दभ्रवद् भङ्गुरं वपुः ॥ ३ ॥ शरीरभव्यशरीरस्य तदभ्यासवतः अनुपयुक्तस्य द्रव्यविद्या । 'तरङ्गे' ति श्रदभ्रधीः--पुष्टबुद्धिः लक्ष्मीः तरङ्गवत्-जअथवा-अनुपयुक्तस्य-हेयोपादेयपरीक्षाविकलस्य याच- लधिकल्लोलवत् तरला-चपला तां तरङ्गतरलाम्-अस्थिना पृच्छना परिवर्तना धर्मकथा अनुप्रेक्षाषिकलाऽपि चेतना राम्, अनुध्यायेत् श्रायुः-जीवितं याति तद् वायुवत् , विज्ञप्तिद्रव्यरूपा झेया । भावविद्या तु लोकोत्तरार्हत्प्रणीताग- अस्थिरम्-गत्वरं प्रतिसमयविनश्वरम्, अध्यवसानामरहस्याभ्यासवतः नित्यानित्याद्यनन्तपर्यायोपेतचिन्पोपा- नि विघ्नोपयुक्तम् , अनुध्यायेत् --चिन्तयत्, वपुः--शदेयबुद्धिविभावाद्यन्तपरभावपरित्यागप्रक्षप्तिलक्षणाभाववि-1 रीरं पुद्गलस्कन्धनिश्चितम् अभवद्भगुरम्--भङ्गुशीचाभ्यासस्यावसरः, तत्र मत्यादिज्ञानक्षयोपशमनिमित्ता इ-| लम्, अनुध्यायेत्-इदं च यथार्थचिन्तनम् । भावन्द्रियादयः । नैगमेन विद्या सर्वजीवद्रव्यादिसंग्रहेण , द्रव्य- ना च स्वसम्पद्विमुक्तेन पृथ्वीकायस्कन्धासम्पदपेण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org