________________
विजया
अभिधानराजेन्द्रः। कल्प० । जं० । ज्यो० । अनारादीनां महाग्रहाणामप्रमहि-विजणाया-वैद्यज्ञाता-स्त्री० । स्थविरात् श्रीगुप्ताभिगैतस्य षीषु.स्था०४ ठा०१उ०भ०।०। श्रीविमलस्य शासनदे- चारणगणस्य शाखायाम् , कल्प०२ अधि०८क्षण । व्याम् , प्रव० २७ द्वार । ('तित्थयर' शब्दे चतुर्थभागे २२६६ पृष्ठेऽस्याः स्वरूपमुक्तम् । ) द्वितीयजिनस्य अजितस्वामिनो
विजपुत्त-वैद्यपुत्र-पुं० । वैद्यकशास्त्रचिकित्सोभयकुशलस्य मातरि, आव०१०। पञ्चमतीर्थकरस्य निष्क्रमणशिविका- पुत्र , विपा०१ श्रु०१०।। याम् , स०। आव० चतुर्थचक्रवर्तिभायार्याम् , स०। स्वना
विजमाण-विद्यमान-त्रि० । सति, पञ्चा०६ विव० । स्था० । मख्यातायां पार्श्वनाथान्ते वासिन्याम् ,प्रा०म०१अमृगावतीप्रतिहारिण्याम् ,प्रा०म०१०मा०चू०। पश्चमबलदेवमा
श्रा०चू० । आचा० । “अत्थि भायो ति या विजमातरि, साावा तिला उत्सरस्य प्रअनादिपर्वतस्य पूर्वदिशि
णभावो त्ति वा एगट्टा" प्रा० चू०१०। नन्दापुष्करिण्याम् , द्वीती। स्था० । शक्त्रायशिदेवो- | विञ्जय-वैद्यक-न। चिकित्साशाने, सूत्र० १श्रु० ३ म. त्पातपर्वतपूर्वदिग्राजधान्याम् , द्वी।
३ उ०। विजयाणंद-विजयानन्द-पुं० । धर्मसंग्रहवृत्तिकृन्मानषिजय
विञ्जल-विजल-न। विगतं जलं बिजलम् । शिथिलकर्दमे , गुरुशान्तिविजयस्य गुरौ, ध०३ अधिः। कल्प०। ('मारणविजय' शब्देऽस्मिन् भागे २४३ पृष्ठेऽस्य स्वरूपमुक्तम् ।)
नि० चू० १ उ०। दश ।
विजा-विद्या-स्त्री०। वेदनं विद्या। तत्त्वज्ञान, उत्त०६०। विजहण-विहान-न । परित्यागे, स्था। विजहण । ति
नं०। अत्यन्तापकारिभावतमोभेदके, दश०१०। सम्यश्राचार्योपाध्यायगणित्वादिभेदेन त्रिविधैव विहान-परि
गहाने, उत्त०५०।सूत्र०।०।ग०। परिक्षाने, प्रा०म०१ स्थागः । स्था० ३ ठा० ३ उ० ।
श्र० स० । ससाधनायां प्रसप्त्यादिदेवताधिष्ठितायां वर्णाविज(य)हित्ता-विहाय-अव्य० । विशेषेण तदनुस्मरणात्मकेन |
नुपूर्ध्याम् , दर्श० ३ तत्त्व । व्य० । नि० चू० । पं० २०। पं. हित्वा।(उत्त०८०) परित्यज्येत्यर्थे, प्राचा०१९०११०३३० । भा०। पं० चू० । श्री०। झा०। विजाणत-विजानान-त्रि०। विवेकिनि, सूत्र०१ श्रु० ११ अ०
अथ विद्यामन्त्राख्यद्वारमाहविजिइंदिय-विजितेन्द्रिय-पुंगनिवृत्तविषयप्रसरे, द्वा०२द्वा०।
विजामतपरूवण-विजाए भिक्खुवासभो होइ। विजियसमुद्देसणा-विवित्यसमुद्देशना-स्त्री०। तदेव योग्य
मंतम्मि सीसवेयण, तत्थ मुरुंडेण दिद्वतो ॥ ४१४॥ नान्यदिति विचिन्त्य समुद्देशने, व्य० १० उ०।
विद्यामन्त्रयोः प्ररूपणा कर्तव्या। सा चैवम्-ससाधना विजियोइसणा-विजितोद्देशना-स्त्री० । सम्यग्योग्यतां परि
स्त्रीरूपदेवताधिष्ठिता वाऽक्षरपद्धतिर्विधा। असाधना पुरुषनिश्चित्योद्देशने, ब्य० १० उ० ।
रूपदेवताधिष्ठिता वा मन्त्रः । 'तत्थ' तितत्र विद्यायां मिविजोगंत-वियोगान्त-त्रि० । विरसावसाने, पं० सू०३ सूत्र ।खूपासको दृष्टान्तः, मन्त्रे शिरोवदनायां मुरुण्डेन राशोविज-विद्वम्-त्रिपण्डिते,सूत्र०१ श्रु०१३१०। सदसद्विवेकि
पलक्षितः पादलिप्तसूरिः । नि,यथावस्थिततत्त्वग्रहीतरि, सूत्र० १ श्रु०७०। सकलप
तत्र भिलपासकरष्टान्तं गाथाद्वयेन भावयतिदार्थानां करतलामलकन्यायेन वेत्तरि, सूत्र. १७०६०। परिपिडियमुल्लावो, अइपंतो भिक्खुवासमो दावे । सश्रुतिके, सूत्र०१ श्रु०६०।
जइ इच्छह श्रणुजाणह, घयगुलवत्थाणि दावेमि ॥४६॥ वैद्य-पुं० । चिकित्साकर्तरि, ग०१ अधिः । वैद्यकशाने,
गंतु विजामंतण-किं देमि घयंगुलं च वत्थाई। चिकित्सायां च कुशले, विपा० १७० ११०।
दिने पडिसाहरणं, केण हियं केण मुट्ठोमि ॥ ४६६॥ वैद्यस्वरूपम्
गन्धसमृद्ध नगरे धनदेवो नाम भिक्षूपासकः । स च साअम्मापिईहिं जणियस्स, भायंकपउरदोसेहिं । धुभ्यो भिक्षार्थ गृहे समागतेभ्यो न किञ्चिदपि ददाति । विजा दिति समाहि, जेहि कया आगमा हुंति ॥३६१॥ अन्यदा च तरुणश्रमणानामेकत्र परिपिरितानां परस्प
रमुल्लापः। तत्रैक नोक्तम्-अतिप्रान्तोऽयं धनदेवः संयतामातापितृभ्यां जनितस्य तस्याधिकृतस्य वणिजः श्रा
नां न किमपि ददाति, तदस्ति कोऽपि साधुर्य एनं तकान्-रोगान् ये समुत्था प्रचुरदोषास्तैरुपेतस्येति गम्यते । वैद्या ददति-कुर्वन्ति समाधि-स्वास्थ्य नीरोगतामित्यर्थः ।
घृतगुडादिकं दापयति । ततस्तेषां मध्ये केनाप्यचे
यदीच्छथ ततोऽनुजानीध्व मां, येनाहं दापयामि । तैयैः कृता-अभ्यस्ता आगमा-वैद्यकशास्त्रलक्षणा भवन्तिवर्तन्ते । व्य०१ उ०। (अष्टौ वैद्याः'गिलाण' शब्दे तृतीय
रनुसातः । ततो गतस्तस्य गृहमभिमन्त्रितो वि
घया। ततो ब्रूते साधून-किं प्रयच्छामि ? ,तेभागे ८८३ पृष्ठे वैद्यानुवर्तनायां व्याख्याताः।).
रुक्तम्-घृतगुडवखादि । ततो दापितं तेन संयते म्यः प्रचुरं विजकिरिया-वैद्यक्रिया-स्त्री० । चिकित्सापरिक्षानरूपे क-|
घृतगुडादिकम् । तदनन्तरंच प्रतिसंहता खुल्लकेन विद्या। जालाभेदे, कल्प० १ अधि०७ क्षण ।
का स्वभावस्थो भिरूपासकः । ततो यावन्निभालयति - २८७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org