________________
(१९४४) विजयसूरि अभिधानराजेन्द्रः।
विजया विजयसरि-विजयसूरि-पुं०। सुरत्नविजयविष्ये, "श्रीवीरप
काव्यम्हाधिपतिर्बभूव , सूरिः सुरत्नद्विजयो यशस्वी। यस्मिन् संतप्तायसि संस्थितस्य पयसो नामापि महायते, समुद्रे विविशुः समग्रा, विद्याः सुनद्यश्च चतुर्दशापि" ॥१॥
मुक्ताकारतया तदेव नलिनीपत्रस्थितं राजते । द्रव्या०१५ अध्या०।
स्वाती सागरशुक्तिसंपुटगतं तज्जायते मौलिकं,
प्रायेणाधममध्यमोत्तमगुणः संसर्गतो दृश्यते ॥२१॥ विजयसेद्वि-विजयश्रेष्ठिन-पुं० । स्वनामख्याते श्रेष्ठिनि, ध.
"निव्वुडदाणपहाणं, खमागुणं मुणियसुहमणो विजओ। जह नियह कं पि कलह, तयं तो भणाय वयणं ॥२२॥
बिलसिरपरमपमोया, खमापहाणा भवेह भो लोया ।। तत्कथा चैवम्
मा कुणह कह बि कोहं, ओहं पि व भवसमुदस्स ॥२३॥ " इह विजयवद्धणपुरे,अस्थि विसालु ति विस्सुओ सिट्ठी। | धम्मत्थकाममुक्खा-ण हारणं कारणं दुहसयाणं । कयकोहजोहविजओ, विजो नामेण से पुत्तो॥१॥ कलह कलहंसा इव, कलुसजलं चयह भो भविया !॥२४॥ सो उज्झायमुहाओ, कयाइ आणन्नई इमं वयणं ।
सव्वस्साविहिलीयं, अजंपियं जंपिया उ परमिहयं । अप्पहिएण नरेणं, खमापहाणेण होयव्वं ॥२॥
निउणमइस्स परस्स वि, अपुच्छियं पुच्छियाउ बरं ॥२५ ॥ खंती सुहाण मूलं , मूलं कोहो दुहाण सम्वाणं ।
इय पइदिणमुषपसं, दितं जणयं भणइ जिटुसुनो। विणो गुणाण मूलं, मूलं माणो अणत्थाणं ॥३॥ किं ताय ! तुम पुणरु-तमेमुवाससि सवसि ॥२६॥ जिणजणणी रमणीणं, मीण चिंतामणी जहा पवरो। विजओ जंपर अणुहव-सिद्धमिणं वच्छ ! मज्झ सो आह । कप्पलया य लयाणं, तहा खमा सव्वधम्माणं ॥४॥ कह णु भणह तो सिट्ठी, अजंपियं जंपिया उ घरं ॥२७॥ इह इक्कं चिय खर्ति, पडिवन्जिय जियपरीसहकसाया। गाढायरेण तणए-ण, पणिो अह भणे सिट्ठी वि। सायातमणता, सत्ता पत्ती पयं परमं ॥५॥
तुह जणणी पुराहं, पणुल्लिो बियडबडम्मि ॥२८॥ पीऊसवरिससरिसं, तं सो संगिणइ तत्सवुद्धीए ।
न य तं तीए विमए, कहियं जा तं सुहावहं जायं । जाओ बिउसो कमसो, पत्तो य सुतारतारुकं ॥६॥ तुमए वि तो एयं, कहियब्वं नेव कस्सावि ॥ २६ ॥ पियरेहि वसंतपुरे, सागरसिडिस्स गोसिरिंधूयं ।
हसिऊण ऊणमहणा, तेणं पुढें कयाइ किं मम्मो। परिणाविश्रो तहिं चिय , मुत्तु पियं नियपुरं पत्तो ॥७॥ सथमिण जं ताश्रो, तुमए कूवम्मि पक्खित्तो॥३०॥ ससुरगिहाउ कयाइ वि, घिन्तु पियं नियगिहम्मि सोहंतो। कद्द मायमिणं तीप, बटे सो श्राह ताय क्यणाश्रो। अद्धपहे पडिभणिनो, नियपियक्कंठियपियाए ॥८॥ तं सुणिय लजिया सा, हिययं फुडियं धस ति मया ॥३१॥ वाहा तिसापिसाई, भिसं ममं माह! तो इमो तुरियं । एयं नाउं विजओ, अप्पं अप्पासयं ति निंदंतो। पत्तो कूवे सद्धि , गुमग्गलग्गार वायाए ॥॥
सोयभरभरियहियो, करेह दाप्राइमयकिवं ॥ ३२॥ जा कहरवादि तओ, ता अबडेत विधिनु सा पत्ता। संवेगरंगियमणो, कयावि सिरिविमलसूरिपासम्मि । जयणगि भणड अहं, न तेण नीया असउणत्ता ॥१०॥ निरवजं पव्वज्जं, सज्जो पडिषजए विजो॥३३॥ निवडतो स तदुम्भव-तरुम्मि लग्गिय विणिग्गो तत्तो। सामनं बहुवरिसे, परिपालिय चाय पाटवं देहं । चिंता सहावसोमो, किं तीर अशुलिनो ब्रहयं ॥ ११ ॥ लहिउंच अमरगेह, कमेण पाचिहि य सिद्धिं पि ॥ ३४॥" हुं मायं पियगिहगमण-पवणचित्ता ता अरे जीव!। इति मिशम्य सुसाम्य निबन्धनं,विजयवृत्तसमुदारमनुत्तरम् । मा कुणसुतीह उवरिं, रोस सोसं च देहस्स ॥१२॥ प्रकृतिसौम्यगुणं गुणशालिनः,श्रयत भव्यजमा अमनच्छिदे३५ सब्बो पुवकयाण, कम्माणं पायए फलविवागं ।
इति विजयश्रेष्ठिकथा । ध०र७१ अधि० ३ गुण।। अबराहेसु गुणेसु य, निमित्तमित्तं परो होई ॥१३॥ .
विजयसेण-विजयसेन-पु०। अनारमर्दकाचार्यस्य रुद्रदेवस्य जर खमसि दोसयंते, ता तुह खंती होर अषयासो। अह न खमास तो सुह अवि, सया अखंतीइ वाचारो॥१४॥
अभव्यत्वपरीक्षके गर्जनकपुरसमवसते प्राचार्य पश्चा० ३
विवाहीरविजयसूरिशिध्ये, ध०३ अधि०। ('मानविजय' इह चितिय नियगेहं, पत्तो जगणीह पुच्छिनो भणइ । अवसउणकारणा मे, सुणहा नो प्राणिया अंब ॥ १५ ॥
शब्देऽस्मिन्नेष भागे २४२ पृष्ठेऽस्य वृत्तं गतम् ।) बहुना बहुआणयणे, पिऊहि भणिश्रो वि सोम उच्छहा।
"श्रीविजयसेनसूरि-प्रमुखैमुनिपुङ्गवैर्विगतदोषैः । सेविको ती घराईए, काहिद दुक्खं ति काऊण ॥१६॥
तपदारविन्दाः, श्रीगुरवस्ते जयन्तितराम् ॥ ७२॥"ग०३ कइया वि भिसं मित्तेहि, पेरिनो सो गो ससुरगेहे।
अधिः । स्वनामख्याते चन्द्रकान्तामगरीराजे. कल्प० १० ठाऊण काययदिणे, घिन्तुं पियं सगिहमणुपत्तो॥१७॥
अधि०१क्षण । एकोनविंशे अहोरात्रमुहूर्ते.चं० प्र०१०पाहु०। पियरेसु उपरएसुं, जायं तेसिं गिहस्स सामि ।
नागेन्द्रगच्छीये कलिकालगौतमविरुद्धवतो हरिभद्रसूरेः पिम्मपराण कमेणं , चउरो तणया समुप्पन्ना ॥१८॥
शिध्ये, धर्माभ्युदयग्रन्थकृति उदयप्रभस्य गुरौ, अयं १२५० पयई सोमसहायो, विचो पाएण हणिय बहुपायो।
संवत्सरे विद्यमान नासीत् । जै००। जानो सुसेवणिजो, परियणसुहिसयणपभिईण ॥ १६॥
| विजया-विजया-स्त्री०। पूर्वरुषकवास्तव्यायां दिकुमार्याम् , तरसंसग्गिवसेणे, पसमिक्कधणो घणो जणो जाओ। स्था०८ ठा० ३ उ० प्रा०चूछ । जंगीन मा०म०। ति। जं संगार जियाण, गुपा गुणाटुंति भणियं च ॥२०॥" प्रा०००। पक्षस्य सप्तमतिथिरात्रौ,०प्र०१० पा० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org