________________
विजयकुमार अभिधानराजेन्द्र।।
विजयसिंह तथा
हस्राणि, त्रीणि षट् च शतानि वै ॥२॥" श्रीतपागच्छे जा जा वच्चा रयणी, न सा पडिनियत्तए।
श्रीविजयदेवसूरिवराणां गच्छे श्रीजीतविजयप्राशास्तेषां सा अहम्म कुणमाणस्स, अफला जंति राइनो॥६॥ तीथ्यंधराः श्रीनयविजयप्राशाः । अष्ट० ३२ अष्ट तथा
विजयदेवा-विजयदेवा-स्त्री० । मरिडकमौर्यपुत्रयोरिगणजो जाणड पुणरुतं, कइया होही उ धम्मसामग्गी ।
धरयोर्मातरि, प्रा०म०१ अ०। रंकधणुब्व विहिजउ, वयाण इरिह पि पत्ताणं ॥ ६१॥
विजयपुर-विजयपुर-न । सुमतिनाथस्य तीर्थकृतः प्रथमइय सुणियगलियमोहो, संवेयविवेयपरिगो राया। कुमररिसिपायमूले, सम्मं गिराहा गिहीधम्मं ॥ १२॥
पारणकस्थाने, प्रा०म०१०। विजयपुरराजस्य कनकरथ
नाम्नो धन्वन्तरिनामा वैद्य श्रासीत् । स्था०१० ठा३ उ०। यभत्तीह मुर्णि नमिउं, खामिनु गो निवासठाणम्मि । साहवि दढपात्रो, सयासयायारसारवत्रो ॥ ६३ ॥
पार्यवर्यपिता रुद्रसोमो द्विज पासीत् । समा० १ अधिक लज्जातवाइसहिओ, सहियो तिहुयणजणाण मरिऊण ।
१ प्रस्ता० । “चउत्थस्स उक्खेवो विजयपुरं णयरं गंदणजाओ तत्थेव सुरो, जिणदासो अथए जत्थ ॥ ६४ ॥
वणं उज्जाणं असोगो जक्खो वासवदत्तो राया" नि०। तसो चुया समाणा, महाविदेहम्मि जिणसमीवम्मि। विजयपुरा-विजयपुरा-स्त्री०। पचमकावतीविजयक्षेत्रवर्तिपुनिम्मियनिव्वणचरणा, सिद्धिं ते दो वि गमिहंति ॥६५॥ रीयुगले , जं०४ वक्षः। लज्जामकार्यपरिहारसुकार्यकार्य
दो विजयपुरानो । (सू०-६२+) स्था०२ ठा०३ उ०। रूपां सदा विदधतः क्षितिपात्मजस्य । एवं निशम्य फलमुसममेकताना,
विजयप्पभ-विजयप्रभ-पुं० । यशोषिजयसमकालिके तपागनित्यं समाश्रयत भव्यजनास्तदेनाम्॥६६॥"
च्छपदाधिष्ठिते सूरौ , नं०। इति विजयकुमारकथा । ध० ० १ अधि० १ गुण । विजयपंडरीगिणी-विजयपुण्डरीकिणी-स्त्री० । पुष्कलावतीविजयकूड-विजयकूट-न० । जम्बूद्वीपे मन्दरस्योत्तरे रुच
विजयनगर्याम् , दर्श० १ तत्व । कवरपर्वतस्य कूटभेदे, स्था०८ ठा०३ उ० ।
विजयवद्धमाण-विजयवर्द्धमान-पुं०। एकापि राष्ट्रकूटरक्षिते, विजयघोस-विजयघोष-पुं० । वाराणसीवास्तव्ये जयघोष
ग्रामभेदे, विपा०१ श्रु०१०। ('तस्त णं सयदुवारस्स भ्रातरि , उत्त० २५ १०। ती०। ( तत्कथा · जयघोष '
णयरस्स' इत्यादिसूत्रालापकः 'मियापुत्त' शब्देऽस्मिन्नेव शब्दे चतुर्थभागे १४१६ पृष्ठे उक्ला ।)
भागे २८८ पृष्ठे गतः ।) विजयचंद-विजयचन्द्र-पुं०। चित्रावालकगच्छीयभुवनचन्द्र
विजयमाण-विजयमान-पुं० । तपागच्छीयहीरविजयसूरिसूरिशिष्ये देवभद्रगणिगुरौ, ध० र० ३ अधिः । तपागच्छे, संवत्सरे १२८५-याते जगदिन्द्रसूरिशिष्य,ग०३ अधिक। तेन
शिष्यविजयराजेन्द्रसेनशिष्यविजयतिलकसूरिशिष्यविजयाच केशिकुमारचरित्रग्रन्थो रचितः । जै००।
नन्दगुरुशिष्यविजयराजशिष्ये, “तदनु पट्टपतिर्विहितो:विजयतिलगमूरि-विजयतिलकसरि-पुं० । हीरविजयशिष्ये
धुना, विजयराजतपागणभूभुजा। विजयमान इति प्रथिता
हुयो, विजयतेऽतुलभाग्यनिधिः सुधीः" ॥६॥ ध० ३ अधिः । विजयसेनसूरिशिष्ये, कल्प. ३ अधिक्षण। "विजयतिलकसूरिभूरिसरिप्रकृष्टो, दिनमणिरुदयाद्रौ तस्य पट्टे बभू
विजयवाणारसी-विजयवाराणसी-स्त्री० । विश्वनाथप्रासादव । कुमतितिमिरमुग्रं प्रास्य शुद्धोपदेश-प्रसमरकिरणों
स्थाने वाराणसीभागे, ती० ३८ कल्प। खूबुधद्व्य पनान्" ॥१॥ध० ३ अधि०।।
विजयविमल-विजयविमल-पुं०। गच्छाचारप्रकीर्णकवृत्तिविजयदाणमूरि-विजयदानसूरि-पुं० । वीरजिनात्सप्तपञ्चा- कारके सूरौ, ग० ३ अधिः । ('गच्छायार' शब्दे तृतीयशानामानन्दविमलसूरीणां शिष्ये हीरविजयसूरिगुरौ, ग| भागे ८१२ पृष्ठेऽस्य मुनेवृत्तम् ।) ३ अधि०।
विजयवेजयंती-विजयवैजयन्ती-स्त्री०। विजयोऽभ्युदयस्तविजयदार-विजयद्वार-न० । जम्बूद्वीपलवणसमुद्रधातकीस्व-|
सूचिका वैजयन्त्यभिधाना या पताका। अथवा-विजएडकालोवपुष्करवरपुष्करोदानां द्वीपसमुद्राणां पूर्वद्वारे,
या इति वैजयन्तीनां पावकणिका उच्यते तत्प्रधाना वैजजं०१ वक्षः।
यन्ती विजयवैजयन्ती। रा०।सूत्र०जी० प्रा०म००। विजयद्सग-विजयध्य-न० । वितानकरूपे वस्तुविशेषे,स्था० |
भ० । विजयसूचके पावतो लघुपताकाद्वययुत पताकावि४ ठा०२ उ० । श्रा० म० । जी०।
शेषे, औ०। विजयदेवमूरि-विजयदेवमूरि-पुंग यशोविजयसूरिसमकालिविजयसिंह-विजयसिंह-पुं०। यशोविजयोपाध्यायसमकालि. कविजयप्रभगुरुविजयसिंहगुरौ,"सूरिश्रीविजयादिदेवसुगुरौ काचार्यविजयप्रभगुरौ, हीरविजयसूरिपट्टपरम्परासूरौ, । पट्टाम्बराहमणौ , सूरिश्रीविजयादिसिंहसुगुरौ शक्रासनं | दर्श। मुनिचन्द्रशिध्याजितदेवसूरिशिष्ये, ग ३ अधिक। भेजुषि । सूरिश्रीविजयप्रभो श्रितवति प्राज्यं च राज्याकतो, मलधारिहेमचन्द्रसूरिशिध्ये च । स च विक्रमे १९४२ संवत्सरे प्रन्थोऽयं वितनोतु कोविदकुले मोदं विनोदं तथा ॥१॥ विद्यमान आसीत् । कल्पसूत्रोपरिकल्पावबोधिनीनाम प्रत्यक्षरं निरूप्यास्य, प्रन्थमानं विनिश्चितम् । अनुष्टुभां स-I टीका व्यधात् । जै०१०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org