________________
(१९४१) विजय अभिधानराजेन्द्रः।
विजयकुमार ते, उत्तरदाहिणायए जहेव कच्छे विजए, तहेव सुकच्छे प्ततिवर्षशतसहस्राणि सर्वायुरतिवाह्य मुक्तिं गतः सविजए, णवरं खेमपुरा रायहाणी सुकच्छे राया समुप्पाइ।
प्ततिधषि चानयोहमानमिति । उत्त० १८ प० ।
प्रब०। स०। तहेब सव्वं । (सू०-६५+)
विजए णं बलदेवे तेवरिं वाससयसहस्साई सव्वाउयं 'कहिण' मित्यादि, सर्व सुगम कच्छतुल्यवक्तव्यत्वात् , नवरं खेमपुरा राजधानी सुकच्छस्तत्र राजा चक्रवती स
पालइत्ता सिद्धे० जाव सव्वदुक्खप्पहीणे ॥ ७३॥ मुत्पचते, विजयसाधनादिकं तथैव सर्वे वक्तव्यमिति शेषः। तथा विजयो द्वितीयो बलदेवस्तस्यह त्रिसप्ततिवर्षलक्षाउक्तः सुकच्छः । जं० ४ वक्षः । (महाकच्छविजयवक्तव्यता ण्यायुरुक्तम् । आवश्यके तु-पञ्चसप्ततिरितीदमपि मतान्तर'महाकच्छ' शब्देऽस्मिन्नेव मागे १८४ पृष्ठे गता।) (कच्छ- मेव । स०७३ सम। अष्टषष्टितमे ऋषभदेवपुत्रे, कल्प०१ कावतीविजयवक्तव्यता 'कच्छगावई' शब्दे तृतीयभागे १८६ अधि०७ क्षण । जयस्य एकादशचक्रवर्तिपितरि,स०। उत्सपृष्ठे गता।)-(आवर्तविजयव्याख्या 'भाष'शब्दे द्वितीयभा
पिण्यां भविष्यति विशतितमे तीर्थकरे, प्रव० ४६ द्वार । गे ४४०पृष्ठे गता।)-(मलावर्तविजयवक्तव्यता 'मंगलवत्तवि
ती० । श्रीचन्द्रप्रभस्य शासनयक्षे, स हरितवर्णस्त्रिलोजय' शम्देऽस्मिन्नेव भागे १७ पृष्ठे गता।)-(पुष्कलायर्तविज
चनो हंसवाहनो द्विभुजः कृतदक्षिणहस्तचक्रो वामहयवक्तव्यता 'पुक्खलावत्तविजय' शब्दे पञ्चमभागे ६६८ पृष्ठे
स्तधृतमुहरच । प्रव० २६ द्वार । परिमतालनगरस्य गता।)-(पुष्कलावतीचक्रवर्तिविजयवक्तव्यता, 'पुक्खलावई'
उत्सरपौरस्त्ये दिग्भागे शालाटवीपल्लीराजे चोरसेनापती शम्ने पञ्चमभागे १६७ पृष्ठे गता।)-(वत्सविजयवक्तव्यता |
स्कन्धश्रीभर्तरि प्रभग्नसेनपितरि, विपा० १७०१ १०। 'वच्छ' शब्देऽस्मिन्नेव भागे गता।) ऊध्र्वलोके प्रथमानु.
भृगुकच्छपुरसमवस्तसूरिशिष्ये, योऽवन्तीपुर्या किशिसरोपपातिकविमाने, तवास्तव्येषु देवेषु च। स०। अ
कार्यार्थ दौत्याय प्रेषितः । आव० ४ ० । प्रा० क०। नु०। प्रशा० । स्था। चं० प्र० जी०। जम्बूद्वीपस्य लवणस
राजगृहवासिनि स्वनामख्याते तस्करराजे, शा० १ ० मुद्रस्य धातकीखण्डस्य कालोदस्य पुष्करवरद्वीपस्य पु
२१०। ('धण' शब्दे चतुर्थभागे २६४५ पृष्ठे धनसार्थकरोदस्य च पूर्वद्वारेषु, स्था०४ ठा०२ उ०। विजयद्वारा- वाहवक्तव्यतायां तत्सम्मिश्रा एतजनव्यतोक्का।) एकविंशधिपती देखे, जी०३ प्रति०४ अघि० जी० । संघा०।०।। तीर्थकरस्य नमः पितरि, मत्स्यभेदे च। जी० ३ प्रति०४ (द्वारस्य देवस्य च वर्णको ‘लवणसमुद्द' शब्देऽस्मिन्नेव
अधि० । वप्रापतौ, स० ६ सम । ति। भागे ६२३ पृष्ठे दर्शितः।) नालन्दायां: वीरजिनस्य प्रथम- विजयकुमार-विजयकुमार-पुं० । लज्जालुत्वेन प्रसिद्ध स्वनाभिक्षादायके श्रेष्ठिनि, भ० १५ श० । कल्प० । प्रा० मख्याते विशालापुरीराजजयानुगपुत्रे, ध० र। क०। प्रा० म० । चतुर्दशतीर्थकरस्यानन्तजितः प्रथमभिं- “अत्थि सुविसालसाला, दुहा विसाला पुरी विसाल त्ति। शादायके, सामा०म० । वाणिजकमामे उज्झितकस्य तत्थ नियो जयतुंगो, चंदवई तस्स पाणपिया ॥१॥ दारकस्य पितरि, स्था०१० ठा० ३ उ० । पोलासपुरमगरे लज्जानइ नरनाहो, पडुपयडपयावधिजियदिणनाहो। अतिमुक्तककुमारपितरि, स्था० १० ठा० ३ उ० । अ- परकजसज्जचित्तो, विजो नामेण तप्पुत्तो॥२॥ म्स । भूगापुत्रपितरि, मृगग्रामराजे, स्था० १० ठा० ३ उ०। अन्नम्मि दिणे, कोई, जोई निवभवणसंठियं कुमरं । उपा० । मस्यामवसर्पिण्यां जाते द्वितीयबलदेवे, स० । भालयलमिलियकरकम-लसंपुडो फुडमिमं भणह ॥३॥ उत्सर्पिण्या भषिष्यति द्वितीयबलदेवे च ।स०७३ सम। कुमर ! मह अज्ज कसिण-टुमीइरयणीर भाइरवमसाणे । भावाति।
मंतं साइंतस्स य, तं उत्तरसाहगो होसु ॥४॥ तहेब विजश्रो राया, अणडा कित्तिपन्चए ।
तं पडिवज्जा कुमरो, परो परोहप्पहाणमणकरणो ।
पत्तो य भणियठाणे, करे करेऊण करवालं ॥५॥ रज्जं तु गुणसमिद्धं, पयहित्तु महायसो ॥५०॥
तो जोई जाई जोइ, कुंडकलियं करितु सुपवित्तो। हे मुने! तथैव विजयो मामा द्वितीयो बलदेवो राजा प्र- रत्तकणवीरगुग्गल-माईहिं तं च तप्पे ॥६॥ अजितो-दीक्षा प्रपन्नः, किं कृत्वा राज्यं तु 'पहिचु' इति पणिय निसग्गउवस-ग्ग वग्गसंसग्गरंगिरे तत्थ। परिहत्य । कीरशं राज्यम्-गुणसमृद्धं गुणैः-सप्ताङ्गैः पू- नियसत्तचराडरभर-कुमर ! खर्ण होसु अपमत्तो॥७॥ रणम्-स्वाम्य १ मात्य २ सुहृत् ३ कोश ४ राष्ट्र ५ दुर्ग ६ ब- निरुनियनासावंस-रग लग्गनयणो जयेह जा मंतं । लानि च ७ राज्याजानि । अथवा गुणः-इन्द्रियकाम- कुमरो वि जाव चिटुइ, तप्पासे खग्गधग्गकरो॥८॥ गुणैः पूर्णम् । कीरशो बिजयः 'अणट्टा' अनार्सः-पार्सध्या- ताव निरवजषिजो, एगो विजाहरो तहिं पत्तो। नरहितः, पुनः कीरशः, कीर्तिः-कीर्त्या उपलक्षितः, अथवा- अह अंपा कुमरं पर, निडालतडघडियकरकोसो॥६॥ 'अणद्राकित्ति' इति अनष्टा कीर्तिः श्रा-समन्तात् नष्टा तुममुत्तमसत्तधरो, सि सरणपत्ताण तुं सरनो सि । अकीर्तिर्यस्य स अमष्टाकीर्तिः । अयशोरहितः । ५० । बहु अस्थि सत्थमणचि-तयत्थकप्पमो तुं सि ॥१०॥ अत्र विजयराजकथा-द्वारावस्यां ब्रह्मराजस्य पुत्रः सुभ- ता तायव्वा ताय-व्व पुत्तिया महदुपिया इमा तुमए । द्राकुक्षिसम्भूतो विजयो नाम द्वितीयो बलदेवोऽस्ति, स जा वेरि खेयर द-प्पदुद्धरं जिणिय एमि अहं ।। ११ ॥ च स्वलघुभ्रातृद्विसप्ततिवर्षशतसहस्रायुर्विपृष्ठवासुदेवमर- किं कायब्वविमूढो,..."वि चिट्ठए कुमरो। णानन्तरं भामण्यमक्रीकृस्य उत्पादितकेवलझानः पञ्चस- ता झत्ति उप्परता, पनो खयरो अदिहिपां ॥१२॥
२८६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org