________________
((१९४०) अभिधानराजेन्द्रः।
विजय इनानि च वेगसरादीनि येषु कुलेषु तानि तथा । स्था०
१० ठा० ३ उ० । स०अभ्युदये, चं० प्र०१८ पाहु । जी०। ८ठा०३ उ०।
रा०1० । अपरेषामभिमवे, शा०१७०१०। विपा०। विच्छिएणतर-विस्तीर्णतर-त्रि०। विष्कम्भतो विस्तीर्णे,
परेषामसहमानानामभिभवोत्पादे, जी० ३ प्रति०४ अधिः । भ०१३ २०३ उ०।
विजयश्च पोदाविच्छिण्णदोहला-विच्छिन्नदोह (दोह) दा-स्त्री० । विवक्षितार्थवाञ्छानुबन्धायाम् , विपा० १६०२०।
लोगो भणिो दब, खितं कालो भ भावविजो भ। विच्छित्ति-विच्छित्ति-स्त्री० । भक्तिषु, विशारा विम्यासे,
भवसोगभावविजमो, पगयं जह बज्मई लोमो ।१६७ 'विनासो विच्छित्ती' पाइ ना० ११६ गाथा।
विजयस्य तु निक्षेपं नामस्थापने धुमत्वादनात्य द्रव्यादिविच्छिप्पमाण-विच्छुप्यमान-त्रि० । विशेषेण स्पृश्यमाने , |
कमाह-'इव्व' मित्यादिना, द्रव्यविजयो व्यतिरिको द्र
व्येण द्रव्यात् द्रव्ये पा विजयः कतिककषायाविना श्ले"मणोमालासहस्सेहिं विच्छिप्पमाणे" जं.२.या कल्प।
मादेनुपतिमल्लादेर्वा । क्षेत्रविजयः षटखण्डभरतार्यस्मिन् विच्छुडिय-विच्छटित-त्रि० । मुक्ने , मा०१ श्रु०१६ ७०।
वा क्षेत्र विजयः प्ररूप्यते । कालविजय इति कालेन विविच्छ्य-वृश्चिक-पुं० । पुच्छकण्टकविषधरे बतुरिन्द्रिजी-| जयो यथा पछिभिर्वर्षसहरीण्यतेनजितं भरतम ,कालस्थ
बभेदे, स्था०४ ठा०४ उ०। प्राचा० । प्रशा। जी०। प्राधान्यात् , भृतककर्मणि वा मासोऽनेन जित इति, यविच्छुयडंक-वृश्चिकडङ्क-पुं०। वृश्चिकपुच्छकण्टके, प्र- स्मिन् वा काले विजयो व्याख्यायत इति । भावविजय श्न०१आश्रद्वार।
औदविकादेर्भावस्य भावान्तरेख औपमिकादिना विजयः । विच्छ्यविजा-वृश्चिकविद्या-स्त्री० । वृश्चिकप्रधाना विद्या बृ.।
तदेवं लोकविजययोः स्वरूपमुपदय प्रकतोफ्योन्याह
'भवे' त्यादि, अत्र हि भवलोकग्रहणेन भावलोक एवाभिविकविद्या । शतसहस्रवृश्चिकविकुर्वणात्मिकायां परिवा
हितः, छन्दोभाभीत्या इस्व एवोपादायि, तथा चावाचिजकविद्यायाम् , प्रा० म०१०।
" भावे कसायलोगो, महिगारो तस्स विजएणं " ति,तस्य विरिभग-विच्छरितक-त्रिका जटिते, पाइ० ना०८० गाथा।
औदयिकभाषकवायलोकस्य श्रीपशमिकादिभावलोकेन विविच्छुलंगुल-वृश्चिकलाङ्गल-न०। वृश्चिकपुच्छे , वृश्चिक- जयः । प्राचा०१६०२ म०१ उ०। लालसंस्थानं पूर्वाषाढायाः। जं. ७ वक्षः।
तेनैव भावलोकविजयेन किं फलमित्याहविच्छ्रद-विक्षिप्त--त्रि० विक्षिप्ते, पाइ० ना०८३ गाथा।
विजिओ कसायलोगो, सेयं खु तो नियत्तिउं होइ । विच्छेय-विच्छेद-पुं० । विविधैः प्रकारैश्छेदे, उपा०७०।
कामनियत्तमई खलु, संसारा मुच्चई खिप्पं ।। १६८ ॥ विशे० । दशा।
विजितः-पराजितः कोऽसौ ?-कपायलोकः श्रीदयिकविच्छेयण-विच्छेदन-न० । दूरे व्यवस्थापने, विशेषण छ
भावकायलोक इति यावत् । विजितकषायलोकः सन् किदने, स्था०५ ठा०१ उ०।
मवामोतीत्याह-संसारान्मुच्यते क्षिप्रम् , अतस्तस्मानिवविच्छोल--कपि-धा० । चलने, “कम्पेर्विच्छोलः " ॥ ४॥
तितुं श्रेयः, खलुक्यालङ्कारे, अवधारणे षा,निवर्तितुं श्रेय ४६॥ कम्पेर्यन्तस्य विच्छोल इत्यादेशो बा। बिच्छोला । एव । किं कषायलोकादेव निवृत्तः संसाराम्मुच्यते माहोकंपेह । कम्पते । प्रा०४ पाद ।
श्विदन्यस्मादपि पापोपादानहेतोरिति दर्शयति-कामे' विच्छोलिअ-विच्छोलित-त्रि०। धावने,"धोनंविच्छोलिया स्यादि, गाथा सुगमम् । मतो नामनिपरो निपार ना० २६१ गाथा । प्रा० ।
क्षेपः । भाचा० १ श्रु० २ ० १ ० । “अएवं
विजपण बद्धाइ " जय विजयेत्यादिभिर्मालाभिधायविच्छोह-विचोभ-पुं० । विरहे , " पिन-माणुस-विछोह
कवचनशतैरित्यर्थः वर्धयते । औ० । रालोकोत्तरीगरु गिलिगिलिरादुमयंकु"। प्रा०४ पाद ।
त्या आश्विनमासे, अं०७ वक्षः। सू०प्र०। ज्यो । महो विजईदसूरि--विजयेन्द्रसूरि-पुं०। देवेन्द्रसूरिसतीयें देवभ
रात्रस्य सप्तदशे मुह, विजये मुहः षष्ठेन भलेन निद्रसरिशिध्ये, पृ० । “तृतीयशिष्याः श्रुतवारिवार्धयः , प- र्गतः श्रीवीरजिनः । श्रा० म०१०। प्रा० चू०। कल्प। रीषहाक्षोभ्यमनासमाधयः । जयन्ति पूज्या विजयेन्द्रसूरयः, ज्यो०।०प०।
झासाचं० प्र०ाचक्रवर्तिविजेतव्ये - परोपकारादिगुणौघसूरयः " ॥१३॥ १०६ उ० ।
वे, स्था० २ ठा०४ उ० । (विजयाः 'धायइसंडदीव' शम्दे चविजद-विहीन-न। परित्यक्ते, पं०१०१द्वार । ओघात तुर्थभागे ७४६ पृष्ठे व्याख्याताः।) व्य०।
कहिणं भंते ! जम्बुद्दीवे दीवे महाविदेहे वासे सुविजंभिय-विजम्भित-न० । मुखविस्फाटने, विशे।
कच्छे णाम विजए पपत्ते, गोयमा! सीमाए मविजय-विजन-त्रि० । विगतजने, भाष०४०।
हाणईए उत्तरेणं सीलवंतस्स बासहरपब्बयस्स दाहिविजय-विचय-पुं० निर्णये, स्था० १० ठा० ३३०।
रोणं गाहावईए महाणईए पचत्थिमयं चित्तकूडविजय-पुंग परदेशजये,कल्प०१ अधि०रक्षण । समृद्धी,स्था० स्स बक्खारपब्वयस्स पुरस्थिमेणं एत्थ सं जंबुद्दी-पुस्तकानुरोधात् ।
। दीवे महाविदेो वासे मुकच्छे हामं विजए पम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org