________________
(१९३६) विचित्त अभिधानराजेन्द्रः।
विच्छिल नानाप्रकारे, विशे०।०प्र०ा अपूर्वे, प्रा०म०१०। प्रशा। र्थस्य विसंवाद इत्यादि विभाषा प्रागिव या दीक्षा निरर्थिनि०० विविधवर्णविशेषवति, स्था०१ ठा०३ उ० । विविध- | का । वृ० १ उ०१ प्रक० । चित्रयुक्त.सू०प्र०२० पाहु । कबुरे, शा०१N०६अास्था।
विच्चामेलियदाण-व्यत्यानेडितदान-न० । वितथसूत्रार्थप्र"विचित्तवत्थाभरणे" विचित्राणि वस्त्राणि वाऽऽभरणानि च यस्य वखारयेव वाऽऽमरणानि-भूषणानि अस्याभरणानि अ.
| दाने, विशे। वस्थोचितानीत्यर्थो यस्य स तथा स्थाठा० ३ उ० विचि- विच्चुइ-विच्युति-स्त्री० । विस्मरणे, विशे। सउल्लोए'विचित्रो विचित्रकलित उल्लोकः उपरिभागो यत्र त- विच्चय-विच्यत-त्रि० । विस्मरतः पतिते, व्य०८ उ०। तथा। कल्प०१अधि०२ क्षण। भाविचित्तमणिरयणकुट्टिमतसे विचित्राणां मणिरत्नानां कुट्टिमतलं बद्धभूभागो यस्य स
विच्चुया-विच्युता-स्त्री० । चतुरिन्द्रियजीवभेदे, प्रशा० १ तथा । कल्प०१ अधि०७ क्षण । जी० । 'विचित्तमालामउली' | पद । जी०। विचित्रा मालाश्च पुष्पमाला मौलिश्च शेखरो यस्य स तथा।। विञ्चोयम-न । उपधानके, जी०३ प्रति०४ अधि। कल्प। स्था०८ठा०३उ० । 'विचित्तसुहकेउबहुला' विचित्रैर्नानाप्रकारैः शुभैर्मङ्गलभूतैः केतुभिर्ध्वजैर्बहुला ब्याप्ता विचित्रशुभकेतुब
विच्छह-विच्छर्द-पुं० । “सम्मद-वितर्दि-विच्छई-फछर्दि-कपहुला । रा०। जं०। 'विचित्तहत्थाभरणे' विचित्राणि नाना
ई-मर्दिते स्य" ।।२।३६ ॥ इति दस्य डः । प्रा०। मह रूपाखि हस्ताभरणानि येषां ते विचित्रहस्ताभरणाः । जी ति जनसामग्रीसम्म, 'बः प्रवेशोऽभवद्यस्य, विच्छन म३प्रति०४ अधि० । स्था० । भावेणुदेववेणुदारिणोः पूर्वलो- हीयसा।' प्रा० क० ११०। कपाले, स्था० ४ ठा०१ उ०।
विच्छाइत्ता-विच्छर्य-श्रव्य० । विशेषेण त्यक्त्वेत्यर्थे, कल्प० विचिचकुसुम-विचित्रकुसुम-नानानाविधपुष्पे,पञ्चाविव १ अधि०५क्षण । विचित्तकूड-विचित्रकूट-पुं०। जम्बूद्वीपे मन्दरस्य पर्वतस्य विच्छडिय-विच्छर्दित-त्रि० । त्यक्ने, स्था० ८ ठा० ३ उ० । पूर्वे शीतोदाया महानद्या दक्षिणे वक्षस्कारपर्वते , स्था० “विच्छड़ियपउरभत्तपाणे" विच्छर्दितप्रचुरभक्तपानः। वि१० ठा०३ उ०।
च्छर्दिते त्यने बहुजनभोजनदानेनावशिष्टोरिछष्टसंभवात् विचित्तत्थग-विचित्रार्थ-पुं०। बहुधार्थेषु, षो०६ विव० ।। सम्जातविच्छ पा नानाविधभक्तिके भक्तिपाने यस्य स विचित्तपक्ख-विचित्रपच-पुं० । चतुरिन्द्रियजीवभेदे, जी०१
तथा । झा० १ श्रु०१ ० । विच्छर्दितं विविधमुज्झितं
बहुलोकभोजनत उच्छिष्टावशेषसम्भवात् । विच्छर्दितं वा प्रति०। प्रज्ञा । वेणुदेववेणुदारिणोरुसरलोकपाले, स्था०४
विविधं विच्छित्तिमद् विपुलं भक्तं च पानकं च येषां अ०१ उ० । भ०।
ते तथा । भ०३ श०५ उ०। विच्छर्दिते त्यक्ते बहुजनभोजविचित्तभेद-विचित्रभेद-त्रि० । बहुप्रकारे, पञ्चा०१६ विव०।
नावशेषतया विच्छर्दितवती विभूतिमती विविधभक्ष्यभोज्यविचिचवेस-विचित्रवेष-त्रिका विविधवस्त्रादिनेपथ्यधारिणि,
चोष्यलेह्यपेयाहारभेदयुक्ततया प्रचुरे भनपाने येषु तानि वृ० १ उ० ३ प्रक०।
तथा । स्था०८ ठा० ३ उ० । प्रामुक्ने, पाइ० ना० ७६ गाथा । विचित्ता-विचित्रा-स्त्री०। ऊर्ध्वलोकवास्तव्यायां दिकुमा-विच्छय--विचत-त्रि० । विविधप्रकारेण पीडिते, "वाहेण ज
र्याम्, प्रा०चू०११०। स्था०। प्राव। अधोलोकवासिन्यां | हावावच्छिए अबले होर गवं पचोइए।" सूत्र. १ श्रु०३ विकुमार्याम् , प्रा००१०। प्रा०म० ज०। नि। | ०१ उ० । अनेकप्रकारं हते, सूत्र०१ श्रु० ३ १०१ उ० । विव-विषय-त्रिकाच्युते, वाते,जी०३प्रति०४अधिकामामा
विच्छवि-विच्छवि-त्रि०। विगतच्छाये, स्फुरितच्छवी, जी० अपान्तराले, पं० २०२द्वार।
३ प्रति०१ अधि०२ उ०। विचवण-विच्यवम-०। भ्रंशे, विशे।
विच्छिदण-विच्छेदन-बहुवार सुष्ठु वा छेदने,नि०चू०३ उ०। विचामेलिय-व्यत्यानेडित-न। विपरीते, विशे।
विच्छिदमाण-विच्छन्दत-त्रि० । नितरामसकृद् वा छिन्दति, विचामेल भन्नु-असत्थपनवविमिस्सपयसेवो।
भ०८ श० ३ उ० । विशेषेण विविधतया था छिन्दति, भ० तं चेव महिावरिं, वायढे प्रावली नायं ।। २६७॥ ग्यस्याडितं नाम अन्यान्यशास्त्रपलवधिमिश्राणां तत्र द्र-विच्छिदावंत-विच्छिन्दत-त्रि० । नितरामसकृदा छिन्दति, ज्यतो व्यस्यानेडिते पायसमुदाहरणम्-"जहा कोलिया वय | निच०१उ०। गया तत्थ सेरि परमनं रंधेमो दुटुं प्रारहितं, इत्थ जं जं पुज्महतं तं पाचसो भवा ति तंदुला चवला मुग्गा ति-|
|विच्छिम-विच्छिन्न-त्रि०। सान्तरे, विशे०। साफसा (क) तं सव्वं विस्टुं अकिंचिकरं जायं।" एव विस्तीर्म-त्रि० । पृथुले, अतिविस्तीर्णे,प्रश्न०४ श्राश्रद्वारा मेव भावे । सूत्र व्यत्यानेडयति " सव्वभूयभूयस्स सम्म विस्तारवति, स्था०८ ठा०३ उ०। जं०भा० म०।" विभूगाईपासो" अत्रेदमपि घटत इति कृत्वा क्षिपति। धू- छिन्नविपुलभवणसयणा"-विस्तीर्णानि-विस्तारवन्ति वियतां धर्म सर्वस्व श्रुत्वा वैवावधार्यतामात्मनः प्रतिकुला- पुलानि-बहूनि भवनानि-गृहाणि शयनानि-पर्यानि परेषांन समाचरेत् । भावतो व्यत्यानेडितं सूत्रं कुर्वतोऽ- दीनि पासनानि-सिंहासनादीनि यानानि-रथादीनि वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org