________________
विग्गह अभिधामराजेन्द्रः।
बिचित्त १४०५०२ उ० । युके, सूत्र०१७० १३० ।। विग्रहः-शरीरं यस्यास्ति स विग्रहविप्रहिका। बकाये,म०। बकगमने, स्था. ३ ठा०४ उ०। क्षेत्रविभागे, स्था० १० कहिणं भंते ! विग्गहविग्गहिए लोए पसत्ते,गोयमा! ठा०३ उ०। लोकमाडीचक्रे, स्था०२ ठा०४ उ० । काये, पाइ ना०५६ गाथा।
विग्गहकंटए एत्थ णं विग्गहविग्गहिए (लोए) पमचे। म.
१३ श०४ उ०। विग्गहकडय-विग्रहकएडक-न। विग्रहो-चक्रं कण्डकम्
विग्गहसीलस-विब्रहशीलत्व-ना पश्चादननुतापितया क्षमअवयवो विग्रहरूपं करडकं विग्रहकराडकम् । ब्रह्मलोकरुपरे लोकाऽवयवे, यत्र वा प्रदेशवृद्धधा हान्या वा वर्क
णादावपि सत्यप्राप्त्या व विरोधानुबन्धे, ध० ३ अधिः । भवति, तद्विग्रहकण्डकम् । प्रायो लोकान्तेषु अवयव- विग्गहिय-विग्रहिक-पुं०। विग्रहो-युखं स विद्यते यविशेष, भ०१३ श०४ उ० । अकादाने, शिस्ने, नि० चू० स्थासौ विग्रहिकः । युद्धप्रिये, सूत्र० १ ० १३ ।
| विग्गहियउएणयकुच्छि-विग्रहीतोन्नतकचि-त्रि० । विप्रहिविम्गहगह-विग्रहगति-सी० विगती, स्था०२ठा०३उ०म० ।। ता-मुष्टिमाया उन्नता च कुतिर्येषां ते विग्रहीतोन्नत
कुक्षयः । मुष्ठिमितकटिकेषु, जी०३ प्रति०४ अधिक। जीवेणं भंते । किं विग्गहगतिसमावभए भविग्गहगति
बिग्घ-नाविन-पुंगमन्सराये,प्राप०५०मा० समावमए १, गोयमा ! सिय विग्गहगइसमावभए सिय
तच्च विषयभेदात्पशधा-दानलाभभोगोपभोगवीर्यान्तरायअविग्गहगइसमावमगे, एवं • जाव वेमाणिए । जीवाणं
भेदात् । कर्म०५ कर्म०। “दितस्स लभंतस्स ब, भुजंतस्स भंते ! किं विग्गहगइसमावनया भविग्गहगइसमावनगा , व जिणस्स एस गुणो । खीणंतराययत्ते, जसे विग्धं न संगोयमा ! विग्गहगइसमावनगा वि अविग्गहगइसमावनगा |
भवर" जिनस्य-क्षीणसकलघातिकर्मणः शीलान्तरायवि । नेरझ्या शं भंते ! कि विग्गहगतिसमावनया अवि
त्वे सत्येष गुणो जायते, यदुत-से' तस्य जिनस्य ददतो
लभमानस्य वा मुखामस्य वकारस्यानुक्कसमुव्वयार्थत्वाहुग्गहगतिसमावनगा ?, गोयमा ! सब्वे वि ताव होजा पभुजानस्य च यशिनो न भवति, प्राकृतत्वाच्च विनशब्दस्य अविग्गहगतिसमावभगा १, महवा भविग्गहगतिसमावन- नपुंसकनिर्देशः । नं०। गाय विग्गहगतिसमावझे य २,अहवा अविग्गहगतिस-विग्धकर-विघ्नकर-त्रिका अन्तरायकारके, प्रश्न०३ श्राश्र. मावनगा य विग्गहगइसमावनगा य३ । एवं जीवेगिंदि- द्वार। "इह भवधिहारिणो सा,विग्धकरी पेयणा समझे" हर यवजो तियभंगो। (सू०-५६)।
भवविहारिणो । विघ्नकरी-विग्यविधातकारिणी वेदना स
मुत्तिष्ठति । संघा०१ अधिः। “विग्गहगइसमावन्नए 'त्ति विग्रहो-वकं तत्प्रधाना गति-||
विग्धजय-विजय-पुंगविग्रस्य धर्मान्तरायस्य जयः-परिमविग्रहगतिः। तत्र यवा धक्रेण गच्छति तदा विग्रहगतिस-1 मापन्न उच्यते, अविग्रहगतिसमापनस्तु ऋजुगतिकः स्थितो वान
वो निराकरणम् । विघ्नाभिभवे, पो. ३ विष०ा (विनविजय. वा. विग्रहगतिमिधमात्राश्रयणात यति चाषिप्रति वक्तव्यता 'धम्म' शब्दे चतुर्थभागे २६७० पृष्ठे गता।) समापन ऋजुगतिक एवोच्यते तदा नारकादिपदेषु सर्वदै-विग्यविधायणहेउ-विघ्नविधासनहेतु-पुं०। उपद्रवषिनाशना. बाविग्रहगतिकानां यदहुत्वं वक्ष्यति तन्त्र स्याद् , एकादी-| थे, जी०१ प्रति। नामपि तेषूत्पादश्रवणात् । टीकाकारेण तु केनाप्यभिप्रा-विग्धोवसममी-विघ्नोपशमनी-सी।विघ्नानुपशमवतीति येणाविग्रहगतिसमापन्न ऋजुगतिक एवं व्याख्यात इति ।।
विघ्नोपशमनी । पूजामेदे, पो विवा('या' शब्ने पक्षमा 'जीवा णं भंते !' इत्यादि प्रश्नः । तत्र जीवानामामनस्यात्
भागे १०७५ पृष्ठे दर्शितेषा।) प्रतिसमय विग्रहगतिमतां तनिषेधवतां च बहूना भावा
विषडण-विघटन-२० । विनाशने, शा. वाह-'विग्गहगह' इत्यादि । नारकाणां त्वल्पत्वेन विन-1
भु.१ । गतिमतां कदाचिदसम्भवाद् । सम्भवेऽपि चैकादी-विषण-विधन-न। विगतं धन-मेघ यत्र । मेषीते.ा. नामपि तेषां भावाद् , विग्रहगतिप्रतिवेधवतां च स- १६०० देव बहूनां भावात् । श्राह-'सव्ये वि ताव होज अधिग्गहे। विधाय-विधात-पुं० । अस्तरे, विशे०।। स्यादि विकल्पत्रयम् । असुरादिषु एतदेवातिदेशत पाह-विचट-विघ--
त्रिविरूपघोषकरणे, प्रश्न.३मामाद्वार। 'एव' मित्यादिजीवानां निर्विशेषाणामेकेन्द्रियाणां चोकयुकल्या विग्रहगतिसमापनत्वे. तत्प्रतिषेधे च बहुत्वमेवेति न
विचक्खु-द्विचचुष--पुं० द्विाभ्यां चकुरिन्द्रियावधिभ्या तत्त्वभनत्रयम् , तदन्येषु तु त्रयमेवेति । 'तियभंगो' तित्रिकरूपो| प्रहीतरि, स्था० ३ ठा०४ उ०। भलिकभनो, भात्रयमित्यर्थः । भ०१श०७० विचचिया-विचचिका-श्री० । विपादिकायाम् ,१०॥ विग्गहगइसमावभग-विग्रहगतिसमापनक-त्रिततिप्राप्त प्रक० । प्रश्नः । बु, भ०१श०२ उ०।
विचिकी-विचिकी-स्त्री०। बायभेदे, रा०। दिग्गहविग्गहिय-विग्रहविग्रहिक-पुं० ।विग्रहो-बक्रं तद्युतो विचित्त-विचित्र-त्रि० । विविधरूपवति,मा०१भु०२०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org