________________
उद्देसो।
(१९३५) बिगइ अभिधानराजेन्द्रः।
विगइ अणुगणाए विणा ण कप्पंति । एसा भयणा । जति अणुमाते मक्खंति अठायंते, पजंति (इ)यरे दिणे तिमि ॥४३॥ प्रविधीए तो जोगभङ्गो भवति वा । जोगभंगो दुविहो-सव्व- उभयम्मिश्रागाढेत्ति पदमभंगे दहेल्लगं भोगाहिमणिग्गालो भंगो, देसभंगो य ।
जंचा दोहिं तिहि वा दव्वेहि णिहं पक्केलगे हंसतलमाती
एपहिं पतिदिणा तिलि दिणे मक्खेति, 'अठाभंते 'तिजा विगतिमणडा भुंजति, ण कुणति आयंबिलं ण सद्दहती।। रोगो न उपसमति ताहे से सम्बहा जोगो णिक्लिपति। एसो तु सव्वभङ्गो, देसे भङ्गो इमो तत्थ ॥ ३७॥
गाहाविगती निक्कारणे अणुरणाओ भुजति आयंबि- जत्तिऍ अच्छति दिवसे,विगति सेवति ण उद्दिसे तं तु । लवारए आयंबिलं ण कारेति, सम्बरसे य भुंजति
तह वि य अठायमाणे, णिक्खिवणं सबधा जोगे ।४४| ण सद्दहति वा एस सव्वभको । श्रागादे सब्वभंगे चउगुरुं, अणागाढे सबभंगे चउलहूं, इमो
जति णिक्खिवती दिवसे, भूमीउ तत्तिए उवरि बट्टो। देसभंगे।
अपरिमियं उद्देसो, भूमीउ परं तथा कमसो।। ४५ ।। गाहा
जत्तिए दिवसे णिक्खित्तजोगो अच्छति, पुणो उक्खित्तजोकाउस्सग्गमकातुं, जति भोत्तूण कुणति वा पच्छा। गे जोगभूमीनो तत्तिए दिवसे उबरि वट्टिजति जोगभूसयकाउँ जे च भुजति,तत्थ लहू तिमि उविसिट्ठा॥३८॥
मीए वि विरायणजोगभूमीए जे केति दिवसा सेसा सो
जोगभूम्यतो भक्षति, तत्थ महाविणो कद्दमस्स अपरिमित्रो जदि कारणे काउस्सग्गमकाउं भुंजइ भोत्तूण वा पच्छा उद्देसो, विरायणजोगभूमीए परउबढिदिवसेसु कमेण उद्देकाउस्सग्मं करेति, सय वा काउस्सग्गं काउं भुजा । सो कज्जति । अम्मे भमंति-जत्तिए दिवसेण उद्दिटुं तत्तिए अवरो गुरुं भणति-मम विगति विसज्जेह । एएसु वि च-दिवसे, अपरिमिनो उसो कायव्यो। ततो परं कमेण उसु वि मासलहुं तवकालविसिटुं चउत्थे दोहि वि लहुं। जो पुण कारणे अणुराणातो काउस्सग्गं काउं भुजति सो
इदाणं बितियभंगो । गाहासुद्धो। आगाढजोगे वि देसभंगे एवं चेव नवरं मासगुरुं। ।
गेलममणागादे, रसवति होवरए असति पका। अणागादागाढजोगाण देसभंगे इमं पच्छित्तं । गाहा
तह वि य अठायमाणे, मा बट्टे णिक्खिवे य तहा ॥४६॥ ण करेति भुजितूणं, करेति काऊण भुजति सयं तु ।
जोगो आगाढे गेलो अणागाढे णेहावगाढभत्सरसोतीए वीसजे धम्मति य, तवकालविसेसिनो मासो।। ३६ ।।
छुम्भति होवरते बा। ते हावयवपोग्गला सरीरमणुइमो विगतिविवज्जणे गुणो
पविट्ठा रंगोवसमा भवंति. ततो दट्टेल्लगपक्केल्लगेहिं मक्खति । जागरंतमजीए वि, ण फुसे लूहवित्तिणं ।
तिमि दिणे अट्ठीए पजति तहावि अट्टिते तो रोगो मा जोगीऽहं ती सुहं लद्धो, विगती परिहरिस्सति ॥४०॥
अतीव रोगवही भविस्सति तम्हा जोगणिक्खेवो ।
तहेव जहा पढमभंगे । इदाणिं ततियभंगो अणागाढलोगे सुत्तत्थधरणहेतुं रातो जागरंतं अजीरातिया दोसा ण|
आगाढगेलराणे तिरिण दिणा दट्रेलगपक्केल्लगेहिं मों फुसंति लूहवित्तिणं । किं चान्यात्-जोगीऽहमिति लद्धे वि
ति अवरे तिरिण दिणे पति। सुहेणं विगतिवज्जंति । कारणे जोगीऽवि विगति श्रा
ततो परं । गाहाहारेति ।
तिमि तिगेगंतरिया, गेलमगाढपरतो णिक्खिवणा। गाहाबितियपदमणागाढे, गेलपवर महामहट्ठाणे ।
तिमि वि एगंतरिता, चउत्थछट्टेव णिक्खिवणा ॥४७॥ श्रोमे य रायडे, ऽणागाढाऽऽगाढ जतणाए ॥४१॥
तिरिण तिगेव तेसिं एकेको वि एगो णिव्वीयंतअणागाढगेलराणगहरणातो गाढं पि गहियं वए त्ति गोउलं
रिओ कायब्यो। तिगिण दिणे काउस्सग काउं विगति महामहो-इदमहादि श्रद्धाणे वा ओमे दुभिक्खे गय?
आहारत्ता चउत्थदिवसे णिब्धीय आहारेति । ताहे पंचवा, एतेहि कारणेहि अणागाढजोगी श्रागाढजोगी वा ज
मछट्ठसत्तमाणि दिवसाणि विगति आहारेति , अट्टमे यणाए विगति वि मुंजति ।
दिवसे निब्वायं करेति, नवमे दिणे विगति आहारेगाहा
ति, ताहे जति गोवसमति ताहे दसमे दिवसे जोगो जोगे गेलमम्मि य, अगाढितरे य होति चतुभंगो।
णिक्खिप्पति । इदाणिं चउत्थभंगो । एत्थ वि रसवतिणेहो
व मक्खणापमजणं तहेव, अतो परं तिरिण वि पच्छद्धपढमो उभयागाढे, बितिम्रो ततिओ य एक्केणं ॥ ४२ ।।
तिरिण वि तिया व एते , एगंतरएण णिब्धीतितेण जोगगेलराणेसु श्रागाढणागाढेसुचउभंगो कायव्यो । पढ- यव्या । विगति णीवीतितं-वि०१ नि०१ वि०नि०१ मे उभयमवि श्रमाद, बिलिए जोगो आगाढो गा गेलराणं
१ अतो परं अठायते सव्वहा जोगणिक्वेवो ताप न जोगो गेलगा पागाई. चन्थे दो विश्रणागाढा।
पातदिवसमलभते परिव्वसावेतब्यकट्टियब्वगे वा जोगणिगाहा
क्खोवो । अहवा-अजोगिगिलाणस्स वि खीराति णो होउभयम्मि वि आगाढे, दब्बे दड़े य पक्क एएहिं । जताहे य सग्गामे मग्गियध्वं । असति सक्खेते परगा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org