________________
बिग
66
1
-
कले पूरिते, द्वितीयपुषकादिस्तत्र प्रक्षितो विकृतिगतमेव भवति । यववाचि जेरोगे तो पूरिख पूयगेस - वीओ अधिषिय नेहो पच्चर, जर सो नह दो नई ॥१॥ द्वितीयं विकृतिगतं त्रयाणां घारणानामुपरि अप्रक्षिसापरघृतम्, यत्तेनैव 'तुप्पेण' ति घृतेन पकं तृतीयं गुडधानिकाप्रभृति ।
(१९३४) अभिधानराजेन्द्रः ।
तथा
चत्यं जले सिद्धा, लप्पसिया पंचमं तु पूपलिया । चुप्प डियतावियाए, परिपकंती समिलिए || २३६॥ चतुर्थ समुत्सारिते सुकुमारिकादी पञ्चबुद्ध (ड) रितघृतादिताकायां जलेन सिद्धा लपनश्रीः पञ्चमःपुनः स्वेदग्धापिकायां परिपका पूपका एवं च पद विह तिसंबन्धिनी पक्ष पक्ष विकृतिगतान मिलताबन्तीति । इह व विकृतिगतानां स्वरूपं नाचायें स्वमनीपियाऽभिदधे किं तु सिद्धान्ताभिहितमेव ।
यदाह
-
आवस्यकीय परिभवियं एत्थ वधि कहियं । कहिअन्नं कुसलाणं, परंजिश्रव्वं तु कारणिए ॥ २४०॥ आवश्यकचूर्णी परिभणितम्, अत्र प्रन्थे वर्षितं-सामाम्पद्वारेण कथितम् विशेषद्वारेणास्माभिरेतच कथयितव्यम्, कुशलानां बुद्धिमतां प्रयोक्तव्यश्च कारणिके-कारणिकविषये । अयमभिप्रायः यद्यपि रेवीप्रमुखाणि साक्षातियो न भवन्ति किं तु कृषि निर्विकृतिकानामपि कपन्ते तथापि उत्कृष्टानि एतानि द्रव्याणि भक्ष्यमाणाम्ययश्यं मनोविकारमानयन्ति शान्तानामपि न च कृतनिर्विकृतिकानामेतेषु भक्ष्यमाणेषु उत्कृष्ट निर्जरा संपद्यते त स्मादेवाननइति । यस्तु विविधतप करा दारानुष्कानं स्वाध्यायाध्ययनादिकं कर्तुं न शक्नोति सविकृतिमतान्युत्कृष्टान्यपि द्रव्याणि भुङ्क्ते, न कश्चिद् दोषः । कम्र्मनिर्जराऽपि तस्य महती भवति । याहुः" नवरं इह परिभोगो, निव्विइयां पि कारणावेक्खो । उदयां, नउ विसेसेण विनेश्रो ॥ १ ॥ श्रनिब्बिगइय-स्स असा जुई परीभोगो । इंद्रियजयदा विगई चायमि नो जुत्तो ॥ २ ॥ जो विगई चार्य, काऊ खाइ निद्धमहुराई । उकोसगदम्बाई तुच्छफलो तस्स सो नेचो ॥ ३ ॥ दीसंति के इहिं, पच्त्रक्खाए वि मंदधम्माणो । कारणिनं पडिलेवं, श्रकारणेणावि कुणमाणा ॥ ४ ॥ तिलमोअगतिलवहिं वरिसो लगनालिकेरखंडाई | होली पर्वजण च ॥५॥ घमंडगाई, रंधेयमा कुल्लुरिमपमुद्दे अकार के भुजति
पुण
-9
मय तंपि इह पार्थ, जडुतकारी ग्राममंतू जरजम्ममरणभीसण - भवनश्चिग्गचित्ताएं ॥ ७॥ मोतुं जिणाणमाणं, जियाण बहुदुहदवग्गितवियां । न हुन पडियारो, कोइ इदं भववणे जेण ॥ ८ ॥ विगई परिधम्मो, मोहो असुदि उदि सरवि चित्तखयपरो, कई अजे न बहिदि ॥ ॥
Jain Education International
--
विगई
दावानलमज्भगचो, को तबसमट्टयाए जसमाई। संते विनसेवा, मोहालीदिए उधमा ॥ १० ॥ विग विगईभीओ, विगयगयं जो य भुंजए साहू । विगई विगयसहावी, बिंगई विगई बला नेइ ॥ ११ ॥ " इत्यादि। सुगमायेताः नपरमत्यगाथा किचिद्विपमत्याद्वितन्यते । विगतेर्नरकादिकाया यो मीतस्रस्तः साधुषिकृति क्षीरादिकाम म्हस्यापि दर्शनाद्विकृतिगर्त च क्षीराचादिकं यो भुस दुर्गनिवासीति शेषः कस्मादित्याह - विकृतियलात् जीवमनिच्छन्तमपि विगर्ति नरकादिकां नयतीति । एतदपि कुत इत्याह-विकृतितो वितिस्वभावा मनोविकारका रिस्वरूपेति । प्रव० ४ द्वार । बृ० ।
"
० चू० । नि० चू०| पं० व० दश० । (विकृताबुदाहरणम् 'आलंबण' शब्द द्वितीयभागे ३६४ पृष्ठे गतम् । ) ( वर्षासु विकृतिस्थापनम् ' पज्जुसवणाकप्प' शब्दे पञ्चमभागे २४२ पुढे उक्रम।)
4
विभुतिस्थारेति इच्छामो नाउं का विगती केवतियाउ वा । गाहा—
तेले घतणवणीते, दधिविगती उ होंति चचारि । फाय विगडे दो दो, खीरम्मि य होंति पंचैव ॥ ३४ ॥ मधुपोग्गलम्मि तिथि व चलचल ओगाहिमं च जं पकं । एतासिं अवदिर्थ, जोगमजोगे व संवरणे ॥ ३५ ॥
सवे ज्ञापकगिती, सेसा पुरा तेज्ञावाडा पुण, सब्वे घता एका य विगती । एवं वणीयादि वि दहिबिगतीओ वि बतारि गायीमहिसीयलगा च। फावि गुलो महति सो दुबिहोड
विषमतस्य दो भैया, पिक, गुलफडं च बीराणि पंच, गाधीमहिसीयलपट्टी च मणि तिथि-कौलिय मक्खियं भ्रामरं च । पोग्गलाणि तिथि, जलयं थलयं खहचरं च। चलयले त्ति तत्थ पढमं जं घयं वित्तं तत्थ अरणं अ पर्वती आदि जे ताणा एयतितं चलचति तेरा ते अचलचलओ गाहिमं भरणति । तत्थेव घता जे सेसा पचति तेरा चलचलेति चतो तेरा प्रतिज्ञा तिरिण घाणा मोत्तुं सेसा पच्चक्खाणिस्स कप्पंति । जति पति, जोगबाहिरस पुरा सेगावगती पति जो अपतरं विगर्ति ग्राहारेति जोगवाडी या संपरणे था ।
गाद्दा
गाढमणागाढे, दुविधे जोगे समासतो होति । आगादेश व वजय, भपगं पुरा होतऽहागाडे || ३६ ॥ जोगो दुविदो आगाडी प, असागाढो य अगाढतरा जम्मि जोगे जता सो गाढो यथा-भगवतीत्यादि. इतरो श्रणागाढो यथा-उत्तराध्ययनादि । श्रगाढे श्रोगाहिमवज्जा एवविगतीश्रो वणिज्जेति । दसमाए भयणा। सव्वा श्रोगाहिमविगती पीकप्पति, महाकप्पे से एक्का, पर मोतविगत - यति सेसा धागादेसु सध्वधिमतीतो कप्पति अगा पुरा दस बिगतीओतताओ जो गुरुगुणा कप्पंति
For Private & Personal Use Only
-
www.jainelibrary.org