________________
(१९३६) विगह अभिधारराजेन्द्रः।
विगयकप्पणिभ मे सक्खेत्ते असति खेत्तबहिया तो विश्राणियव्वं । सव्व- विगई परिभुंजे पंचेव आयंबिलाणि दोएहं विगईणं उहा अलभते गिलाणोवचितं णिज्जेज्जा। वतियाए त्ति दारं, परिभुजे पंच निबिइगा इयाणिं अकारणिगो विग
__ तस्थिमा जयणा । गाहाबयिगा य अयोगीव, अदढो अतरंतगस्स दिअंति। ।
इपरिभोगं कुजा अट्ठमं । महा० १ चू०।।
| विगइंगालधूम-विगताङ्गारधूम--त्रि० । अङ्गारधूमदोषरहिते, णिव्वीतियमाहारो,सति अंतर विगतिणिक्खिविणा।४।।
प्राचा०१ श्रु० २०५०। अतरंतगो-गिलामो अदढो विणा वि गेलमएण जो दुम्बलो | मिस
लो विगइणिज्जूढ-विगतिनिर्यट-त्रि० । निर्विकृतिके, प्राचा० १ एते जया वामाणिजंति तत एतेसि सहाया अजोगवाही
श्रु०२१०५०। दिजंति । असति अजोगवाहीणं अणागाढजोगवाही वि दिजंति, अहवा अदढ त्ति अजोगवाहियो जे अदढसरी
विगइपञ्चक्खाण-विकृतिप्रत्याख्यान-न० । विकृतित्यागे, रा ते अंतरंगस्स वि घितिजगा दिजंति. तेऽपि तत्र ब
ध० २ अधि० ।('णिब्विगइ' शब्दे चतुर्थभागे २१३० लिनो भविष्यन्ति इत्यर्थः । जे जोगवाहिणो ते तत्थ व
पृष्ठे व्याख्यातमिदम् ।) ईश्राए णिश्चिययमाहारं गेहति । असति णिवीतियस्स
| विगइपडिबद्ध-विकृतिप्रतिबद्ध-त्रि० । घृतादिरसविशेषगृद्ध, अपजंतं वा लम्भति, ताहे अंतरंतरा काउस्सग्गं करेति ।
| अनुपधानकारिणि, वृ०४ उ० । स्था। विगति भुजंतु श्रायरणा पुण ततियभंगविकपणे ण सपयं | विगोदग-विगतोदक-त्रि० । बिन्दुरहिते, कल्प०३ अधिक सव्वहा वा णिब्वितीए अलब्भंते णिक्खिवणे जोगस्स । गाहा
विगंचिउ-विविच्य-श्रव्य० । परिष्ठाण्येत्यर्थे, व्य० २ उ० ।
...। विगमिजंत-विगण्यमान-त्रि० । आत्मपरेषां जुगुप्सायो.......................................॥४६॥ ग्ये, तं०। तत्थ पतिताए "आयंबिलपारण” श्राबिलस्स अलंभे । विगत्तग-विकर्तक-त्रि० । प्राणिनां चर्मापनेतृषु, सूत्र. २ अभत्तटुं करेज जति उपवासगस्स असण्ह ताहे | श्रु०२०। तकाति वेगंगियं भुजति । आदिसहातो वल्लचणगमुग्गपा-विगत्तिऊण-विकर्त्य-अव्य० । छित्त्येत्यर्थे, सूत्र १ श्रु० ५ णियं बिलं वा कंजियसागंता एवमाति जे णिब्धीतिय श्र
अ०२ उ०। त्थि तो वहति अलभते पुण भागाढजोगे जोगणिक्खेवो
| विगप्प-विकल्प--पुं० । अध्यवसायमात्रे, रत्ना० ३ परि० । आगाढा ऽणागाढा पुणो उक्खिसो उद्देसो तहेव । जहा गिलाणदारे । एवं वईश्राए।
चित्तविभ्रमे, श्रष्ट० ६ अष्टः । श्रवस्तुविषयायां शाब्द
चियाम् , द्वा० ११ द्वा०1"शब्दझानानुपाती वस्तुशून्योऽर्थोंइदाणि महामहे त्ति दारं । गाहा
विकल्पः" इति पतञ्जलिः । द्वा० २० द्वा०। "विकल्पः सबमहादीएसुं, पमस देवा छलेज तेण ठवे ।
शब्दार्थः" इति बौद्धविशेषाः। तथा-'ब्राह्मण' इत्युक्त तपो वा पीखिजंति व दढा, इतरे उ वहंति ण पदंति ॥ ५० ॥
जाति; श्रुतं वा, तपश्च जातिश्च श्रुतं चेति न प्रतिषसकमहो-इंदमहो आदिसहाश्रो सुगिम्हादि जो व जत्थ त्तिर्भवति, अपि तु-साकल्येन संबन्ध्यन्तरव्यवच्छिन्नास्तपः महामहो पतेसु मा पमत्तं देवया छलेज तेण उण उबट्टवण प्रभृतयस्संहताःप्रतीयन्त इति । बहुवप्यनेकसमुदायिभेतिमणागाढजोगणिक्खेवो। किंचान्यत्-तेसुय सक्कमहादि दावधारण विकल्पः । सम्म०१ काण्ड ३ गाथाटी०। दिवसेसु विगतिलाभो भवति, ताओ दुब्बससरीरा भुंजति विगप्पण-विकल्पन-न० । उपकरणपरिकल्पने,उत्त०२३ अग तहा पीणिज्जति बलिनो भवंतीत्यर्थः। इतरे णाम आगाढजो-निगणिमा
विगप्पिय-विकल्पित-त्रि० । कल्पनाशिल्पनिर्मिते,नाअनु।
निकाशित गवाही ते जोग वहंति-जोगखंधा अच्छंति, ण तेसु उद्देसो न
विगम-विगम-पुं० । विनाशे, विशे० । श्रा० म०। श्रा० वा पुम्वदिटुं पढ़ति।
क० । ग० । नि० चू० । स्था० । श्राव। निर्जरणे, इवाणि अशाणीमरायदुटुं च तिरिण वि दारे जुगवं वाखाणेति । दारगाहा
पश्चा० १५ विव०। प्रवाणोमदुढे, एसाणि जोगीण सेसपणगादी। ।
विगमसहाव-विगमस्वभाव-त्रि० । विनश्वररूपे, विशे० । असतीय प्रणागाढे,णिक्खिव सव्वासती इतरे ।।५१||
विगय-विकृत-विकारवति, शा० १ श्रु०८ ० । उपा० । अशाणुगामाणुगामिए छिएणद्धाणे वा जोगं वहंति, ताहे
विगतजीवे, वृ०२ उ०। जं एसणिजं तं जोगीण दिजति । सेस त्ति अजोगवाही
विगत-त्रि । अपगते , सूत्र. १ श्रु०१०४ उ० । व्यते पलंगपारहाणीए जयंति, फासुयएसणिजस्स असति तीते, बृ०२ उ० । प्रलीने, सूत्र०१ श्रु० ६ ० । विनष्टे , जा सम्वे जोगवाहिणो ण संथरंति ताहे अणागाढे जो- श्रा० मा १ श्र० । विप्रनष्टे, जी०३ प्रति०४ अधिक। गवाहीणं जोगो णिक्खिप्पड़, सब्बासति णाम सब्बहा ए- अतिक्रान्ते, पञ्चा०५ विव० । “विगयभग्गभुग्गभुमए " वि. सणिनो अलग्भमाणेश्यराण विभागाढे जोगो णिक्खि- कृते-विकारवत्यौ भने-विसंस्थुलतया भुझे यके भ्रुवौ यस्य प्पति । चउभागतिभागश्रद्धाण वा असंथरणा णिक्खेवो एवं पिशाचरूपस्य तत्तथा । उपा०२०! प्रोमोयरियरायडेसु वि । जोगो त्ति गयं । नि००४ उ। विगयकप्पयणिभ-विकृतकल्पकनिम-त्रिविकृतौ योऽरज
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org