________________
(११२७ ) अभिधानराजेन्द्रः ।
विकंपण
"
यानि पञ्चत्रिंशतं चैकषष्टिभागान योजनस्य विकम्प्य तथा एकेनाप्यहोरात्रेण प्रथमषण्मासपर्यवसानभूतेन द्वे योजने अष्टाचत्वारिंशतं चैकषष्टिभागान योजनस्य विकम्पयति । द्वितीयेनाप्यहोरात्रेण द्वितीयषरमासप्रथमेन, तत उभयमीलने यथोक्तं विकम्पपरिमाणं भवति । ' तया ग मित्यादि, रात्रिदिवपरिमाणं सुगमम् । एवं खलु पए sari पविमाणे ' इत्यादिसूत्रं प्रागुक्तसूत्रानुसारेण स्वयं परिभावनीयम् । सू० प्र० १ पाहु० । ( ' चंदमंडल ' शब्दे तृतीयभागे १०७६ पृष्ठे विकम्पक्षेत्रमुक्तम् । ) विकंपमाण - विकम्पमान - त्रि० । चलति, सूत्र ०१ श्रु० १४ अ० विकट्टिय - विकर्तित - त्रि० । पाटिते, तं० ।
विकडुभ- विकडुभ-न० । विदारिते, शालनके, सूत्र० १ श्रु० ५ अ० २३० । बृ० ।
विकट्ठ - विकृष्ट- न० । दूरे, शा० १ ० १ ० । विपरीतक
णे, प्रश्न ०१ श्राश्र० द्वार ।
विकत - विकिरत्-त्रि० । अन्नादिविकिरति, उत० २० अ० । विकत्थण - विकत्थन- न० | श्लाघने, व्य०६३० स्था०। श्राचा० । विकप्प-विकल्प--पुं० | भेदे, विशे० । प्रकारे, अनु० । स्था० । प्रश्न० । श्र० चू० । “ विकप्पो त्ति वा पगारो ति वा एकट्ठा " मनोविशेषे, विमर्श, विकल्पो व्याहतिर्भजना व्यभिचार इत्येकार्थाः । विशे० । स्था० ।
तो तु समासेणं, वोच्छामि विकप्पमहुणा तु ॥ अतिरेगं परिकम्मण, तह दुष्पायखा य बोधव्वा । मादिविकप्पो तु तत्थऽतिरेगं इमं होति ॥ एगेण अलेवकडं, कप्पो संघाडलेवगपकप्पो । तिप्पभिरं तु विकप्पो, मत्तगभोगो यऽखङ्काए ॥ पादेगेण अलेवं, गिरहे जिणकप्पिया तु सो कप्णो । दारंथेराण दोन पादा, संघाडेणं च हिंडंति ॥ तत्थेगपडिग्गहए, भत्तं लेवाडगम्मि हेराईति । एत्थ दवं मत्तग, दोयहं पी तिरिनगपकप्पो ॥ दारं
तिप्पभिति हिंडती, णिकारणमत्तसु वा गेहे । सो होति विकप्पो जइ, तत्थ य सोही इमो होति ॥ जदि भोयेणमावती, तति मासा जति दिखा तु श्रणाती। तावइया चउमासा, बितिया आरोवणा भणिया || समणीय तिएह कप्पो, चउपंचरहँ भणितो पकप्पो तु । ते परेण विकप्पो, एत्तो उवहिं तु वोच्छामि ॥ तिहि तु भणिता कप्पा, अतरंताऽधिपतिखो य कप्पविही। उप्पारा, तिट्ठाणाऽऽरोवणा भणिता | गणणाऍ पमाणेण य, उ विहियमाणं दुहा मुणेयव्वं । गणणाऍ जिणाणं तु एक्को दोसिंह वि वा कप्पो ॥
Jain Education International
For Private
fun
दो रखी संडासी; इत्थीओ वाऽवि होति आयामे । रुंदादिवत्थं, एयपमाणप्पमाणं तु ॥
दो खोम्मि उहि एको, थेराखं तिरिह होति गराए श्रायामाण पमाणा, दुहत्थ श्रद्धं च वित्थिएहा ॥ एसो कप्पो, तु हवे पकप्पो तु गिलासए गुरुखं वा । चतुसत्तवाबिया उण, माणऽतिरिक्तं च वारेजा ।। कारले पकप्पो होती, विकप्पो विकारखे मुखेयब्बो । उपायणगो पविची, सो वतिरेगं धरेजाहि ॥ गणणाऍ पमाणेण व, गच्छडाए तु तं पमोत्तमं । जो अहो अतिरेगं, घरेति सोधी तु तस्स इमा ॥ चाउम्मासुकोसे, मासिगमज्भे य पंच य जहये । तिविम्मि वि उबहिम्मि, अतिरेगारोवस्था भणिता ॥ अतिरेगउवहिदारं, संखेवेोदितं मह इयाणि । दारंपरिक्रम्मदारवोच्छं, अपरिकम्मो जिलाऽणुबंधी तु ॥ कारणविही पकप्पो, थेरायं अविहिए विकप्पो उ । परिक्रम्मणा उ एसा, दुप्पायं अतो वोच्छं ॥ गाहट्ट गहाँ गेज्म, जहसंखेणिमो तु खायव्वो । पुरिसे पडिमा उबची, तिमिह तिगा भावसुद्धाई ॥ गाहगो गीयत्था खलु, पुरिसो नियमेण होति वायब्बो । दारंउमादियाहिं, गहणं पडिमाउ होंति न भवितुं ॥ दारं
उवही खलु, तिरिहत्ता हार उवहिसेज ति । तिमिह वितिविसुद्धाई, उग्गममादीहि नियमेणं ॥ एगेण चैव गहणं, कप्पो दोहिं भवे पकप्पो तु । तिप्पभिति तु विकप्पो, भत्ते पाखे तहा उवही ॥ आदितिएण तु गहणं, बितियट्ठासम्मि अन्भणुरहातं । हंदि परिरक्खणिओ, सुहाकरो सव्वसाहूणं ॥ आदि ति होति कप्पो, तिगं ति माहारउवहिसेआओ । गणं तुहोति तिविहं, उग्गममादी तिगविसुद्धं ॥ बितियद्वाणपकप्पो, तत्थ वि वा सुद्धमेव घेत्तनं । असती य अणुमातं, पणिहाणीए असुद्धं पि ॥ के पु कारणं, गच्छे ऽसुद्धं पि उग्गमादीहिं । घेप्पति भणति सुखम्, कारणमिण सो समासेयं ॥ रयणाकरो व्व जम्हा, उ आगारो होति सव्वसोक्खायं । गाणादीण य पभवो, ततो पमोक्खे तु तो रक्खे ॥
इहता महाणो, कालो विसमो सपक्खश्री द्रोसो । श्रदितिगभंगगेणं, गहणं भणितं पकप्पम्मि ॥ वियतिक्कतपमाणे, अणुवासो चेन कारयखिमिचं ।
Personal Use Only
www.jainelibrary.org