________________
अभिवानराजेन्द्रः। पूर्ण पठनीयं व्याख्यानीयं च । 'ता जया ' मित्यादि ।| रेख खलु-निबितमेतेनोपायेन तत्तम्माडलप्रवेशप्रथमक तत्र यंदा सूर्यः सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं - लादूर्व शनैः शनैस्तत्तद्वहितमण्डलाभिमुखगमनरूपेण रति तदा उत्तमकाष्ठाप्राप्ता-परमप्रकर्षप्राप्त उत्कर्षतः-1 तस्मात्तन्मएडलाधिकामन् तदनन्तरान् मण्डलात्तदनउकोऽधावण्मात्तौ दिवसों भवति , जघन्या चा-| न्तरं मण्डलं संक्रामन् २ एकैकेन रात्रिन्द्रिवेन वे योबसमुहूर्चा रात्रिः।' से निक्खममाले' इत्यादि। जने अष्टाचत्वारिंशतं वैकषष्टिभागान् योजनस्य निष्कततः सर्वाभ्यन्तरान्मण्डलानिकामन् स स्यों नवं सं- म्पयन् २ प्रथमपएमासपर्यवसानभूते ज्यशीत्यधिकशततवत्सरमाददानो नवस्य संवत्सरस्य प्रथमेऽहोरात्रे| मे अहोरात्र सर्ववाय मण्डलमुपसंक्रम्य चारं चरति । 'सम्मितराणंतरं' ति-सम्वन्तरस्य मण्डलस्यानम्तरं-ब- 'ता जया ' मित्यादि, सुगमम् । 'तया ण ' मित्यादि, रिमदितीय मण्डलमुपसंक्रम्य चारं बरति, 'ता जयाण' तवा सर्वाभ्यन्तरं मण्डलं प्रणिधाय-अवधीकृत्य तत्तमित्यादि। तत्र यदा तस्मिन्नवसंवत्सरसत्के प्रथमेऽहोरात्रे| द्गतमहोरात्रमादि कृत्वा इत्यर्थः, त्र्यशीतेन-यशीत्यधिसर्वाभ्यन्तरामन्तरं द्वितीयं मण्डखमुपसंक्रम्य सूर्यश्वारं घर- केन रात्रिदिवशतेन पञ्चदशोत्तराणि योजनशतानि विति, चार चरितुमारभते, 'तदाब 'मिति प्राग्वत्, योजने कम्प्य , तथाहि-एकैकस्मिन्नहोरात्र में योजने अमहाचत्वारिंशतं व एकपष्टिभागान् योजनस्य एकैकेन प्रचत्वारिंशतं वैकधिभागार योजनस्य विकम्पयति, तरात्रिदिवेन पामास्येनाऽहोरात्रेण विकम्प्य चारं चरति । तो दे योजने ज्यशीत्यधिकेन शतेन गुण्येते, जाताएवमत्र भावना-सर्वाभ्यन्तरे मंण्डले प्रविष्टः सन् प्रथ- नि त्रीसि शतानि पदयष्यधिकानि ३६६ येऽपि चाष्टामवणादृर्व शनैः शनैस्तदनन्तरं द्वितीयमण्डलाभिमुखं त. चत्वारिंशदेकषष्टिभागास्तेऽपि ज्यशीत्यधिकेन शतेन गुथा कथंचन मण्डलगत्या परिभ्रमति यथा तस्याऽहोरात्र- एयन्ते, जातानि सप्ताशीतिशतानि चतुरशीस्यधिकानि स्थ पर्यन्ते सर्वाभ्यन्तरमण्डलगतान् अष्टाचत्वारिंशतमेक- ८७८४, तेषां योजनानयनार्थमकषष्टया भागो इियते, सपविभागान् योजनस्थापरे च में योजने अतिक्रान्तो म्धं चतुश्चत्वारिंश योजनशतम् १४४ , एतत्पूर्वस्मिन् योजभवति, ततो द्वितीयेऽहोरात्रे प्रथमक्षणे एव द्वितीयम- नराशौ प्रक्षिप्यते, जातानि पञ्च शतानि दशोत्तराणि पडसमुपसम्पनो भवति , तत उक्तम्-'तया णं दो जो- ५१०, एतावत्प्रमाणं विकम्प्य चारं चरति ।' तया ण ' षणाई अडयालीसं च एगट्टिभागे जोयणस्स एगेणं मित्यादि , रात्रिन्दिवपरिमाणं सुगमम् , सर्वबाह्ये च मराइदिएणं विकंपात्ता सूरिए चार चरति तया ' एडले प्रविष्टः सन् प्रथमक्षणावें शनैः शनैरभ्यन्तरमित्यादि, तदा सर्वाभ्यन्तरानन्तरद्वितीयमण्डलचारचर- सर्ववाह्यानन्तरद्वितीयमण्डलाभिमुखं तथा कथंचनापि
काले गमिति पूर्ववत् अष्टादशमुहतों दिवसो भवति मण्डलगत्या परिभ्रमति येन प्रथमपण्मासपर्यवसानभूवाभ्यां मुहतैकषष्टिभागाभ्यामूनः, द्वादशमुहर्ता रात्रिः द्वा- ताहोरात्रपर्यवसाने सर्वबाह्यमण्डलगतानष्टाचत्वारिंशतमेज्यां मुहकषष्टिभागाभ्यामधिका । तस्मिन्नपि द्वितीये म- कषष्टिभागान् योजनस्थापरे च वे योजने अतिक्रम्य डले प्रथमक्षणादृा तथा कथश्चनाऽपि तृतीयमण्डलाभि- सर्वबाद्यानन्तरद्वितीयमण्डसीमायां वर्तते , ततोऽनन्तमुखं मण्डलपरिभ्रमणगत्या चारं चरति यथा तस्याहो- रे द्वितीयस्य षण्मासस्य प्रथमेऽहोरात्रे प्रथमक्षणे सर्वदारात्रस्य पर्यन्ते द्वितीयमण्डलगतानष्टाचत्वारिंशतमेकषष्टि- ह्यानन्तरं द्वितीयमभ्यन्तरं मण्डलं प्रविशति , तथा चाहभागान् योजनस्यापरे च तद्वहिर्भूते द्वे योजने अतिका
से पविसमाणे ' इत्यादि , स सूर्यः सर्ववाह्यान्मण्डखादुक्तम्सो भवति, ततो नवसंवत्सरस्य द्वितीयेऽहोरात्रे प्रथम- प्रकारेणाभ्यन्तरं प्रविशन् द्वितीयषण्मासस्य प्रथमेऽहोरात्रे पख एव कृतीयं मण्डलमुपसंक्रामति । तथा चाह-से
'बाहिराणंतरं' ति सर्वबाह्यस्य मण्डलस्याभ्यन्तरं द्वितीनिक्सममाणे' इत्यादि । स सूर्यों द्वितीयान्मण्डलात् प्र- यमनन्तरमण्डलमुषसंक्रम्य चारं चरति ,'ता जया ण' समक्षणाय शनैः शनैर्निष्कामन्-बहिर्मुखं परिमभ्रन्
मित्यादि, 'ता' इति-तत्र यदा सूर्यों बाह्यानन्तरंनवसंवत्सरसत्के द्वितीयेऽहोरात्रे 'अभिंतरतच्चं, ति स
सर्वबाह्यमण्डलानन्तरं द्वितीयं मण्डलमुपसंक्रम्य चारं बाभ्यन्तरान्मण्डलातृतीयमण्डलमुपसंक्रम्य चार चरति
चरति तदा एकेन रात्रिदिवेन सर्ववाहामण्डलसदा शभ्यां रात्रिन्दिवाभ्यां यावत्प्रमाणं क्षेत्र विकम्प्य
गतेन प्रथमषरामासपर्यवसानभूतेन योजने अष्टाचचार चरति, तावनिरूपयितुमाह-'ता जया ण' मित्या
त्वारिंशतं च एकषष्टिभागान् योजनस्य विकम्प्य , पतदि तत्र यदा सूर्यः सर्वाभ्यन्तरान्मण्डलानृतीयं मण्डल
च्चानन्तरमेव भावितं, चारं चरति-चारं प्रतिपद्यमुपसंक्रम्य चारं चरति , तदा द्वाभ्यां रात्रिन्दिवाभ्यां
ते । 'तया ण' मित्यादि, रात्रिन्दिवपरिमाणं सुगमम् । सर्वाभ्यन्तरमण्डलगततदनन्तरद्वितीयमण्डलगताभ्यां पञ्च
‘से पविसमाणे' इत्यादि । स सूर्यः सर्वबाह्यानन्तराभ्ययोजनानि पञ्चत्रिंशतं च एकषष्टिभागान् योजनस्य वि
न्तरद्वितीयमण्डलादपि प्रथमक्षणार्ध्वं शनैः शनैरभ्यन्तरं कम्प्य, तथाहि-एकेनाप्यहोरात्रेण द्वे योजने अष्टाचत्वा- प्रविशन् द्वितीयस्य षण्मासस्य द्वितीयेऽहोरात्र · बाहिररिशच्च योजनस्यैकषष्टिभागा विकम्पिता द्वितीयेनाप्य- तच्च' ति सर्वबाह्यस्य मण्डलस्याभ्यन्तरं तृतीयमण्डलहोरात्रेण । तत उभयमीलने यथोक्तं विकम्पपरिमाणं भव- मुपसंक्रम्य चारं चरति , 'ता जया ण' मित्यादि, तत्र निपतावमा विकम्प्य चारं चरति ।' तया ण' मित्या- यदा सूर्यः सर्वबाह्याम्मण्डलादभ्यन्तरं तृतीयमण्डलमुपसंदि, रात्रिदिवपरिमाणं सुगमम् । सम्पति शेषमण्डलेषु क्रम्य चारं चरति तदा द्वाभ्यां रात्रिन्दिवाभ्यां सर्वबाह्यनमनमा-एवं खलुं, इत्यादि, एवमुक्नेन प्रका- मण्डलगतसर्वबाह्यानन्तरद्वितीयमण्डलगताभ्यां पञ्चयोज
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org