________________
(११२५). अभिधान राजेन्द्रः ।
विकपण
राइदिएहिं विकंपइत्ता चारं चरति, तता णं अड्डारसमुहुत्ते दिवसे भवति चउहिं एगट्टिभागमुहुत्ते हिं ऊ दुवालसमुत्ता राई भवति, चउहिं एगडिभा गमुहुत्तेहिं अधिया । एवं खलु एतेणं उवाएणं णि
माणे सूरिए तताऽंतराओ तदाणंतरं मंडलातो मंडलं संकममाणे २ दो जोयणाई अडतालीसं च raigभागे जोयणस्स एगमेगं मंडल एगमेगेणं राइंदिएणं विकंपमाणे २ सव्वबाहिरमंडलं उवसंकमिचा चारं चरति । ता जया गं सूरिए सव्वन्भंतरातो मंडलातो सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति, तता गं सव्वन्तरं मंडलं पणिहाय एगेणं तेसीतेणं राईदिसतेणं पंचदसुत्तरजोयणसते विकंपइत्ता चारं चरति, तता णं उत्तमकट्टपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवह, जहम्मए दुवालसमुहुत्ते दिवसे भवति । एस णं पढमं छम्मासे । एस णं पढमछम्मासस्स पजवसाणे । से य पविसमाणे सूरिए दो छम्मासं अयमाणे पढमंसि श्रहोरतंसि बाहिरातरं मंडलं उवसंकमित्ता चारं चरति ता जता
सूरिए बाहिरातरं मंडलं उवसंकमित्ता चारं चरति तयां दो दो जोयणाई अडयालीसं च एगट्टिभागे जोयणसए एगेणं राईदिएणं विकंपइत्ता चारं चरति, तता रंग अट्ठारसमुहुत्ता राई भवति, दोहिं एगट्टिभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ते दिवसे भवति, दोहिं एगट्टिभागेहिं मुहुतेहिं श्रहिए । से पविसमा सूरिए दोचंसि श्रहोरत्तंसि बाहिरचंसि मंडलसि उवसंकमित्ता चारं चरति । ता जया गं सूरिए बाहिरतच्चं मंडलं उवसंकमित्ता चारं चरति तया गं पंचजोयणाई पणतीसं च एगट्टिभागे जोयणस्स दोहिं राईदिएहिं विकंपइत्ता चारं चरति, राईदिए तहेव । एवं खलु एतेणुवाएणं पविसमा सूरिए ततोऽंतराश्र तयातरं च मंडलं संकममाणे २ दो जोयणाई - डयालीसं च एगट्टिभागे जोयणस्स एगमेगेणं राईदिएणं विकंपमाणे २ सव्वन्तरं मंडलं उवसंकमित्ता चारं चरति, ता जया गं सूरिए सव्ववाहिरातो मंडलातो सव्वन्धंत-रं मंडल उवसंकमित्ता चारं चरति तता गं स-व्वबाहिर मंडलं पणिधाय एगेणं तेसीएणं राइंदियसतेणं पंचदसुनरे जोयणमते विकंपड़त्ता चारं चरति, तता णं उत्तमकट्टपत्ते उकोस अट्ठारसमुहुत्ते दिवसे भवति जहणिया दुवालसमुहुत्ता राई भव--- इ । एस गं दोचे छम्मासे एस गं दोवस्त छ मासम्म पजवसाणे, एस ं आदिचे संवच्छरे, एस णं श्रदिवस संवरस्स पजवसाये || (सू० - १८ )
२ २
Jain Education International
विकंपण
'ता केवइयं ते एगमेगें राईदिएं विकंपहत्ता' इत्यादि । ता इति पूर्ववत् कियत्प्रमाणं क्षेत्रमिति गम्यते । ' एगमेगें' ति अत्र प्रथमादेकशब्दान्मकारोऽलाक्षणिकस्ततोऽयमर्थः - एकैकेन रात्रिन्दिवेन श्रहोरात्रेण विकम्प्य विकस्थ्य विकम्पने नाम - स्वस्वमण्डलाद् बहिरवण्यकणमभ्यन्तरप्रवेशनं वा सूर्य-श्रादित्यश्चारं चरति, चारं चरन् श्राख्यात इति वदेत् ? । एवं भगवता गौतमेन प्रश्ने कृते सति एतद्विषयपरतीर्थिकप्रतिपत्तिमिथ्याभाबोपदर्शनाय प्रथमतस्ता एव प्ररूपयति ' तत्थे' स्यादि । तx सूर्यविकम्पविषये खल्विमाः सप्त प्रतिपत्तयः परमतरूपाः प्रज्ञप्ताः । तद्यथा-' तत्थेगे' त्यादि, तत्र -- तेषां ससानां प्रवादिनां मध्ये एके एवमाहु:-- द्वे योजने अधोंद्वाचत्वारिंशत् द्वाचत्वारिंशत्तमो येषां ते अर्धद्वाचत्वारिंशतस्तान—साद्वैकचत्वारिंशत्सङ्ख्यानित्यर्थः, त्र्यशीत्यधिकशतभागान् योजनस्य । किमुरुं भवति ?--यशीत्यधिकशतसंख्यैर्भागैः प्रविभक्तस्य योजनस्य सम्बन्धिनोsधिकचत्वारिंशत्सङ्गयान् भागान् एकैकेन रात्रिन्दिवेन विकम्प्य विकम्प्य सूर्यश्चारं चरति । अत्रैवोपसंहारमाह- एगे एवमाहंसु' । एके-- पुनर्द्वितीया एवमाहु:श्रर्द्धतृतीयानि योजनानि एकैकेन रात्रिन्दिवेन विकम्प्य२ सूर्यश्चारं चरति । श्रत्राप्युपसंहारः- एगे एवमाहंसु ' २। एके पुनस्तृतीया एवमाहुः - त्रिभागोनानि त्रीणि योजनानि एकैकेन रात्रिन्दिवेन विकम्प्य २ सूर्यचारं चरति । esोपसंहारः ' एगे एवमाहंसु' ३ । एके पुनञ्चतुर्थास्तीर्थान्तरीया एवमाहु:-- श्रीणि योजनानि श्रर्द्ध सप्तचत्वारिंशतश्वसार्द्धषट्चत्वारिंशतश्चेत्यर्थः, यशीत्यधिकशतभागान् योजनस्य एकैकेन रात्रिन्दिवेन विकम्प्य २ सूर्यश्वारं चरति श्रत्रैवोपसंहारमाह-- एगे एवमाहंसु ४ । एके पुनः पञ्चमा एवमाहु:-- श्रर्द्ध चतुर्थानि योजनानि एकैकेन रात्रिन्दिवेन विकम्प्य २ सूर्यश्चारं चरति । श्रत्रोपसंहारवाक्यम् - एगे एवमाहंसु ' ५ । एके पुनः प ष्ठास्तीर्थान्तरीया एवमाहु:-- चतुर्भागोनानि चत्वारि योजनानि एकैकेन रात्रिन्दिवेन विकम्प्य २ सूर्यश्वारं चरति । श्रत्रोपसंहारवाक्यम्- एगे श्वमाहंसु ' ६ । एके पुनः सप्तमा एवमाहुः चत्वारि योजनानि श्रपञ्चाशतच-साकपञ्चाशत्संख्यांश्च व्यशीत्यधिकशतभागान् योजनस्य एकैकेन रात्रिन्दिवेन सूर्यो विकम्प्य २ चारं चरति । श्रत्रोपसंहारवाक्यम् एगे एवमाहंसु ' । तदेवं मिथ्यारूपाः परप्रत्तिपत्तीरुपदर्श्य, सम्प्रति स्वमतं भगवानुपदर्शयति - वयं पुण' इत्यादि । वयं पुनरेवं वक्ष्यमाणप्रकारेण केवलज्ञानोपलम्भपुरस्सरं वदामः । यदुत द्वे द्वे योजने श्रष्टाचत्वारिंशच्चैकर्षाष्टभागान् योजनस्य एकैकेन रात्रिन्दिवेन सूर्यो विकम्प्य २ चारं चरति, चारं चरन् श्रख्यात इति वदेत् । साम्प्रतमस्यैव वाक्यस्य स्पष्टावगमनिमित्तं प्रश्नसूत्रमुपन्यस्यति -- तत्थ को हेतू इति वपज्जा, तत्र - एवंविधवस्तुत स्वागतौ को हेतुः ?, का उपपत्तिरिति वदेत् भगवान् । एवमुक्ते भगवानाह -- ता अयण मित्यादि । इदं जम्बूद्वीपवाक्यं पूर्ववत् परि
For Private
Personal Use Only
www.jainelibrary.org