________________
( ११२४ ) अभिधान राजेन्द्रः ।
विडि
स्वम् । प्रा० । “वक्रादावन्तः || १ | २६ ॥ इत्यनुस्वरागमः । विषyच्छुकण्टके जन्तुभेदे, प्रा० १ पाद ।
विं (वें) - वृन्त-न० । 'इदेदोवन्ते || १ | १३६॥ इति वृन्तशब्दे श्रुत इत् एत् श्रश्च भवतीति इदेदोत श्रादेशाः प्रा०] बन्धने, सूत्र० १ ० २ ० १ ३० । फलस्य मूले, आ० क० ४ श्र० । मूलनाले, ध० २ अधि० । विंटडाइ-वृन्तस्थायिन्- त्रि०| वृन्तेनाधोवर्तिना तिष्ठतीत्येवंशीलं बृन्तस्थायि । वृन्तमधोभागे उपरि पत्राणि इत्येवं स्थानशीले, रा० । आ० म० । श्री० ।
विटबद्ध - वृन्तबद्ध - न० । प्रतिमुक्तकप्रभृतिषु प्रज्ञा० १ पद । विंटल - विएटल-न० । तथाविधज्योतिषनिमित्तादिके छलो पजीवनोपाये, बृ० ।" चुझाइ विंटलकए, गरहिय संथवकर य तुज्झादि " वृ० १ उ० ३ प्रक० ।
विंतागी - वृन्ताकी - स्त्री० । गुच्छवनस्पतिभेदे, श्राचा० १ श्रु० १ अ० २ उ० । वृन्ताकीफलं न भक्ष्यम् । ध० २ अघि० । बिंदमाण - विन्दत् - त्रि० । लभमाने, नि० १ ० १ वर्ग
१ अ० ।
विंदावण - वृन्दावन - म० । मथुरासविधे यमुनातटस्थे वृन्दादेव्यावासभूते लौकिकवने, यो० वि० ।
बरं वृन्दावने रम्ये, क्रोष्टुत्वमभिवाञ्छितम् ।
न त्वेवाविषयो मोक्षः, कदाचिदपि गौतम ! ॥१३= ॥ बरं- प्रधानं वृन्दावने - यमुना नदीतटवर्तिनि मधुरोपवनविशेषे रम्ये - रमणीये क्रोष्टुत्वम् शृगालत्वमभिवाषितम्अभिलषितम्, नत्वेव-नैव पुनरविषयः कदाचित्क्रियया साधयितुमयोग्यः मोक्षो ऽपवर्गः कदाचिदपि क्वाऽप्यवस्थावि शेषे वाञ्छितः । गौतमेति गालवेन निजशिष्य विशेषस्यामत्रणं कृतमिति । यो० बि० ।
बिंदु-पुं० न० | बिन्दु-पुं० । “गुणाद्याः क्लीबे वा" ॥८१॥३४॥ इति वा नपुंसकत्वम् । जलकणे, प्रा० । अनुस्वारपरिचायके, पतितबिन्दु संस्थाने, “बिन्दौ च वाग्बीजम् " जै० गा० । बिंदुसार - बिन्दुसार - पुं० । चन्द्रगुप्तसुते, अशोकश्रीमद्दाराज
पितरि मगधराजे, कल्प० २ अधि० ८ क्षण । विशे० । “चंदगुरुपपुतोऽयं, बिंदुसारस्स ननुश्रो । असोगसिरिणो पुत्तोअंधो जाय कागं ॥ ८६२ ॥ " वृ० १ उ० । नि० चू० १६ उ० । लोकशब्दोऽत्र लुप्तो द्रष्टव्यस्ततश्च लोकस्य विन्दुरिवाक्षरस्य सारं सर्वोत्तमं यत्तल्लोकबिन्दुसारम् । स०१४ सम० । चतुर्दशे पूर्वे, श्रा० म० १ ० | स्था० | श्राव० । हिणिज - बृंहणीय - त्रि० । मांसोपचयकारिणि, औ०। स्था० । शा० । जी० । धातूपचयकारिणि, जं० २ वक्ष० । जी० । संबद्धनीये, षो० ६ वित्र० ।
विकंपण - विकम्पन - न० । स्वस्वमण्डलाद्वहिरवष्वष्कणे, श्र भ्यन्तरप्रयेशने च । सू० प्र० १ पाहु० ।
सूर्यमण्डलानां विकम्पनमाह
Jain Education International
विकपण विपत्ता सूरिए चारं चरति आहिते ति वदेजा १, तत्थ खलु इमाओ सत्त पडिवत्तीय परमत्ताओ । तत्थैगे एवमाहंसु-ता दो जोयणाई श्रद्धदुचतालीम तेतीतसयभागे जोयणस्स एगमेगेणं रातिदिए विकंपइत्ता २ सूरिए चारं चरंति, एगे एवमाहंसु १। एगे पुरा एवमाहंसु - ता अड्डातिजाई जोगणाई एगमेगेणं राईदिएणं विकंपइत्ता २ सूरिए चारं चरति, एगे एवमाहंसु २। एगे पुरा एवमासु - तातिभागूणाई तिनि जोयणाई एगमेगेणं राइंदिए विकंपइत्ता २ सूरिए चारं चरति, एगे एव मासु ३ । एगे पुण एवमाहंसु-ता तिथि जोयलाई असीतालीसं च तेसीतिसयभागे जोयणस्स एग राइदिएवं विकंपइत्ता २ सूरिए चारं चरति एगे एवमाहं ४ | एगे पुण एवमाहंसु ता श्रद्धट्ठाई जोयणाइंगमेणं राईदिएणं विकंपइत्ता २ सूरिए चारं चरति, एगे एवमाहं ५ | एगे पुण एवमाहंसु ता चउभागूणाई चत्तारि जोयणाई एगमेगेणं राईदिएवं विकंपइत्ता २ सूरिए चारं चरति एगे एवमाहंसु ६ । एगे पुण एवमाहंसु-ता चत्तारि जोयणाई अद्धवावणं च तेसीतिसत भागे जोयणस्स एगमेगेणं राईदिएवं विकंपइत्ता २ सूरिए चारं चरति एगे एवमाहंसु ७ । वयं पुण एवं वदामो-ता दो जोयणाई अडतालीसं च ए
"
ता केवतियं (से) एगमेगेणं रातिदिएवं दिकंपइत्ता श्रभितरं तथं मंडलं उवसंकमित्ता
9- पर्गादव एते तत्रानुक्तत्वादिहोलाः ।
तता गं पणतसिं च एगट्टिभागे
For Private
भागे जोयणस्स एगमेगं मंडलं एगमेगेणं राईदिएवं विपत्ता २ सूरिए चारं चरति, तत्थ गं को हेतू इति वदे ?, ता प्रथमं जंबूदीचे २ ० जाव परिक्खेवेणं पन्नत्ते, ता जता खं सूरिए सव्वन्तरं मंडल उवसंकमित्ता चारं चरति, तता णं उत्तमकट्टपत्ते उक्कोसए अट्ठारस मुडुत्ते दिवसे भवति, जहलिया दुबालसमुहुत्ता राई भवइ । से क्खिममाणे सूरिए एवं संवच्छरं श्रयमाणे पढमंसि अहोरसि श्रभितराणंतरं मंडल उवसंकमिता चारं चरति । ता जया गं सूरिए अभितरातरं मंडलं उवसंकमित्ता चारं चरति तदा गं दो जोयणाई अडयालीसं च एगट्टिभागे जोयणस्स एगेणं राईदिएणं विकंपइत्ता चारं चरति । तत्ता गं अट्ठारसमुहुत्ते दिवसे भवति दोहिं एगट्टिभागमुहुतेहिं ऊणे. दुवालसमुहुत्ता राई भवति दोहिं एडिभागमुहुतेहिं अहिया से शिक्खममाणे सूरिए दोसि अहोरसंसि अभितरं तवं मंडलं उवसंकमित्ता चारं चरति, ता जया गं सूरिए
चारं चरति,
जोयणस्स दोहिं
Personal Use Only
www.jainelibrary.org